समाचारं

न टीका, न चिकित्सा! डेंगूज्वरस्य निवारणं कथं करणीयम् ?मिलित्वा शिक्षन्तु

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः

डेंगूज्वरस्य प्रकरणाः

अनेकस्थानेषु विस्फोटकवृद्धिः

जियाक्सिङ्ग्, गुआङ्गझौ इत्यादीनि स्थानानि झेजियांग-नगरस्य

क्रमेण अनेकाः पुष्टाः प्रकरणाः ज्ञाताः सन्ति

एकदा रोगः संक्रमितः भवति

न टीका, न विशिष्टं औषधम्

झेजियाङ्ग-नगरे बहुविधाः प्रकरणाः आविष्कृताः, केचन विद्यालयाः अन्वेषणं आरब्धवन्तः

सद्यः,झेजियांग-नगरस्य जियाक्सिङ्ग्-नगरे अनेकाः डेंगू-ज्वर-प्रकरणाः ज्ञाताः . अनेकाः प्राथमिकविद्यालयाः बालवाड़ी च ८ जुलैतः मालदीव (दक्षिणपूर्व एशिया), दक्षिण अमेरिका, आफ्रिका, युन्नान्, गुआङ्गडोङ्ग इत्यादिषु डेङ्गूज्वरस्य जोखिमयुक्तेषु क्षेत्रेषु यात्रायाः इतिहासं विद्यमानानाम् जनानां परीक्षणं कुर्वन्ति

अस्मिन् विषये जियाक्सिङ्ग-रोगनियन्त्रण-निवारणकेन्द्रेण अद्यैव आपत्कालीन-स्मारकपत्रं जारीकृतम् अस्ति यत् -ग्रीष्मकाले विदेशयात्रायां डेंगूज्वरात् सावधानाः भवन्तु ।

ग्वाङ्गझौ-नगरे अनेकाः प्रकरणाः ज्ञाताः, येषु १० मण्डलेषु १८ नगराणि, वीथिः च सन्ति

मे-मासात् आरभ्य ग्वाङ्गझौ-नगरे क्रमशः अनेकाः स्थानीयाः आयातिताः च डेङ्गू-ज्वर-प्रकरणाः ज्ञाताः ।गुआङ्गझौ CDC समाचारानुसारं अगस्तमासस्य प्रथमदिनपर्यन्तं निम्नलिखितम्१० मण्डलेषु १८ नगराणिमार्गंडेंगूज्वरस्य महामारीप्रबन्धनं क्रियते, संक्रमणस्य जोखिमः भवति ।

विश्वे डेङ्गूज्वरेन सहस्राणि जनाः मृताः भवन्ति

ब्राजीलस्य स्वास्थ्यमन्त्रालयेन अगस्तमासस्य प्रथमदिनाङ्के स्थानीयसमये प्रकाशितानि आँकडानि दर्शयन्ति यत् २०२४ तमे वर्षात्ब्राजील्देशे डेंगूज्वरस्य शङ्कितानां, पुष्टिकृतानां च संख्या ६,४३६,३२६ यावत् वर्धिता, मृतानां संख्या च ४,९३९ यावत् वर्धिता अस्ति, अन्ये २,१८२ मृत्योः सत्यापनम् अद्यापि न कृतम् अस्ति ।

फिलिपिन्स्-देशस्य स्वास्थ्यविभागेन १६ जुलै-दिनाङ्के उक्तं यत्, २०६८ तमस्य वर्षस्य जून-मासस्य २९ दिनाङ्कपर्यन्तं ।अस्मिन् वर्षे फिलिपिन्स्-देशे ९०,११९ डेंगू-ज्वर-प्रकरणाः ज्ञाताः , येषु २३३ जनाः मृताः ।अस्मिन् वर्षे प्रकरणानाम् संख्यागतवर्षस्य समानकालस्य तुलने १९% वृद्धिः

डेंगू

डेंगू-वायरसस्य कारणेन भवति

तीव्रवाहकजनितसंक्रामकरोगजन्य...

कथं प्रसरति ?

एकवारं संक्रमितं किं लक्षणं भवति ?

मिलित्वा ज्ञातुम् आवाम् !

एतयोः घातकमशकयोः कृते सावधानाः भवन्तु!

संक्रमणानन्तरं तीव्रवेदनायाः कारणात् २. डेङ्गूज्वरः "अस्थिभङ्गज्वरः" इति अपि ज्ञायते । डेंगूज्वरः व्यक्तितः व्यक्तिं प्रति न प्रसरति, संक्रमणविधिः मुख्यतया द्वयोः "पुष्पबाहुउड्डयनकीटयोः" दंशयोः उपरि निर्भरं भवति - Aedes albopictus तथा Aedes aegypti ।

अल्बोपिक्टस्

एडेस् एजिप्ति

केवलं यदा मशकः संक्रमितस्य रक्तं चूषयति, शरीरे विषाणुस्य प्रतिकृतिं करोति, अग्रिमे समये अन्यस्य दंशं कृत्वा विषाणुं प्रसारयितुं शक्नोति अर्थात् :“रोगी→एडेस्→अन्ये” २.प्रसारणमार्गः ।

कथं ज्ञातव्यं यत् भवतः डेंगूज्वरः अस्ति वा ?

