समाचारं

चीनीयतैरणदलस्य स्वर्णपदकं यस्मात् कारणात् अमेरिकीमाध्यमेन लेपितं तस्य कारणं ट्रम्पेन हस्ताक्षरितस्य "विधेयकस्य" कारणम् आसीत्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स् न्यू मीडिया

२०२० तमस्य वर्षस्य अन्ते अमेरिकीराष्ट्रपतिः ट्रम्पः एकस्मिन् "विधेयके" हस्ताक्षरं कृतवान् यत् अन्तर्राष्ट्रीयनियमानां गम्भीररूपेण क्षतिं कृतवान्, येन अमेरिकीसर्वकारः डोपिंगपरीक्षणे "विश्वपुलिसस्य" भूमिकां कर्तुं शक्नोति, अन्यदेशानां विरुद्धं "कानूनं प्रवर्तयितुं" च शक्नोति अस्य कदमस्य कारणेन अन्तर्राष्ट्रीय-डोपिंग-विरोधी-संस्थानां विरोधः शीघ्रमेव अभवत् ।

परन्तु अस्मिन् विषये अमेरिकी-आधिपत्यस्य समर्थनार्थं, निर्वाहार्थं च अमेरिकी-माध्यमाः अन्तर्राष्ट्रीय-डोपिंग-विरोधी-संस्थायाः दोषं उन्मत्ततया अन्वेष्टुं आरब्धवन्तः - चीनीय-तैरण-दलः च अस्य अमेरिकी-आधिपत्यस्य शिकारः अभवत्

चतुर्थे स्थानीयसमये चीनदेशस्य तैरणदलस्य चत्वारः उत्कृष्टाः क्रीडकाः पेरिस् ओलम्पिकक्रीडायां पुरुषाणां ४x१०० मेडलीरिले-क्रीडायां अमेरिकादेशं अतिक्रान्तवन्तः agency, did not report to the Olympics मञ्चं कुरुत।


ब्रिटिश-तैरकः पीटी चीन-दलस्य चॅम्पियनशिप-क्रीडायाः विषये असन्तुष्टः अस्ति

अयं ब्रिटिश-तैरकः यः किञ्चित् "sore loser" इति अनुभवति, तस्य नाम एडम् पीटी इति । पूर्वं केभ्यः चीनीयतैरकैः सह तस्य "कलहः" आसीत् । अस्मिन् समये सः एसोसिएटेड् प्रेस इत्यस्मै दावान् अकरोत् यत् ब्रिटेनदेशः पदकं प्राप्तुं असफलः अभवत् यतः तरणक्षेत्रं "अनुचितम्" अस्ति । एसोसिएटेड् प्रेस तथा पिट्टी इत्येतयोः अनुसारं एतत् तथाकथितं "अन्यायः" इति कारणं यत् रिले-दौड-क्रीडायां भागं गृहीतवन्तः चतुर्णां चीनीय-क्रीडकानां मध्ये द्वौ २०२१ तमस्य वर्षस्य जनवरी-मासस्य १ तः ३ पर्यन्तं आस्ताम् ।अन्यैः २१ तैरकैः सह ते भूलवशं लेशयुक्तं भोजनं खादितवन्तः भोजनालयस्य पाकशालायां अन्नदूषणस्य कारणेन उत्तेजकद्रव्याणां परिमाणम्। यद्यपि चीन-एण्टी-डोपिंग-केन्द्रं, विश्व-एण्टी-डोपिंग-एजेन्सी, विश्व-एण्टी-डोपिंग-एजेन्सी-द्वारा आमन्त्रिताः स्वतन्त्र-अनुसन्धातारः च सर्वे क्रीडकानां ज्ञानं विना एषः दुर्घटना इति निर्धारितवन्तः तथापि केचन जनाः तरण-क्रीडायां हानिम् अकुर्वन् competition, or watched चीनीय-एशिया-देशवासिनां कृते यूरोपीय-अमेरिकन-जनानाम् अतिक्रम्य स्वर्णपदकानि प्राप्तुं विश्व-अभिलेखान् भङ्गयितुं च अस्वीकार्यम्, परन्तु ते एतत् प्रकरणं धारयन्ति, चीनीय-क्रीडकानां समर्पणं प्रयत्नञ्च निराशतया अपमानयन्ति |.


