समाचारं

ताङ्ग फुरोङ्ग-उद्यानस्य व्यापारी स्वजनेन वञ्चितः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"झियान्-नगरे पर्यटनस्य अऋतुः केवलं प्रातः २ तः ५ वादनपर्यन्तं भवति।"

यद्यपि एतत् कथनं अतिशयोक्तिः अस्ति तथापि कुजियाङ्ग-बृहत्-वन्यहंस-पैगोडा-तः ताङ्ग-वंशस्य फुरोङ्ग-उद्यानात् आरभ्य डेमिङ्ग्-महल-राष्ट्रीय-विरासत-उद्यानं यावत्, "लघुभगिनी" तः "ताङ्ग-वंशस्य गुप्तपेटी" यावत्, क्षियान् सर्वदा कर्तुं शक्नोति यातायातस्य उल्लासस्य तरङ्गानाम् आरम्भं कुर्वन्ति .

यत् अप्रत्याशितम् अस्ति तत् अस्ति यत् उपर्युक्तानां लोकप्रियानाम् आकर्षणानां पृष्ठतः संचालकः ए-शेयर-सूचीकृता कम्पनी कुजियाङ्ग-सांस्कृतिक-पर्यटनम्, अद्यैव स्वस्य बृहत्तमस्य भागधारकस्य इक्विटी-न्यायिक-निस्तारणस्य स्थितिं सम्मुखीकृतवती अस्ति

२९ जुलै दिनाङ्के सायं कुजियाङ्ग-संस्कृतिः पर्यटनं च घोषितवती यत् कम्पनीयाः नियन्त्रक-शेयरधारकस्य शीआन् कुजियाङ्ग-पर्यटन-निवेशस्य सूचना प्राप्ता यत् शङ्घाई-वित्तीय-न्यायालयः शङ्घाई-स्टॉक-एक्सचेंजस्य बल्क-स्टॉक-न्यायिक-मध्ये स्वस्य धारितस्य कम्पनीयाः भागस्य प्रकटीकरणं करिष्यति सहायताप्रवर्तनमञ्चः 5 सितम्बर 2024. शेयर्स् स्टॉक न्यायिक निपटानस्य अधीनाः सन्ति।

वस्तुतः अस्मिन् वर्षे एप्रिलमासात् आरभ्य कुजियाङ्ग-सांस्कृतिकपर्यटनेन चतुर्वारं घोषितं यत् कुजियाङ्ग-पर्यटननिवेशस्य धारिताः भागाः स्थगिताः सन्ति। इक्विटी जमेन अथवा न्यायिकरूपेण अपि निस्तारणं कृतम्, यस्य अर्थः आसीत् यत् कुजियाङ्ग पर्यटननिवेशस्य ऋणसमस्याः आसन् फलतः कुजियाङ्ग सांस्कृतिकपर्यटनस्य सम्पत्ति-देयता-अनुपातः ७८.१७% यावत् अधिकः आसीत्

ऋणं परिशोधयितुं कुजियाङ्ग-सांस्कृतिकपर्यटनेन अस्मिन् वर्षे बहुवारं स्वस्य सम्पत्तिः विक्रीतवती अस्ति । परन्तु तस्य कार्यप्रदर्शनात् न्याय्यं चेत्, कुजियाङ्ग-सांस्कृतिकपर्यटनं बहुवर्षेभ्यः धनस्य हानिम् अनुभवति, तस्य प्राप्यताः अधिकानि सन्ति, बहुधा दुर्ऋणानि च सञ्चयति समस्या बहु गम्भीरा इव दृश्यते।

तत्र स्पष्टतया यातायातस्य अभावः नास्ति, अतः भवतः जीवनं कथं एतादृशम् अस्ति?



दाताङ्ग फुरोङ्ग उद्यान।चित्र/दृश्य चीन

“आत्मानं रक्षितुं” सम्पत्तिविक्रयणं .

