समाचारं

चीनीयतैरणदलः स्वर्णं प्राप्तुं अमेरिकीएकाधिकारं भङ्गयति इति अमेरिकीमाध्यमेन चीनीयदलस्य प्रतिबन्धस्य संकेतः दत्तः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

पेरिस् ओलम्पिकक्रीडायां सर्वाणि तैरणकार्यक्रमाः चतुर्थे दिनाङ्के समाप्ताः तस्मिन् दिने चीनीयदलेन अमेरिकादेशस्य ४० वर्षीयं एकाधिकारं भङ्गं कृत्वा पुरुषाणां ४X१०० मीटर् मेड्ले रिलेस्वर्णपदकं प्राप्तम्, यत् चीनीयस्य कृते सम्यक् समाप्तिः आसीत् तैरकानां पेरिस्-नगरस्य यात्रा। क्रीडायाः अनन्तरं पुरस्कारसमारोहे समूहचित्रं गृहीत्वा चीनीयदलेन मूलतः उपविष्टस्य योजना कृता, परन्तु अमेरिकनदलस्य सदस्याः "विजेता उपरि तिष्ठेत्" इति संकेतं दत्त्वा फ्रांसीसीदलेन सह उपविष्टवन्तः कि, दलस्य सदस्याः हस्तौ कृत्वा एकैकशः आलिंगितवन्तः। “विजयात् भागं ग्रहीतुं अधिकं महत्त्वपूर्णम् अस्ति।” इदं दृश्यं ओलम्पिकक्रीडाङ्गणं यथा भवितुम् अर्हति, तथा च "वेगतरं, उच्चतरं, बलिष्ठतरं - अधिकं संयुक्तम्" इति ओलम्पिकस्य आदर्शवाक्यस्य सजीवं मूर्तरूपम् अपि अस्ति ।


चीनदेशस्य दलं सर्वोच्चमञ्चे स्थितम् अस्ति

अवश्यं, केचन पाश्चात्यमाध्यमाः अद्यापि त्यक्तुं अनिच्छन्ति, यत्र पुनः एकवारं चीनीयक्रीडकानां खाद्यप्रदूषणघटनाम् अमेरिकीदलस्य समक्षं मैचपश्चात् पत्रकारसम्मेलने उत्तेजितम्। अमेरिकनदलस्य सदस्यः मर्फी अवदत् यत्, "चीनीदलस्य नमस्कारः। अद्य रात्रौ तेषां महान् क्रीडा अभवत् इति मम विश्वासः अस्ति।" महान् विजेतानां महान् प्रतिद्वन्द्वीनां आवश्यकता भवति। एते उच्चस्तरीयाः क्रीडकाः किशोरावस्थायाः एव परस्परं स्पर्धां कृतवन्तः, परस्परं परिचिताः च आसन् स्यात् । ते परस्परं उपलब्धिं साधयन्ति, यत् क्रीडास्पर्धायाः सच्चिदानन्दः अस्ति।

पेरिस्-ओलम्पिक-कुण्डे जलं शान्तं नास्ति । अस्मिन् वर्षे एप्रिलमासात् आरभ्य संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी, न्यूयॉर्कटाइम्स् इत्यादीनां विदेशीयमाध्यमेन चीनीयक्रीडकानां विषये असन्तुष्टिं प्रेरयितुं विश्वविरोधी डोपिंग एजेन्सी (WADA) इत्यस्य परीक्षणव्यवस्थां चुनौतीं दातुं च प्रयत्नः कृतः ). ते केवलं तथ्यस्य अवहेलनां कुर्वन्ति यत् चीनीयतैरणदलस्य प्रत्येकस्य सदस्यस्य अस्मिन् वर्षे जनवरीमासादारभ्य औसतेन २१ वारं परीक्षणं कृतम् अस्ति, तथा च "निराधार" विषयान् स्पष्टीकर्तुं वाडा-इत्यस्य भयङ्करीकरणं निरन्तरं कुर्वन्ति पेरिस-ओलम्पिक-क्रीडायां तैरण-कार्यक्रमस्य समाप्तिः अभवत् चेदपि वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​अत्यन्तं दम्भेन लेखः प्रकाशितः यत् “अमेरिका-देशेन प्रतिवर्षं ३.७ मिलियन-अमेरिकीय-डॉलर्-मूल्येन वित्तपोषितस्य” संस्थायाः कृते वाडा-सङ्घस्य कार्याणि अस्वीकार्यानि सन्ति, तथा च अपि च चीनीयदलस्य प्रतिबन्धस्य प्रतिक्रिया इति संकेतं दत्तवान् ।