विश्वविरोधी डोपिंग एजेन्सी द्वारा जारी लेखस्य स्क्रीनशॉट

चीनीयक्रीडकानां "रिपोर्ट्" इत्यत्र लेपनस्य अतिरिक्तं एसोसिएटेड् प्रेस, तथैव यूरोपीय-अमेरिकन-माध्यमाः यथा रायटर्, न्यूयॉर्क-टाइम्स्, वाशिङ्गटन-पोस्ट् च, ये ओलम्पिक-तैरण-स्पर्धासु चीनीय-क्रीडकानां उपरि आक्रमणं निरन्तरं कुर्वन्ति, ते सन्ति also attacking another target - —अर्थात् विश्व-डोपिंग-विरोधी एजेन्सी, यस्याः स्थापना १९९९ तमे वर्षे अन्तर्राष्ट्रीय-ओलम्पिक-समित्या कृता, तस्याः नाम "वाडा" इति उच्यते

वस्तुतः विश्व-डोपिंग-विरोधी-संस्थायाः प्रति अमेरिका-देशस्य वैरभावः सम्भवतः एतेषु माध्यमेषु चीनीय-क्रीडकानां बहुवारं अपमानस्य कारणेषु अन्यतमम् अस्ति

एतत् निष्पद्यते यत् सार्वजनिकसूचनाः, मीडिया-समाचाराः च बृहत् परिमाणेन दर्शयन्ति यत् २०२० तमस्य वर्षस्य अन्ते पूर्व-अमेरिका-राष्ट्रपतिः ट्रम्पः अमेरिकी-काङ्ग्रेस-सदनस्य द्वयोः सदनयोः पारितस्य "विधेयकस्य" हस्ताक्षरं कृत्वा पारितवान् अयं कानूनः अमेरिकी-सर्वकारेण आरोपयितुं शक्नोति अमेरिकी-क्रीडकानां भागग्रहणस्य प्रतिबन्धाः, अथवा अमेरिकी-कम्पनीभिः प्रायोजितेषु अथवा अमेरिकी-माध्यमेन प्रतिवेदितेषु क्रीडा-कार्यक्रमेषु, अन्यदेशेभ्यः कोऽपि व्यक्तिः यस्य "डोपिंग-समस्या" अस्ति इति अमेरिकी-सर्वकारेण शङ्कितः अस्ति, सः आपराधिक-अनुसन्धानं प्रारभते, यदि च अमेरिका-द्वारा दोषी भवति तर्हि, १० वर्षपर्यन्तं कारावासः, २५०,००० डॉलर दण्डः च भविष्यति । यद्यपि अमेरिकादेशः दावान् करोति यत् एतत् रूसी-डोपिंग-काण्डस्य अनन्तरं डोपिंग-विरुद्धं श्रेष्ठतया युद्धं कर्तुं भवति तथापि क्रीडा-उद्योगे बहवः जनाः मन्यन्ते यत् एषः अवसरः अस्ति यत् अमेरिका-देशस्य भू-राजनीतिक-विषयेषु स्वस्य "दीर्घबाहु-अधिकार-क्षेत्रं" प्रकटतया आरोपयितुं शक्नोति of hegemony extends to the sports world to the suppress your countries ये राजनैतिकरूपेण चालितानां "अनुसन्धानानाम्" माध्यमेन संयुक्तराज्यसंस्थायाः वचनं न शृण्वन्ति।