१९९२ तमे वर्षे स्थापितं Qujiang Cultural Tourism Xi'an Qujiang Cultural Industry Investment (Group) Co., Ltd., इत्यनेन सह सम्बद्धम् अस्ति, यत् Xi'an Qujiang New Area Management Committee इत्यस्य सहायककम्पनी अस्ति .इदं शीआन् कुजियाङ्ग बिग वाइल्ड हंस पैगोडा· "इण्टरनेट सेलिब्रिटी" दर्शनीयस्थलानि यथा तांग् राजवंशस्य फुरोङ्ग् उद्यानं, क्षियान् सिटी वॉल दर्शनीय क्षेत्रं, डेमिंग पैलेस नेशनल् हेरिटेज पार्क, तथा च राष्ट्रियपर्यटनं अवकाशं च स्ट्रीट् डाटाङ्ग एवरनाइट् सिटी च पदयात्री गली।

लोकप्रियदृश्यस्थानानां संचालनस्य अधिकारं प्राप्य क्युजियाङ्ग-सांस्कृतिकपर्यटनस्य यात्रिकाणां प्रवाहस्य चिन्ता नास्ति । वित्तीयदत्तांशैः ज्ञायते यत् कुजियाङ्ग-सांस्कृतिकपर्यटनेन २०२३ तमे वर्षे १.५०४ अरब-युआन्-रूप्यकाणां राजस्वं प्राप्तम्, यत् गतवर्षस्य समानकालस्य तुलने ६८.८०% वृद्धिः अभवत्, यस्मिन् दर्शनीय-स्पॉट्-सञ्चालन-प्रबन्धन-व्यापारात् ९६५ मिलियन-युआन्-रूप्यकाणां राजस्वं प्राप्तम्, यत् ६४.१६% भवति

परन्तु राजस्वस्य यातायातस्य च वृद्धेः विपरीतम्, कम्पनीयाः परिचालनस्य स्थितिः आशावादी नास्ति।

२०२४ तमस्य वर्षस्य अप्रैल-मासस्य १९ दिनाङ्के कुजियाङ्ग-सांस्कृतिकपर्यटनेन घोषितं यत् सः शीआन-शान्हे-दृश्यक्षेत्र-सञ्चालन-प्रबन्धन-सेवा-कम्पनी-लिमिटेड्-इत्यस्मिन् ५१% इक्विटी-इत्येतत् इक्विटी-हस्तांतरण-मूल्यं शीआन्-शान्हे-पर्यटन-विकास-कम्पनी-लिमिटेड्-इत्यस्मै स्थानान्तरयिष्यति अस्थायीरूपेण २.२८६८ मिलियन युआन् इति निर्धारितम् अस्ति ।

७ जून दिनाङ्के कुजियाङ्ग सांस्कृतिकपर्यटनेन घोषितं यत् सः स्वस्य पूर्णस्वामित्वयुक्तायाः सहायककम्पन्योः क्षियान् कुजियाङ्ग डेमिंग पैलेस नेशनल् हेरिटेज पार्क मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यस्य इक्विटी इत्यस्य १००% भागं शीआन् कुजियाङ्ग डेमिंग पैलेस इन्वेस्टमेण्ट् (समूह) इत्यस्मै स्थानान्तरयितुं योजनां कृतवान् । कम्पनी लिमिटेड्, तथा च इक्विटी स्थानान्तरणमूल्यं प्रारम्भे ४२.०१३८ मिलियन युआन् इति निर्धारितम् आसीत् ।

२ जुलै दिनाङ्के कुजियाङ्ग सांस्कृतिकपर्यटनेन घोषितं यत् कम्पनी स्वस्य पूर्णस्वामित्वयुक्तायाः सहायककम्पन्यां क्षियान् कुजियाङ्ग टङ्गी इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यस्मिन् ४०% इक्विटी तथा १६७ मिलियन युआन् ऋणं सार्वजनिकरूपेण स्थानान्तरयितुं योजनां कृतवती अस्ति

सम्पत्तिविक्रयः निरन्तरं वर्तते, यस्य पृष्ठतः कार्यप्रदर्शनहानिः निरन्तरं दबावः अस्ति ।

२०२३ तमे वर्षे प्रदर्शनहानिस्य अनन्तरं कुजियाङ्ग् सांस्कृतिकपर्यटनेन ९ जुलै २०२४ दिनाङ्के अर्धवार्षिकं प्रदर्शनस्य पूर्वानुमानं प्रकाशितम् ।कम्पनी २०२४ तमस्य वर्षस्य प्रथमार्धे -१५० मिलियन युआन् तः -१८० मिलियन युआन् यावत् शुद्धलाभं प्राप्तुं अपेक्षां करोति, यत्र गैर -शुद्धलाभः -१.५२ अरबतः -१८२ मिलियन युआन् यावत्।

