समाचारं

जीएसी एओन् स्वस्य इक्विटी इत्यस्य भागं स्थानान्तरयितुं योजनां करोति, हाङ्गकाङ्ग-नगरस्य आईपीओ-इत्यस्य सज्जतां च कुर्वन् अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य स्रोतः : टाइम्स् वित्त लेखकः वाङ्ग ज़िया

अगस्तमासस्य ६ दिनाङ्के जीएसी एआन् इत्यस्य इक्विटी इत्यस्य भागं सूचीकरणद्वारा स्थानान्तरयिष्यति इति वार्ता ध्यानं आकर्षितवती अस्ति। बीजिंग इक्विटी एक्स्चेन्ज इत्यस्य पूर्वघोषणानुसारम् अस्य निवेशस्य मुख्यं निकायं चीन सिण्डा एसेट् मैनेजमेण्ट् कम्पनी लिमिटेड् अस्ति ।


(स्रोतः : आधिकारिकजालस्थलस्य स्क्रीनशॉट्)

अस्मिन् एव घोषणायाम् उक्तं यत् GAC Aian सम्प्रति हाङ्गकाङ्ग-समूहस्य IPO-सूचीकरणस्य सज्जतां कुर्वन् अस्ति, तथा च सूचीकरणस्य सर्वाणि सज्जतानि सम्प्रति यथानिर्धारितरूपेण क्रियन्ते

आर्थिकपर्यवेक्षकेन प्राप्तस्य GAC Aian इत्यस्मात् अन्तःस्थसूचनायाः अनुसारं, एतत् इक्विटी स्थानान्तरणं हाङ्गकाङ्ग-स्टॉक-आईपीओ-सम्बद्धं प्रत्यक्षतया न भवति, अपितु Yingke Capital इत्यनेन सह सम्बद्धम् अस्ति, यः एकः शेयरधारकः अस्ति, यः 2022 तमे वर्षे GAC Aian इत्यस्मिन् रणनीतिकरूपेण निवेशं कृतवान्

यिंगके कैपिटलस्य निवेशकेषु अन्यतमः चीन सिण्डा मूलतः अपेक्षां कृतवान् यत् जीएसी ऐयन् वर्षद्वयस्य अन्तः आईपीओ करिष्यति तथापि आईपीओ समयस्य वर्तमानविलम्बस्य कारणात् सिण्डा प्रक्रियात्मकरूपेण सम्पत्तिनिस्तारणप्रक्रियायाः माध्यमेन गन्तुम् आवश्यकम् अस्ति। एतत् समता कर्म ।

एतत् प्रथमवारं न यत् GAC Aian इत्यनेन IPO इत्यस्य प्रचारस्य विषये बहिः जगति वार्ता प्रकाशिता। २०२२ तमे वर्षात् GAC Aian इति नूतन ऊर्जावाहनविज्ञाननवाचारमण्डले प्रथमः स्टॉकः इति बहुवारं चर्चा अभवत् तथापि पश्चात् एतत् समाचारं प्राप्तम् यत् Aian हाङ्गकाङ्गस्य स्टॉकान् लक्ष्यं करिष्यति तदतिरिक्तं अस्मिन् वर्षे जनवरीमासे अपि आसन् रिपोर्ट् करोति यत् GAC Aian हाङ्गकाङ्ग-देशे सूचीकृतः भविष्यति तथा च Huatai Securities सम्बद्धानां विषयाणां उत्तरदायी अस्ति तथा च US$1 अरबं संग्रहीतुं योजना अस्ति।

अस्मिन् वर्षे मार्चमासे चीनविद्युत्वाहनशतकमञ्चे (२०२४) GAC Aian इत्यस्य महाप्रबन्धकः Gu Huinan इत्यनेन उक्तं यत् GAC Aian इत्यस्य IPO अनेकेभ्यः कम्पनीभ्यः भिन्नः अस्ति, IPO इत्यस्य वित्तपोषणस्य अभावः नास्ति a company धनस्य मूलं व्यवस्थायाः तन्त्रस्य च समस्यानां समाधानं भवति। सः अपि अवदत् यत् "अधुना IPO कृते उत्तमः समयः नास्ति। मुख्यभूमिः, हाङ्गकाङ्ग-विपण्यं च सहितं सम्पूर्णं पूंजी-विपण्यं उत्तमम् नास्ति। GAC Aian इत्यस्य IPO प्रक्रिया भविष्ये विपण्यं उद्धर्तुं शक्नोति वा इति विषये निर्भरं भवति।