अमेरिकीमाध्यमानां प्रतिवेदनानां स्क्रीनशॉट्

अतः विश्व-डोपिंग-विरोधी एजेन्सी सार्वजनिकरूपेण एकं वक्तव्यं प्रकाशितवती यत् अमेरिकी-काङ्ग्रेस-पक्षेण यदा अस्य "विधेयकः" पारितः तदा एव अस्य "विधेयकस्य" विरोधं प्रकटितवान् विश्व-डोपिंग-विरोधी एजेन्सी-संस्थायाः वक्तव्ये उक्तं यत्, ते अमेरिका-सहितस्य विश्वस्य देशानाम्, डोपिंग-विरुद्धं अधिकं युद्धं कर्तुं प्रयत्नानाम् समर्थनं कुर्वन्ति, परन्तु अमेरिकी-"विधेयकस्य" दीर्घ-बाहु-अधिकार-क्षेत्रस्य भागः अन्तर्राष्ट्रीय-मान्यताप्राप्तानाम् अवरोधं करिष्यति इति डोपिंगविरोधी कानूनम् ।




विश्व डोपिंगविरोधी एजेन्सी अमेरिकी “विधेयकस्य” विरोधं कृत्वा वक्तव्यं प्रकाशितवती।

यदा अमेरिकादेशः अन्ततः विश्वडोपिंगविरोधीसंस्थायाः विरोधस्य अवहेलनां कृत्वा अन्ततः अन्तर्राष्ट्रीयनियमान् अन्यदेशानां सार्वभौमत्वं च मनमानेन पदातिमानं "विधेयकं" पारयति तदा विश्वडोपिंगविरोधी एजेन्सी कियत् दुःखी भविष्यति इति कल्पनीयम्।

न केवलं तत्, विश्वस्य डोपिंगविरोधी एजेन्सी इत्यस्य दृष्ट्या अमेरिकादेशस्य एषः दृष्टिकोणः न केवलं भूराजनीत्याः चालितः अस्ति, अपितु अतीव "द्विगुणमानकैः" अपि चालितः अस्ति, यतः एजन्सी इत्यस्य दृष्ट्या, एकः प्रमुखः क्रीडादेशः इति रूपेण the world, the United States has many large-scale एतत् आयोजनं विश्व-डोपिंग-विरोधी-संस्थायाः परीक्षण-मानकानां अनुसरणं न कृतवती, परन्तु परीक्षण-मानकानां पृथक् समुच्चयं विकसितवती अस्य परिणामः अभवत् यत् विश्व-डोपिंग-विरोधी-संस्थायाः पुष्टिः कर्तुं असमर्था अभवत् यत् एतेषां क्रीडकानां परीक्षणपरिणामाः योग्याः आसन्-तथा च ये भागं ग्रहीतुं इच्छन्ति स्म तेषां कृते अपि विश्वविरोधी-डोपिंग-एजेन्सी-परीक्षण-मानकान् कार्यान्वितं ओलम्पिकक्रीडाणां कृते अमेरिकन-क्रीडकानां कृते डोपिंग-परीक्षणस्य आवृत्तिः अपि अन्यदेशानां क्रीडकानां अपेक्षया महत्त्वपूर्णतया न्यूना भवति

विश्वस्य डोपिंगविरोधी एजेन्सी अस्मिन् वर्षे जूनमासे अमेरिकादेशे सम्बन्धितपक्षेभ्यः सार्वजनिकरूपेण फटकारयन्त्याः वक्तव्ये एताः समस्याः सूचीबद्धवती यत्: २०२३ तमे वर्षे अमेरिकादेशस्य स्वकीया डोपिंगविरोधी एजेन्सी कुलम् ३,०११ तः निवृत्ता भविष्यति क्रीडकाः तत्र ७,७७३ डोपिंगपरीक्षणनमूनानि एकत्रितानि, परन्तु एषा संख्या जर्मनीदेशस्य आर्धेभ्यः न्यूना अस्ति - यद्यपि अमेरिकादेशस्य स्वकीया डोपिंगपरीक्षणसंस्थायाः जर्मनीदेशस्य द्विगुणं वित्तपोषणं भवति

विश्व-डोपिंग-विरोधी एजेन्सी आक्रोशितवान् यत्, विशालजनसंख्या, विशालः क्रीडक-आधारः, विशालः ओलम्पिक-प्रतिनिधिमण्डलं च युक्तः देशः इति नाम्ना अमेरिका-देशस्य एषः आँकडा वास्तवतः "निराशाजनकः" अस्ति