निष्पादनपूर्वहानिः मुख्यकारणं परिचालनं न, अपितु दुर्ऋणानि एव । कम्पनी इत्यनेन उक्तं यत् अस्मिन् कालखण्डे प्राप्यलेखानां अपेक्षितऋणहानिप्रतिरूपं गतवर्षस्य समानकालस्य तुलने परिवर्तितम् अस्ति, तथा च दुर्ऋणप्रावधानानाम् राशिः वर्धिता अस्ति।

कुजियाङ्ग-सांस्कृतिकपर्यटनेन पूर्वं शङ्घाई-स्टॉक-एक्सचेंज-संस्थायाः पृच्छनानां उत्तरे उक्तं यत् २०२३ तमस्य वर्षस्य अन्ते कम्पनीयाः सञ्चित-दुष्टऋण-प्रावधानाः ३५ कोटि-युआन्-पर्यन्तं भविष्यन्ति, यस्मात् २०२३ तमे वर्षे २४२ मिलियन-युआन्-रूप्यकाणि नूतनानि दुर्ऋण-प्रावधानाः योजिताः भविष्यन्ति

२४२ मिलियन युआन् इत्यस्य अवधारणा का अस्ति ? एतत् २०१६ तः २०१९ पर्यन्तं चतुर्वर्षेषु शुद्धलाभस्य हानिः भवति ।

दुर्ऋणानां प्रभावेण क्युजियाङ्ग-सांस्कृतिकपर्यटनेन अपि २०२३ तमे वर्षे प्रदर्शनपूर्वसूचने "मुखपरिवर्तनस्य" कारणेन "शृङ्खलाप्रतिक्रिया" अभवत्

२०२४ तमस्य वर्षस्य जनवरी-मासस्य ३० दिनाङ्के प्रकाशितस्य कार्यप्रदर्शनस्य पूर्वानुमानस्य अनुसारं २०२३ तमे वर्षे कुजियाङ्ग-सांस्कृतिकपर्यटनस्य लाभः भविष्यति इति अपेक्षा अस्ति । परन्तु एप्रिल-मासस्य २४ दिनाङ्कस्य सायंकाले कम्पनी स्वस्य कार्यप्रदर्शनस्य पूर्वानुमानस्य सुधारं जारीकृतवती, यस्मिन् दर्शितं यत् कुजियाङ्ग-सांस्कृतिकपर्यटनस्य शुद्धलाभः अनुमानतः १७ मिलियन आरएमबीतः २३ मिलियन आरएमबी यावत् प्रायः १९५ मिलियन आरएमबी हानिः अभवत्

परिणामानां अधोगतिपुनरीक्षणस्य दिने शङ्घाई-स्टॉक-एक्सचेंजेन कुजियाङ्ग-सांस्कृतिकपर्यटनस्य कार्यप्रदर्शनस्य पूर्वानुमानस्य सुधारणसम्बद्धेषु विषयेषु नियामकपत्रं जारीकृतम्, यस्मिन् सूचीकृतकम्पनयः, निदेशकाः, पर्यवेक्षकाः, वरिष्ठप्रबन्धकाः, मध्यस्थाः, तत्सम्बद्धाः कर्मचारिणः च सम्मिलिताः आसन्

चीन उद्यमराजधानीगठबन्धनस्य उपाध्यक्षः बाई वेन्क्सी चाइना न्यूज वीकली इत्यस्मै अवदत् यत् यद्यपि कुजियाङ्ग सांस्कृतिकपर्यटनस्य शीआन्-नगरे बहवः सुप्रसिद्धाः सांस्कृतिकपर्यटन-आकर्षणाः सन्ति तथापि तस्य उच्च- प्राप्यलेखानां, कार्यप्रदर्शनस्य हानिः च इति कारणेन सम्पत्तिविक्रयणस्य उपायाः कृताः सन्ति .वित्तीयस्थितौ सुधारं कुर्वन्तु। यद्यपि एषः "भग्नबाहुना सह जीवितत्वं" इति दृष्टिकोणः अल्पकालीनरूपेण वित्तीयदबावस्य निवारणं कर्तुं शक्नोति तथापि कम्पनीयाः दीर्घकालीनप्रतिस्पर्धां, विपण्यस्थानं च प्रभावितं कर्तुं शक्नोति

"स्वजनानाम्" नियुक्तिः?