जीएसी एओन इत्यस्य स्थापना २०१७ तमे वर्षे अभवत् तथा च जीएसी ग्रुप् होल्डिङ्ग्स् इत्यस्य प्रथमस्तरीयः सहायककम्पनी अस्ति, एषा समूहस्य बुद्धिमान् सम्बद्धानां नवीन ऊर्जावाहनानां विकासस्य रणनीतिककोरवाहकः इति मन्यते

यद्यपि सूचीकरणस्य मार्गः शीघ्रं न प्रगच्छति तथापि अन्तिमेषु वर्षेषु GAC Aian नूतन ऊर्जावाहनपट्टिकायाः ​​प्रियः इति गणयितुं शक्यते ।

अक्टोबर् २०२२ तमे वर्षे जीएसी ऐन इत्यनेन १८.२९४ अरब युआन् इत्यस्य वित्तपोषणस्य दौरः सम्पन्नः, यत्र पीआईसीसी कैपिटल, नेशनल् रिसर्च एण्ड् डेवलपमेंट फण्ड्, शेन्झेन् वेञ्चर् कैपिटल, ग्वाङ्गडोङ्ग कोर सेमीकण्डक्टर, सीसीसीसी कैपिटल इत्यादीनां निवेशकानां परिचयः अभवत् , चीनस्य बृहत्तमः वाहननिर्माता भवति ।

सार्वजनिकदत्तांशैः ज्ञायते यत् जीएसी एयान् इत्यस्य वार्षिकोत्पादनक्षमता ४००,००० वाहनानां कृते अस्ति ।

परन्तु समग्रतया उद्योगमूल्ययुद्धानां असन्तोषजनकस्य उच्चस्तरीयविकासस्य च कारणेन GAC Aian इत्यस्य वृद्धिः मन्दतां गच्छति इति दृश्यते।

विक्रयवृद्धेः दृष्ट्या २०२३ तमे वर्षे नवीनऊर्जानिर्मातृणां खुदराविक्रये जीएसी आयओन् तृतीयस्थानं प्राप्तवान्, यत्र सञ्चितविक्रयः ४८०,००३ यूनिट् अभवत्, यत् वर्षे वर्षे ७७% वृद्धिः अभवत् परन्तु २०२२ तमे वर्षे ऐयन्-संस्थायाः २७१,२०० वाहनानां विक्रयः अभवत्, यत् वर्षे वर्षे १२५.६७% वृद्धिः अभवत् । २०२१ तमे वर्षे ईयान् इत्यस्य वार्षिकविक्रयः वर्षे वर्षे १०१.८% वर्धितः ।

जुलैमासे जीएसी विमानस्य वैश्विकविक्रयः ३५,२३८ वाहनानां कृते अभवत्, मासे मासे ०.६% वृद्धिः, वर्षे वर्षे २१.७% न्यूनता च अभवत् । पूर्वं प्रकटितानां आँकडानां अनुसारम् अस्मिन् वर्षे जनवरीतः जूनमासपर्यन्तं जीएसी आटोमोटिवस्य वैश्विकविक्रयः १२६,३०० वाहनानि आसीत्, यत् प्रथमषड्मासेषु वर्षे वर्षे ३९.६५% न्यूनता अभवत् ७,००,००० वाहनम् ।

अगस्तमासस्य ६ दिनाङ्के हाङ्गकाङ्ग-शेयर-बजारे नूतनानां ऊर्जा-वाहन-कम्पनीनां प्रदर्शनं उत्तमं कृतम् । प्रेससमयपर्यन्तं Li Auto (02015.HK) इत्यस्य शेयरमूल्ये 3.6%, Leapmotor (09863.HK) इत्यस्य शेयरमूल्ये 4.23% वृद्धिः, Xpeng Motors (09868.HK) इत्यस्य शेयरमूल्ये च वृद्धिः अभवत् । १.२२% वृद्धिः अभवत् ।

(टाइम्स् वीकली इत्यस्य संवाददाता वाङ्ग ज़िया इत्यनेन इकोनॉमिक ऑब्जर्वर, चाइना फण्ड् न्यूज, टाइटेनियम मीडिया, डेली इकोनॉमिक न्यूज, फाइनेन्शियल एसोसिएटेड् प्रेस विण्ड् इत्यादिभ्यः व्यापकसूचनाः संकलिताः)