डेंगूज्वरस्य विशिष्टलक्षणं सारांशतः वक्तुं शक्यते यत्- आकस्मिकः उच्चज्वरः + त्रीणि रक्तानि + त्रीणि वेदनाः + दाहः ।

आकस्मिकं उच्चज्वरः : १.२४ तः ३६ घण्टेषु शरीरस्य तापमानं ३९ अथवा ४० डिग्री सेल्सियसपर्यन्तं वर्धयितुं शक्नोति ।त्रयःरक्तमुखकण्ठवक्षःस्थलयोः रक्तता इत्यर्थः ।त्रयःपीडातीव्रशिरोवेदना, सामान्यसन्धिवेदना, मांसपेशीवेदना।दुस्साहसी:अङ्गेषु, कूर्परे, शिरसि, मुखेषु च संकुचनात्मकः दाहः अथवा विरामयुक्तः रक्तस्रावः दाहः दृश्यते ।

अद्यापि टीका वा प्रभावी औषधं वा नास्ति!

सम्प्रति विपण्यां डेंगूज्वरस्य अनुमोदितं पञ्जीकृतं च टीकं नास्ति, यस्य अर्थः अस्ति यत् सम्प्रति टीकाकरणद्वारा डेंगूज्वरस्य निवारणस्य कोऽपि उपायः नास्ति ।

तस्मिन् एव काले, २.सम्प्रति वायरसविरोधी चिकित्सा औषधं प्रभावी नास्ति , मुख्यतया लक्षणात्मकचिकित्सापरिहारं कृत्वा।उपचारसिद्धान्तःशीघ्रं पत्ताङ्गीकरणं, शीघ्रं निदानं, शीघ्रं चिकित्सा, शीघ्रं मशकनिवारणं, पृथक्करणं च . गम्भीरप्रकरणानाम् शीघ्रपरिचयः, समये चिकित्सा च मृत्युदरस्य न्यूनीकरणस्य कुञ्जी अस्ति ।

डेंगूज्वरस्य निवारणस्य सर्वोत्तमः उपायः

मशकैः “दष्टः” मा भवतु

सम्प्रतिमम देशे डेंगूज्वरस्य प्रकरणाः मुख्यतया आयातिताः सन्तिये मित्राणि ग्रीष्मकाले स्वसन्ततिभिः सह विदेशयात्रायाः योजनां कुर्वन्ति ते निम्नलिखितरक्षात्मकपरिहारेषु विशेषं ध्यानं दद्युः ।

बहिः गमनात् पूर्वं "त्रीणि सज्जताः"

स्थानीयं डेंगू-ज्वर-महामारी-स्थितिं अवगन्तुं, शिथिलानि, हल्के वर्णाः दीर्घास्तनी-वस्त्राणि, मशक-विरोधी-उत्पादाः च सज्जीकुरुत;

यात्राकाले "त्रयः ध्यानानि"

कृपया दीर्घास्तनीवस्त्रं, प्यान्टं च धारयन्तु, लघुवर्णान् चिन्वितुं प्रयतध्वं, बहिः गच्छन् मशकनिवारकपदार्थानाम् उपयोगं कुर्वन्तु, वृक्षतृणमण्डपादिच्छायायां स्थातुं च परिहरन्तु।

होटेले स्थातुं मशकनिवारकस्य विषये ध्यानं दत्तव्यम् , भवन्तः कक्षे मशकजालं, मशककुण्डलं, मशकहत्यां एरोसोल् इत्यादीनां उपयोगं कर्तुं शक्नुवन्ति। यात्राकाले यदि भवतः उच्चज्वरः, वेदना, दाहः, अन्ये च शङ्किताः लक्षणाः भवन्ति तर्हिशीघ्रं चिकित्सां प्राप्तुं ध्यानं दत्तव्यम्

गृहं प्रत्यागत्य "त्रयः द्रष्टव्याः विषयाः" इति

देशे प्रवेशे सति ध्यानं ददातु, यदि ज्वरः भवति तर्हि तत्क्षणमेव रीतिरिवाजं प्रति घोषयन्तु।गृहं प्रत्यागत्य १४ दिवसेषु ध्यानं ददातु , यदि ज्वरः भवति तर्हि तत्क्षणमेव चिकित्सां कुर्वन्तु तथा च स्वस्य यात्रा-इतिहासं सूचयन्तु येन स्थितिः विलम्बः न भवति तथा च गम्भीररोगः न भवति डेंगूज्वरसंक्रमिताः, सुप्तसंक्रमिताः च द्वौ अपि संक्रमणस्य स्रोतः भवन्ति ।एकान्तवासस्य उपायेषु ध्यानं ददातु

विशिष्टः डेंगू-रोगेण मृत्योः दरः १% तः न्यूनः भवति ।

परन्तु यदि कालान्तरे चिकित्सा न क्रियते

तीव्रं भवति, मृत्योः दरः २०% अधिकः भवति ।

अतः एकदा शङ्कितानि लक्षणानि प्रादुर्भवन्ति चेत् ।

शीघ्रं चिकित्सां अवश्यं कुर्वन्तु

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।