२०१२ तमे वर्षे एसटी चाङ्गक्सिन् इत्यस्य माध्यमेन क्यूजियाङ्ग-सांस्कृतिकपर्यटनं सार्वजनिकं जातम् यतः तस्याः सूचीकरणात् आरभ्य कम्पनीयाः प्रदर्शनं उष्णं भवति । अस्य परिचालन-आयः १ अर्ब-युआन्-पर्यन्तं उतार-चढावम् अकुर्वत्, तस्य शुद्धलाभः कदापि १० कोटि-युआन्-पर्यन्तं न अतिक्रान्तवान् ।

परन्तु २०१९ तमे वर्षात् आरभ्य कुजियाङ्ग-सांस्कृतिकपर्यटनस्य प्रदर्शने तीव्रः न्यूनता अभवत्, यत्र मूलकम्पन्योः कारणं शुद्धलाभः २०१८ तमे वर्षे ७६.१ मिलियनयुआन्-रूप्यकात् ४५.०३ मिलियन-युआन्-पर्यन्तं पतितः २०२० तः २०२३ पर्यन्तं केवलं २०२१ तमे वर्षे एव कोऽपि हानिः नास्ति ।

कार्यप्रदर्शनहानिः महत्त्वपूर्णकारणेषु अन्यतमं भवति, दुर्ऋणानां बृहत् परिमाणं कुजियाङ्ग सांस्कृतिकपर्यटनस्य बृहत् प्राप्यलेखानां निकटतया सम्बद्धम् अस्ति यथा नाम सूचयति, प्राप्यलेखाः कम्पनीयाः विक्रयव्यवहारेन सह निर्मितः दावाः सन्ति तथा च कम्पनीयाः महत्त्वपूर्णा वर्तमानसम्पत्त्याः सन्ति

समस्या अस्ति यत् कुजियाङ्ग-सांस्कृतिकपर्यटनस्य प्राप्यलेखाः दीर्घकालात् अधिकाः सन्ति । वार्षिकप्रतिवेदनस्य तथा हानिघोषणानुसारं २०२१ तः २०२३ पर्यन्तं क्युजियाङ्ग सांस्कृतिकपर्यटनस्य खाताप्राप्त्यशेषः क्रमशः १.०७३ अरब युआन्, १.२२० अरब युआन्, १.४५५ अरब युआन् च आसीत् भवद्भिः ज्ञातव्यं यत् तस्मिन् एव काले कम्पनीयाः राजस्वं क्रमशः १.३६५ अरब युआन्, ८९१ मिलियन युआन्, १.५०४ अरब युआन् च आसीत्, तथा च परिचालनराजस्वस्य प्राप्यलेखानां अनुपातः क्रमशः ७८.६१%, १३६.९२%, ९६.७४% च अधिकः आसीत्

प्राप्यलेखानां बहूनां संख्यां संग्रहीतुं न शक्यते, येन महत् आर्थिकदबावः भवति । २०२४ तमस्य वर्षस्य प्रथमत्रिमासे क्युजियाङ्ग-सांस्कृतिकपर्यटनस्य सम्पत्ति-देयता-अनुपातः ७८.१७% अस्ति, यत्र वित्तीयदेयता प्रायः १.१ अरब युआन् अस्ति, यदा तु मौद्रिकनिधिः केवलं १५३ मिलियन युआन् अस्ति

ऋणीपक्षे मुख्यबलं कुजियाङ्ग-सांस्कृतिकपर्यटनस्य “स्वजनाः” सन्ति ।

२०२३ तमस्य वर्षस्य अन्ते कुजियाङ्ग-सांस्कृतिकपर्यटनस्य प्राप्यलेखानां शीर्षत्रयऋणदाराः शीआन-कुजियाङ्ग-नवीन-जिल्ला-सार्वजनिक-संपत्ति-प्रबन्धन-केन्द्रं, क्षियान्-कुजियाङ्ग-डेमिंग-महल-विरासत-क्षेत्र-संरक्षण-नवीनीकरण-कार्यालयः, क्षियान्-कुजियाङ्ग-सांस्कृतिक-उद्योग-विकासः च सन्ति केन्द्रं कम्पनीयाः वास्तविकनियंत्रकेन Qujiang New District Management Committee इत्यनेन सह सम्बद्धा सार्वजनिकसंस्था अस्ति, यस्य कुल बकाया शेषः 1.252 अरब युआनः अस्ति।

