समाचारं

झाङ्ग बोहेङ्ग् ओलम्पिक-क्रीडायां २१ सेट्-चरणं सम्पन्नवान्, स्वर्णपदकं प्राप्तुं च असमर्थः अभवत् तस्य टिप्पणी श्वसनेन गलितवती ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये पेरिस्-ओलम्पिकक्रीडायाः पुरुषप्रतियोगितायाः जिम्नास्टिक-कार्यक्रमेण अन्तिमयुद्धस्य आरम्भः अभवत् – क्षैतिज-बार-प्रतियोगिता

चीनदेशस्य पुरुषजिम्नास्टिकदलस्य २००० तमे वर्षे कप्तानः "माडलवर्करः" च झाङ्ग बोहेङ्ग् इत्यनेन बारस्य अधः गच्छन् त्रुटिः कृता सः चीनीय ताइपे-क्रीडकेन सह १३.९६६ अंकैः तृतीयस्थानं प्राप्तवान्, कांस्यपदकं च प्राप्तवान्अस्मिन् वर्षे ओलम्पिकक्रीडायां झाङ्ग बोहेङ्ग् इत्यस्य २१तमः क्रीडा आसीत्, सः पेरिस् ओलम्पिकयात्रायाः समाप्तिम् २ रजतपदकैः १ कांस्यपदकैः च अकरोत् ।


क्षैतिजपट्टिकाप्रतियोगितायां झाङ्ग बोहेङ्ग् इत्यनेन कांस्यपदकं प्राप्तम्

क्रीडायाः अनन्तरं झाङ्ग बोहेङ्गः अवदत् यत् - इदं तु अत्यन्तं जटिलं, यतः अवश्यमेव पश्चातापाः निराशाः च सन्ति, परन्तु मम सर्वाणि क्रीडाः सफलतया सम्पन्नं कृत्वा अपि अहं प्रसन्नः अस्मि क्रीडायाः प्रक्रिया नित्यं परिवर्तमानः अस्ति, जीवनस्य इव किमपि भवितुम् अर्हति , अतः अहं मन्ये एतत् सर्वं अपेक्षितम् अस्ति।

प्रथमं किञ्चित्कालं विश्रामं करोमि, यतः मम शारीरिकस्थितौ बहवः समस्याः सन्ति, यत्र अग्रिमक्रियाचक्रस्य अद्यतनीकरणं च अस्ति, मम कृते बहु कार्याणि प्रतीक्षन्ते

चीनस्य २००० तमे वर्षे अनन्तरं विकल्पक्रीडकः सु वेइडे, यः दलस्पर्धायां द्विवारं बारात् पतित्वा बहु ध्यानं आकर्षितवान्, सः अपि अवतरन् त्रुटिं कृतवान्, १३.४३३ अंकैः पञ्चमस्थानं प्राप्तवान् च


सु वेइडे पञ्चमस्थानं प्राप्तवान्

क्रीडायाः अनन्तरं सु वेइडे पुनः पुरुषदलस्य अन्तिमपक्षे द्वयोः पातयोः शलाकायोः कृते क्षमायाचनां कृतवान् । "अहं सर्वाणि आलोचनानि स्वीकुर्वन् अस्मि। एषा अपि मम कृते एकप्रकारस्य वृद्धिः अस्ति। यदि अहं त्रुटिं करोमि तर्हि अहं पलायितुं न शक्नोमि। अहं सर्वाणि आलोचनानि स्वीकुर्वन् अस्मि।"

पेरिसः दुःखितः हृदयविदारितः च अस्ति झाङ्ग बोहेङ्गः...

पेरिस ओलम्पिकक्रीडाः प्रतियोगितायाः उत्तरार्धे प्रविष्टा अस्ति, तथा च सर्वाणि प्रतियोगिताजिम्नास्टिक्स् गतद्वये व्यक्तिगतस्पर्धासु स्पर्धां कृतवान्, परन्तु त्रुटिकारणात् सः शीर्षस्थानं प्राप्तुं असफलः अभवत् जिम्नास्टिकस्य क्षेत्रम् ।

पुरुषाणां जिम्नास्टिकदले रजतपदकं, व्यक्तिगतसर्वतोऽपि रजतपदकं, समानान्तरपट्टिकासु चतुर्थस्थानं, क्षैतिजपट्टिकायां तृतीयस्थानं, तलव्यायामेषु ८तमं स्थानं... सः कुलम् २१ सेट् आन्दोलनानि सम्पन्नवान् यस्य उपरि अहं तं स्थितवान् क्षेत्रं पुनः पुनः, पुनः पुनः निराशः च आगच्छति यदा यदा सः बृहत्पटले स्वस्य स्कोरं दृष्टवान् तदा प्रथमं कटुतया स्मितं कृतवान्, ततः कॅमेरा-सम्मुखे सति स्मितं कर्तुं बाध्यः अभवत्


झाङ्ग बोहेङ्गः बृहत्पटलं दृष्ट्वा स्वस्य स्कोरं दृष्टवान्

"मम हृदयं भग्नं भवति यदा अहं तत् पश्यामि। इदं पेरिस्-नगरस्य सुन्दरः शक्तिशाली च पुरुषनायकः इव अस्ति, परन्तु मम विश्वासः अस्ति यत् भवतः कथा निरन्तरं भविष्यति!"