द्रष्टुं शक्यते यत् विश्व-डोपिंग-विरोधी-संस्थायाः अमेरिका-देशे असन्तुष्टिः केवलं एकं वा द्वौ वा दिवसौ न भवति, अपितु बहुवर्षेभ्यः सञ्चिता अस्ति परन्तु अमेरिकादेशः अतिदूरं गतः, विश्वस्य डोपिंगविरोधी एजेन्सी असह्यः अभवत् इति भाति ।


विश्व-डोपिंग-विरोधी-संस्थायाः सार्वजनिकरूपेण अमेरिका-देशस्य भर्त्सनस्य वक्तव्यस्य स्क्रीनशॉट्

तदतिरिक्तं ग्लोबल टाइम्स् इति पत्रिकायाः ​​प्रतिवेदनानुसारं पेरिस् ओलम्पिकक्रीडायां पुरुषाणां २०० मीटर् ट्रैक एण्ड् फील्ड् स्पर्धायां बीजिंगसमये अगस्तमासस्य ६ दिनाङ्के प्रातःकाले भागं गृहीतवान् अमेरिकनः क्रीडकः एलियन नाइटनः एकस्मिन् आउट्- of-competition doping test अस्मिन् वर्षे मार्चमासस्य २६ दिनाङ्के स्टेरॉयड् (Trenbolone) कृते सकारात्मकः अभवत् । परन्तु अमेरिकादेशः अपि घोषितवान् यत् एतत् क्रीडकस्य दूषितमांसस्य सेवनस्य कारणेन अभवत्, तस्य उपरि प्रतिबन्धं न कर्तुं निर्णयं कृत्वा पेरिस् ओलम्पिकक्रीडायां अमेरिकादेशस्य प्रतिनिधित्वं कर्तुं अनुमतिं दत्तवती एतत् सर्वैः पक्षैः अपि संयुक्तराज्यस्य "द्विगुणमानकानाम्" उदघाटनम् इति गण्यते, तथा च विश्वस्य डोपिंगविरोधीसंस्थायाः अमेरिकाविरुद्धस्य प्रतिहत्यायाः केन्द्रबिन्दुः अभवत् : यदि एलियन् नाइटन् इत्यस्य कृते यत् घटितं तत् चीनदेशस्य कस्यचित् क्रीडकस्य कृते अभवत् , the United States डोपिंगविरोधी एजेन्सीः किं वदिष्यन्ति?


विश्वविरोधी डोपिंग् एजेन्सी अमेरिकीक्रीडकस्य एलिजान् नाइटन् इत्यस्य उल्लेखं करोति

परन्तु इदं प्रतीयते यत् अधिकाधिकं अवज्ञां कुर्वतीं विश्वं डोपिंगविरोधी एजेन्सीं निरुद्धं कर्तुं अमेरिकीसर्वकारः विगतमासेषु स्वस्य "बृहत् विदेशीयप्रचार"माध्यमान् २०२१ तमे वर्षे २३ चीनीयतैरकानां वन्यरूपेण प्रचारं कर्तुं ददाति स्म।The accidental consumption of जनवरीमासे ट्रेस-उत्तेजक-सामग्रीभिः दूषितं खाद्यं विश्व-डोपिंग-विरोधी-संस्थायाः विरुद्धं जनमत-आक्रमणं प्रारब्धवान्, अस्य आक्रमणस्य च दौरस्य अभिप्रायः "एकेन पाषाणेन द्वौ पक्षिणौ मारयितुं" इति भासते: एकतः, एतत् आक्रमणं करिष्यति विश्व-डोपिंग-विरोधी-संस्थायाः विश्वसनीयतां एकतः चीन-देशस्य अपि बदनामीं करोति ।