सम्बन्धितपक्षेभ्यः प्राप्यलेखानां सह उलझनं कुजियाङ्ग-सांस्कृतिकपर्यटनस्य सम्पत्ति-प्रकाश-सञ्चालन-प्रतिरूपात् उद्भूतम् अस्ति ।

सार्वजनिकसूचनाः दर्शयति यत् क्युजियाङ्ग-सांस्कृतिकपर्यटनस्य मुख्यव्यापारः दर्शनीयस्थलानां संचालनं प्रबन्धनं च अस्ति, तस्य सांस्कृतिकपर्यटनदृश्यस्थानानि च सर्वे न्यासीप्रबन्धनप्रतिरूपस्य अन्तर्गताः सन्ति अन्येषु शब्देषु, यतः कुजियाङ्ग-सांस्कृतिकपर्यटनं न्यस्तपक्षः अस्ति, एते दृश्यस्थानानि तस्य स्वकीयाः सम्पत्तिः न सन्ति ।

बाई वेन्क्सी इत्यनेन परिचयः कृतः यत् कुजियाङ्ग-सांस्कृतिकपर्यटनस्य सम्पत्ति-प्रकाश-सञ्चालन-प्रतिरूपं ऐतिहासिक-सांस्कृतिक-पर्यटन-आकर्षणानां संचालनं स्वस्य मूल-प्रतिस्पर्धात्मकतारूपेण गृह्णाति तस्य लाभाः सन्ति यत् सः बाजार-परिवर्तनस्य शीघ्रं प्रतिक्रियां दातुं शक्नोति, स्थिर-संपत्ति-निवेशं न्यूनीकर्तुं शक्नोति, पूंजी-सञ्चालन-दक्षतायां च सुधारं कर्तुं शक्नोति

परन्तु समस्या अस्ति यत् सम्पत्ति-प्रकाश-सञ्चालन-प्रतिरूपस्य अन्तर्गतं दर्शनीयस्थलेभ्यः टिकट-आयः प्रत्यक्षतया कम्पनीयां न प्रवहति कुजियाङ्ग-सांस्कृतिकपर्यटनं प्रासंगिक-प्रबन्धन-विभागैः भुक्तं प्रबन्धन-शुल्कं संग्रहयति

"एतत् प्रतिरूपं कुजियाङ्ग सांस्कृतिकपर्यटनस्य भौतिकसम्पत्त्याः दुर्बलनियन्त्रणं जनयितुं शक्नोति तथा च कम्पनीयाः परिचालनजोखिमं वर्धयितुं शक्नोति, विशेषतः प्राप्यलेखानां प्रबन्धने। एकदा समस्याः उत्पद्यन्ते तदा कम्पनीयाः नकदप्रवाहस्य लाभप्रदतायाः च उपरि अधिकं दबावं जनयितुं शक्नोति योजितवान् ।

२०२१ तमे वर्षात् पूर्वं कुजियाङ्ग-सांस्कृतिकपर्यटनस्य वार्षिकप्रतिवेदने ज्ञातं यत् शीर्षपञ्च बकायाः ​​सर्वे प्रबन्धनपारिश्रमिकाः सन्ति, अर्थात् ग्राहकः टिकटादिदृश्यस्थानसञ्चालनआयं प्राप्य प्रबन्धनपारिश्रमिकं समये एव निस्तारयितुं असफलः अभवत् एतेन कोर-दृश्य-स्थानानां राजस्वं किमर्थं वर्धितम् इति अपि व्याख्यायते, परन्तु निगम-रिपोर्ट्-पत्रेषु क्रमशः हानिः, ऋण-प्राप्तिः च वर्धमानः दृश्यते

कथं विपत्त्याः बहिः गन्तुं शक्यते ?