"अहं रजतपदकं न बहिः आनयिष्यामि..."

झाङ्ग बोहेङ्ग् चीनीयपुरुषजिम्नास्टिकदलस्य कप्तानः अस्ति अस्मिन् ओलम्पिकक्रीडायां सः अपि महतीं दायित्वं वहति ।

ओलम्पिक-जिम्नास्टिक-क्षेत्रे सः सर्वाधिकं व्यस्तः व्यक्तिः इति वक्तुं अतिशयोक्तिः नास्ति , , चीनीयदलेन किञ्चित्कालं यावत् नेतृत्वं कृत्वा अन्तिमे क्षणे त्रुटिः कृता, जापानदेशेन सह पराजितः च रजतपदकं प्राप्तम् । सः तत्क्षणमेव स्वसहयोगिनां सान्त्वनां दत्त्वा प्रतिद्वन्द्वीनां ताडनं कृतवान्, परन्तु सः एकः एव स्वस्य निराशां पचति स्म, सर्वाम् रात्रौ न निद्राति स्म ।

तदनन्तरं व्यक्तिगतः सर्वतोमुखः आसीत्, यः स्वस्य शारीरिकसुष्ठुतायां प्रभावितः आसीत्, सः तलव्यायाम-कार्यक्रमे महतीं त्रुटिं कृतवान्, ततः सः जापानी-क्रीडकेन सह ०.२३३ अंकैः किञ्चित् हानिम् अवाप्तवान् . अस्मिन् एव रात्रौ झाङ्ग बोहेङ्गस्य "अहं रजतपदकं न बहिः करिष्यामि" इति वाक्यं उष्णं अन्वेषणविषयं जातम्, समग्रं अन्तर्जालं च हृदयविदारितं अनुभवति स्म किन्तु स्वर्णपदकं त्यक्त्वा तस्य बलस्य विषयः नासीत्


नेटिजनाः संयोगेन झाङ्ग बोहेङ्ग् इत्यनेन सह मिलनस्य विषये पोस्ट् कृतवन्तः

"यद्यपि अहं प्रथमस्थानं न प्राप्तवान्, यद्यपि च मया त्रुटिः कृता, तथापि मम जीवने महती प्रगतिः अभवत्। वयं प्रायः असफलतायाः सामनां कुर्मः, यथाशीघ्रं कथं स्थातव्यम् इति अस्माकं जीवनपर्यन्तं शिक्षणीयम् अस्ति। "सः अपि सर्वान् सान्त्वयति स्म।

दुर्भाग्येन सः द्विवारं स्वर्णपदकं त्यक्तवान्, परन्तु झाङ्ग बोहेङ्ग् इत्यस्य कृते पेरिस् ओलम्पिकक्रीडा अद्यापि न समाप्तवती सः अद्यापि हृदये बहु ऊर्जां निरुद्धं करोति, अद्यापि च त्रीणि व्यक्तिगतघटनानि तस्य प्रहारस्य प्रतीक्षां कुर्वन्ति।

२१ गतिसमूहाः अतीव क्लान्ताः सन्ति तथा च धारयितुं इच्छाशक्तिः अवलम्बितव्या

कार्यक्रमानुसारं अन्तिमप्रतियोगितादिने समानान्तरपट्टिकानां क्षैतिजपट्टिकानां च अन्तिमपक्षः भविष्यति। एकघण्टायाः किञ्चित् अधिककालानन्तरं समानान्तर-बार-अन्तिम-क्रीडायां चतुर्थस्थानं प्राप्तवान् झाङ्ग-बोहेङ्गः पुनः क्षैतिज-बार-अन्तिम-क्रीडायां स्थितवान् । तलव्यायामस्य अन्तिमपक्षस्य गणनां कुर्वन् "माडलकार्यकर्ता" झाङ्ग बोहेङ्गः केवलं कतिपयेषु दिनेषु कुलम् २१ सेट् आन्दोलनानि कृतवान् । अस्मिन् वर्षे २४ वर्षे सः जिमनास्ट् इत्यस्य स्वर्णयुगे अस्ति, एतादृशं गुरुं स्पर्धाकार्यं तस्य शारीरिकसुष्ठुतायाः कृते अपि अत्यन्तं तीव्रं आव्हानं वर्तते

झाङ्ग बोहेङ्ग् इत्यनेन उक्तं यत् सः खलु श्रान्तः अस्ति। "यद्यपि क्रीडायां त्रुटयः आसन् तथापि मम इच्छाशक्तिः अद्यापि अतीव प्रभावशालिनी अस्ति। अहं यथाशक्ति प्रयतमानोऽस्मि। क्रीडा रोमाञ्चपूर्णा अस्ति। यदि अहं अन्त्यपर्यन्तं न तिष्ठामि तर्हि किं भविष्यति इति कोऽपि न जानाति।