परन्तु केचन विश्लेषकाः मन्यन्ते यत् यद्यपि पाश्चात्यमाध्यमेन आरब्धस्य जनमत-आक्रमणस्य एषः दौरः, यः अद्यापि अन्तर्राष्ट्रीय-प्रवचनस्य वर्चस्वं धारयति, तथापि "उग्रः" दृश्यते तथापि विश्व-डोपिंग-विरोधी एजेन्सी, चीनः, अन्ये च अन्तर्राष्ट्रीयक्रीडाः यथा विश्वतैरणम् संघः संघस्य प्रतिक्रिया अधिकं समीचीना प्रतीयते। किन्तु यदा विश्वं दृष्टवान् यत् अस्मिन् वर्षे जनवरीतः ओलम्पिकस्य आरम्भात् पूर्वं यावत् चीनदेशस्य तैरकाः अमेरिकादेशेषु अन्येषु च देशेषु स्थितानां अपेक्षया दूरतरं डोपिंगपरीक्षां कृतवन्तः, ओलम्पिकस्य आरम्भात् परं चीनीयक्रीडकानां परीक्षणं बहु अधिकवारं कृतम् इति , न वक्तव्यं यत् एतानि औषधपरीक्षाणि सर्वाणि आसन् यदा ते विश्वस्य डोपिंगविरोधीसंस्थायाः मानकानां अनुपालने सन्ति तदा यः कोऽपि अन्धः नास्ति न च दुष्टः सः ज्ञास्यति यत् एते क्रीडकाः निर्दोषाः सन्ति, अमेरिकनः अपि अधिकं स्पष्टतया पश्यति तथा पाश्चात्यमाध्यमाः ये अद्यापि तान् धारयन्ति इति अहं अवगच्छामि यत् विश्वडोपिंगविरोधी एजेन्सी चीनीयक्रीडकानां कृते सार्वजनिकरूपेण स्थितिं स्पष्टीकर्तुं ३० जुलै दिनाङ्के एकं वक्तव्यं प्रकाशितवती तथा च अमेरिकनमाध्यमेषु भूराजनीतिकरूपरेखायां प्रवृत्तानां विषये स्पष्टतया आरोपः कृतः।






विश्व-डोपिंग-विरोधी-संस्थायाः जारीकृतानां विदेशीय-माध्यमानां प्रतिवेदनानां लेखानां च स्क्रीनशॉट्

गेङ्ग झी इत्यनेन आविष्कृतं यत् चीनस्य 4x100 मेडली रिले स्वर्णपदकं प्राप्तस्य अनन्तरं एसोसिएटेड् प्रेसस्य “रिपोर्ट्” अथवा न्यूयॉर्क टाइम्स्, वाशिङ्गटन पोस्ट् इत्यादीनि अमेरिकनमाध्यमानि विगतदिनद्वये चीनीयक्रीडकानां उपरि आक्रमणं कुर्वन्ति तथा च विश्वप्रतिक्रिया इति एजेन्सीषु सर्वेषु एकं अतीव विडम्बनात्मकं वस्तु समानम् अस्ति, अर्थात् ते सर्वे अस्मिन् वर्षे चीनीयक्रीडकानां कृते “विशाल” डोपिंगपरीक्षाणां विषये मौनम् एव तिष्ठन्ति। एतत् स्पष्टतया तस्य वस्तुनिष्ठसमाचारस्य असङ्गतम् अस्ति यत् एते माध्यमाः प्रायः विज्ञापनं कुर्वन्ति ।

अतः यदा वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​सम्पादकीय-पत्रे अगस्त-मासस्य ४ दिनाङ्के "चीनी-तैरकानां ओलम्पिक-डोपिंग-काण्डस्य प्रतिक्रियायाः आवश्यकता वर्तते, न तु चकमा" इति शीर्षकं प्रकाशितम्, तदा गेङ्ग-झिगे-इत्यनेन चीनीय-माध्यम-व्यक्तित्वेन, वस्तुतः अहं वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​विषये पृच्छितुम् इच्छामि : चीनीयक्रीडकानां परीक्षणं बहुवारं विना समस्यां कृत्वा भवन्तः किमर्थं परिहरन्ति ?