यदि भवान् कष्टात् बहिः गन्तुम् इच्छति तर्हि स्वसम्पत्त्याः विक्रयणस्य अतिरिक्तं भुक्तिसङ्ग्रहकार्यस्य सुदृढीकरणं सर्वोच्चप्राथमिकता अस्ति ।

अगस्त २०१९ तमे वर्षे एव शङ्घाई-स्टॉक-एक्सचेंजेन कुजियाङ्ग-सांस्कृतिकपर्यटनस्य उच्च- प्राप्यलेखानां विषये ध्यानं दत्त्वा जाँचपत्रं जारीकृतम् । तस्मिन् समये कुजियाङ्ग-सांस्कृतिकपर्यटनेन शङ्घाई-स्टॉक-विनिमय-संस्थायाः प्रतिक्रियारूपेण उक्तं यत् ऋणदातृषु ऋण-जोखिमः नास्ति इति, संग्रह-प्रयत्नाः वर्धयितुं एतेषां यूनिट्-सहितं संचारं वार्ता-कार्यं च सुदृढं कर्तुं प्रतिज्ञां कृतवान्

बाई वेन्क्सी इत्यनेन दर्शितं यत् एकः लेनदारः इति नाम्ना क्यूजियाङ्ग सांस्कृतिकपर्यटनं मुकदमेन ऋणदातृभिः सह ऋणविषयाणां समाधानं कर्तुं शक्नोति दुर्ऋणवृद्धेः गणनायाः अतिरिक्तं ऋणदातृभिः सह वार्तायां संचारं च सुदृढं कर्तव्यं तथा च बकाया, विक्रयणस्य वसूलीयै कानूनी साधनानि स्वीकुर्यात् दावा या ऋण पुनर्गठन आदि।

उल्लेखनीयं यत् कुजियाङ्ग-सांस्कृतिकपर्यटनेन २०२४ तमस्य वर्षस्य जूनमासस्य २८ दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंजस्य नियामककार्यपत्रस्य उत्तरे उक्तं यत् कम्पनी सर्वैः ऋणदातृभिः सह सक्रियरूपेण संवादं करोति, वार्तालापं च करोति, संग्रहणस्य अनुवर्तनं च निरन्तरं करोति सम्प्रति वास्तविकनियन्त्रकस्य प्रासंगिकाः योजनाः सन्ति, कम्पनी च भुक्तिव्यवस्थानां अनुवर्तनं निरन्तरं कुर्वती अस्ति । कम्पनीयाः खाताग्राह्यसमस्यायाः समाधानार्थं प्रबन्धनस्तरस्य उन्नयनार्थं च कम्पनी तेषां दर्शनीयस्थानानां कृते न्यासं न स्वीकुर्यात् येषां प्रबन्धनसमझौतानां अवधिः समाप्तः अस्ति, तथा च तत्सम्बद्धानि प्राप्यलेखानि न योजयिष्यति

परन्तु औद्योगिक आर्थिकसंशोधनपरामर्शदातृसंस्थायाः Jingjian Think Tank इत्यस्य संस्थापकस्य Zhou Mingqi इत्यस्य मते Qujiang Cultural Tourism इत्यस्य कतिपयानि कष्टानि अवश्यं सन्ति कम्पनीयाः अधिकांशं प्राप्यलेखाः सम्बद्धाः पक्षाः अथवा "भ्राता" कम्पनयः अपि सन्ति, यत् सामान्यतः भिन्नम् अस्ति विपण्य-उन्मुखव्यवहारः , यत् भुक्ति-सञ्चालनस्य निष्पादनं अधिकं कठिनं करिष्यति ।

वस्तुतः वित्तीयसमस्यां विहाय कम्पनी परिचालनस्तरस्य यातायातस्य आधारेण "विजयं" कर्तुं न शक्नोति ।

Qujiang Cultural Tourism इत्यस्य भागधारकः Qujiang Tourism Investment इत्यनेन सार्वजनिकरूपेण उक्तं यत् अतिदेयऋणस्य कारणं सांस्कृतिकपर्यटनउद्योगे हालवर्षेषु स्थूलकारकाणां प्रतिकूलप्रभावः अस्ति, येन ऋणदातुः परिचालनस्य स्थितिः अपेक्षितापेक्षया अपि दुर्गता अभवत् तथा च निधयः निश्चिततरलतादबावस्य सामनां कुर्वन्ति।