न्यायालये झाङ्ग बोहेङ्ग्

क्षैतिज बार-अन्तिम-क्रीडा अस्मिन् ओलम्पिक-क्रीडायां स्वर्णपदकं प्राप्तुं झाङ्ग-बोहेङ्गस्य अन्तिमः अवसरः अस्ति सः यावत्कालं यावत् स्थिररूपेण प्रदर्शनं करोति तावत् सः अतीव आशाजनकः अस्ति । बारस्य उपरि सम्पूर्णः गतिसमूहः अत्यन्तं सुचारुः कठिनः च आसीत्, परन्तु सः स्वस्य तकनीकं अवतारयन् दृढतया स्थातुं न शक्तवान्, सः अग्रे पतित्वा भूमौ हस्तौ धारितवान्, अन्ते सः केवलं १३.९६६ अंकं कृतवान् अंकं प्राप्य पुनः स्वर्णपदकं चूकितवान्। जिम्नास्टिक-ओलम्पिक-विजेता लियू ज़ुआन् अपि, यः लाइव-प्रसारणस्य विषये टिप्पणीं कुर्वन् आसीत्, सः अपि गलाघोषं कर्तुं न शक्तवान् यत् - "झाङ्ग-बोहेङ्ग् इत्यस्य विषये मम दयां भवति, तस्य कृते एतावत् कठिनम् अस्ति" इति

तस्य वेइबो-टिप्पण्याः, ३०,००० तः अधिकाः सन्देशाः, हृदयविदारणेन, दुःखेन च पटलं पूरयन्ति स्म ।

किं पुनः लॉस एन्जल्सनगरे पेरिस्-नगरस्य खेदः साकारः भवितुम् अर्हति ?

४ वर्षे जिम्नास्टिकस्य अभ्यासं आरब्धवान् झाङ्ग बोहेङ्गः दीर्घकालं यावत् उत्तमं प्रदर्शनं न कृतवान् । एषा चोटः तं त्यक्तुं न प्रेरितवती, अपितु जिम्नास्टिकस्य गहनतरं प्रेम्णः, अनुसरणं च कर्तुं प्रेरितवान् । उपचारस्य पुनर्प्राप्तेः च अनन्तरं झाङ्ग बोहेङ्गः प्रशिक्षणं प्रतियोगितायां च समर्पितवान्, तस्य तकनीकी-आन्दोलनस्य स्तरः च २०१८ तमे वर्षे राष्ट्रिय-जिम्नास्टिक-दलस्य कृते सफलतया चयनितः । २०२१ तमे वर्षे चीनीयजिम्नास्टिकदलस्य टोक्यो ओलम्पिकप्रवेशसूचौ विकल्परूपेण सः शॉर्टलिस्ट् अभवत् ।

पेरिस-ओलम्पिक-क्रीडायां झाङ्ग-बोहेङ्ग्-इत्यस्य प्रथमवारं ओलम्पिक-क्रीडायां उपस्थितिः आसीत् २०२३ तमे वर्षे हाङ्गझौ एशियाईक्रीडायां सः न केवलं ३ स्वर्णपदकानि प्राप्तवान्, अपितु ८९.२९९ अंकस्य सुपर-उच्चाङ्केन सर्वतोमुखी-अन्तिम-क्रीडायाम् अपि विजयं प्राप्तवान्, यः प्रथमः पुरुषस्य सर्वतोमुख-क्रीडकः अभवत् यः ८९-अङ्कस्य चिह्नं भङ्गं कृतवान् नवीन जिम्नास्टिक नियम।


झाङ्ग बोहेङ्गः न्यायालयात् बहिः विश्रामं करोति

पेरिस-ओलम्पिक-क्रीडायाम् उत्तम-स्थितौ आगत्य २४ वर्षीयः झाङ्ग-बोहेङ्गः स्वर्णपदकं प्राप्तुं असफलः अभवत् यस्य सः सर्वाधिकं प्रतीक्षां कुर्वन् आसीत् "पश्चातापः" तथा च "दुर्भाग्येन" अस्य ओलम्पिकस्य मुख्यशब्दाः सन्ति प्रतियोगिताक्रीडाः एतावन्तः क्रूराः सन्ति इति चिन्तयामि यत् २८ वर्षीयः झाङ्ग बोहेङ्गः चतुर्वर्षेभ्यः अनन्तरं लॉस एन्जल्सनगरे पुनः युद्धं कर्तुं अवसरं प्राप्स्यति, ओलम्पिकविजेता भवितुं स्वस्य अपूर्णं स्वप्नं च पूरयिष्यति वा इति।

Chengshi Interactive·सिटी एक्स्प्रेस् रिपोर्टर यिन पेइकिन

सम्पादकः चेङ्ग जियायी माओ दी वाङ्ग चेन्य्यु इत्यस्य समीक्षां कृतवान्