समाचारं

चीनदेशस्य कारकम्पनीनां समूहः फॉर्च्यून ग्लोबल ५०० इति सूचीयां दृश्यते

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य ६ दिनाङ्के समाचारः प्राप्तः ताइवानस्य "चाइना टाइम्स्" इति पत्रिकायाः ​​५ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी "फॉर्च्यून्" पत्रिकायाः ​​२०२४ तमस्य वर्षस्य "फॉर्च्यून ५०० कम्पनयः" इति क्रमाङ्कनं अगस्तमासस्य ५ दिनाङ्के प्रकाशितम् ।चीनदेशे कुलम् १३३ कम्पनयः (ताइवान सहितम्) अस्मिन् सूचौ आसन्, तथा च... among them , चीनीयवाहननिर्माणक्षेत्रे केचन कम्पनयः अपि सूचीयां प्रविष्टाः ।

रिपोर्ट्-अनुसारं फॉर्च्यून ५०० (क्रमाङ्कनसहितं) चयनितानि चीनीय-वाहन-भाग-कम्पनयः सन्ति : SAIC (९३), चाइना FAW (१२९), BYD (१४३), GAC (१८१), Geely (१८५), BAIC (१९२) ) , डोङ्गफेङ्ग (२४०), CATL (२५०) तथा चेरी (३८५), इत्यादयः ।

प्रतिवेदनानुसारं चेरी प्रथमवारं फॉर्च्यून ग्लोबल ५०० सूचीयां प्रविष्टा, शुद्धसम्पत्तौ सर्वाधिकं प्रतिफलं प्राप्तवन्तः ५० वैश्विककम्पनीषु चेरी ३५% शुद्धसम्पत्तौ प्रतिफलं प्राप्य ४० तमे स्थाने अस्ति कम्पनी।

समाचारानुसारं अन्येषु चीनीयकारकम्पनीषु अधिकांशेषु श्रेणीषु वर्षे वर्षे सुधारः अभवत् । अस्मिन् वर्षे BYD इत्यस्य क्रमाङ्कनं गतवर्षस्य तुलने ६९ स्थानानि सुधरति ।

प्रतिवेदनानुसारं अस्मिन् वर्षे फॉर्च्यून ५०० कम्पनीनां कुलसञ्चालनराजस्वं प्रायः ४१ खरब अमेरिकीडॉलर् अस्ति, यत् वैश्विक अर्थव्यवस्थायाः एकतृतीयभागस्य बराबरम् अस्ति, यत् गतवर्षस्य अपेक्षया प्रायः ०.१% किञ्चित् वृद्धिः अस्ति सूचीयां समावेशस्य सीमा (न्यूनतमविक्रयराजस्वम्) ३०.९ अरब अमेरिकीडॉलरतः ३२.१ अब्ज अमेरिकीडॉलर् यावत् वर्धिता ।