झोउ मिंगकी इत्यनेन चीन न्यूज वीकली इत्यस्मै उक्तं यत् जनधारणायां पर्यटन-उद्योगस्य लघु-प्रतिरूपस्य विपरीतम्, सांस्कृतिक-पर्यटन-उद्योगः वस्तुतः औद्योगिक-विकासेन सह अधिकं निकटतया सम्बद्धः अस्ति, तस्य आदर्शः अपि अधिकः अस्ति वस्तुतः प्राप्यलेखानां दुर्बलपुनर्प्राप्तिप्रभावस्य पृष्ठतः अचलसम्पत्-उद्योगस्य अधोगतिचक्रे प्रवेशेन उत्पन्नः तरलताप्रभावः अपि अस्ति अपरपक्षे यद्यपि कुजियाङ्ग-सांस्कृतिकपर्यटनं अन्तर्जाल-प्रसिद्धानां हिट्-गीतैः परिपूर्णम् अस्ति तथापि द्रष्टव्यं यत् एतत् यथार्थतया सत्यापनीयं प्रतिरूप्यं च IP-प्रतिरूपं निर्मातुम् अर्हति वा इति "यातायातस्य आकर्षणप्रक्रियायां वास्तविकधनस्य महतीं निवेशः अपरिहार्यम् अस्ति।"

यद्यपि आगन्तुकानां संख्या महती अस्ति तथापि "ताङ्गवंशस्य गुप्तपेटी" इत्यादीनि बहवः लोकप्रियाः क्रियाकलापाः निःशुल्कप्रदर्शनानि सन्ति । कुजियाङ्ग सांस्कृतिकपर्यटनस्य दैनिकसञ्चालनस्य अनुरक्षणव्ययः अन्यव्ययः च न्यूनः नास्ति । लोकप्रियदृश्यस्थाने स्थितं ताङ्गवंशस्य एवरब्राइट्-नगरं उदाहरणरूपेण गृह्यताम् ।

अस्मिन् वर्षे प्रथमत्रिमासे क्युजियाङ्ग-सांस्कृतिकपर्यटनेन ४०१ मिलियन-युआन्-रूप्यकाणां राजस्वं, २.११५१ मिलियन-युआन्-रूप्यकाणां शुद्धलाभं च प्राप्तम्, यत् वर्षे वर्षे ७६.८२% न्यूनता अभवत् कार्यप्रदर्शनस्य न्यूनतायाः विषये कम्पनी अवदत् यत् एतत् "मुख्यतया वर्तमानकालस्य सम्बन्धितव्ययस्य व्ययस्य च वृद्धेः कारणात्" इति ।

अगस्तमासस्य प्रथमदिनाङ्के सायं कुजियाङ्ग-सांस्कृतिकपर्यटनेन एकां घोषणां जारीकृतं यत् अस्याः घोषणायाः प्रकटीकरणदिनाङ्कपर्यन्तं भागधारकस्य पर्यटननिवेशसमूहस्य कुलम् प्रायः ७०.०९ मिलियनं जमेन भागाः सन्ति, येषां भागाः ६१.२१%, २७.४८% च भागाः सन्ति कम्पनीयाः कुलशेयरपूञ्जी ।

"क्युजियाङ्ग सांस्कृतिकपर्यटनं लागतनियन्त्रणं व्ययप्रबन्धनं च सुदृढं कृत्वा, उत्पादसंरचनं बाजारविन्यासं च अनुकूलितं कृत्वा, सक्रियरूपेण बाह्यवित्तपोषणं वा भागीदारं च अन्वेष्य, आन्तरिकप्रबन्धनं दलनिर्माणं च सुदृढं कृत्वा, इत्यादिभिः संस्कृतिं पर्यटनं च सुदृढं कृत्वा लाभप्रदतां जोखिमप्रतिरोधं च सुधारयितुं शक्नोति उद्योगविश्लेषकः इति चीन न्यूज वीकली इत्यस्मै अवदत्।

सन्दर्भाः : १.

"एतत् "राजा झा" इति दर्शनीयस्थानं धारयति परन्तु स्वस्य रक्षणार्थं स्वस्य सम्पत्तिं विक्रेतुं अर्हति। कुजियाङ्ग-सांस्कृतिकपर्यटनेन किं कदमः कृतः?", २०२४-०७-१०, बीजिंग न्यूज

""ताङ्गवंशस्य गुप्तपेटी" इत्यस्य विस्फोटस्य पृष्ठतः: प्रवृत्तिम् अवरुद्ध्य तरलतायाः कठिनतासु पतितवन्तः आसुरीः स्टॉकाः", २०२४-०४-२४, ब्लू व्हेल वित्तम्

लेखकः यु शेङ्गमेई