ते एतावत् महत् क्रीडां क्रीडितवन्तः यत् अमेरिकी-काङ्ग्रेस-सदस्याः अपि व्यक्तिगतरूपेण पदं त्यक्तवन्तः परिणामः अभवत् यत् ताः अफवाः न पेरिस्-ओलम्पिक-तैरण-स्पर्धां बाधितुं सफलाः अभवन्, न च अमेरिकी-दलस्य किमपि सफलतां प्राप्तुं "सहायतां" कृतवन्तः ते सम्भवतः तस्य विपरीतम् एव कृतवन्तः क्रीडकाः क्रीडायाः पूर्वं "हस्तक्षेपं" निवारयितुं यथाशक्ति प्रयतन्ते । अस्मिन् ओलम्पिकक्रीडायां अमेरिकीतैरणदलेन ८ स्वर्णपदकानि, १३ रजतपदकानि, ७ कांस्यपदकानि च प्राप्तानि, यत् २००४ तमे वर्षे एथेन्स-ओलम्पिक-क्रीडायाः अनन्तरं सर्वाधिकं न्यूनं स्वर्णपदकपदकपदकानि च प्राप्तवन्तः पेरिस्-नगरे तैरण-कार्यक्रमे प्रबलं प्रवृत्तिः दृश्यते स्म, यत्र कुलम् १३ भागं गृहीतवन्तः दलाः स्वर्णपदकं प्राप्तवन्तः । अमेरिकनदलस्य सदस्यः मर्फी स्वीकृतवान् यत्, “अस्माकं लक्ष्यं चॅम्पियनशिपः अस्ति, परन्तु अन्ये दलाः सन्ति ये कुण्डे प्रबलाः सन्ति... इटली, चीन, फ्रान्स इत्यादीनि सर्वाणि उदयन्ति sport. "अधिकांशः क्रीडकाः सम्यक् अशुभं च जानन्ति इति द्रष्टुं शक्यते।"


चीनीयतैरणदलः स्वर्णपदकं प्राप्य जयजयकारं कृतवान्

क्रीडा अमेरिकनसंस्कृतेः महत्त्वपूर्णः भागः अस्ति, राष्ट्रियसङ्गठनस्य स्रोतः अपि दृश्यते । अमेरिकादेशस्य विद्यालयाः अभिभावकाः च क्रीडायां भागं ग्रहीतुं इच्छन्ति, क्रीडायां राष्ट्रियभागीदारी अपि अतीव अधिका अस्ति । क्रीडा स्पर्धायाः भावनां संवर्धयितुं शक्नोति तस्मिन् एव काले क्रीडायां नियमानाम् आदरः, प्रक्रियायां केन्द्रीकरणं, सहकार्यस्य च उपरि बलं दत्तं भवति, एतत् स्पर्धायाः अपेक्षया अपि महत्त्वपूर्णं भवति, यतः कोऽपि, कोऽपि देशः च सर्वदा विजेता न भवितुम् अर्हति

चीनीयतैरणदलस्य स्पर्धाप्रदर्शनेन अन्तिमेषु वर्षेषु महती प्रगतिः अभवत्, तस्य पारम्परिकतैरणशक्तयोः सह स्पर्धां कर्तुं क्षमता अस्ति, एतस्य कारणं दिने दिने वैज्ञानिकं व्यवस्थितं च प्रशिक्षणं, तथैव एकस्य पश्चात् स्पर्धानां प्रशिक्षणं च अन्यत्‌। । सर्वेषां विघ्नानाम् अभावेऽपि चीनीयतैरणदलस्य उदयः अद्यापि अतीव स्थिरः अस्ति, तस्य नेत्रयोः आकर्षकं सफलतां प्राप्तवती इति कोऽपि आश्चर्यं नास्ति पश्चिमे केषाञ्चन जनानां तर्कस्य अनुसारं यदा यूरोपीय-अमेरिकन-क्रीडकाः अभिलेखान् भङ्गयन्ति तदा ते "मानव-संभावना" भङ्गयन्ति, यदा तु चीनी-क्रीडकाः अभिलेखान् भङ्गयन्ति तदा "मानव-असंभवम्" अपि न भवति जातिवादः ?

पेरिस् ओलम्पिकक्रीडायाः तैरणस्पर्धायां अन्यः प्रकरणः अस्ति । "चीनीप्रशिक्षकस्य हस्तप्रहारस्य अवहेलना" इति विवादे गृहीतः फ्रांसीसी-क्रीडकः मार्चैण्ड् चीनीय-प्रशिक्षकस्य झू-झिगेन्-इत्यस्मै क्षमायाचनाय द्विवारं आगत्य, व्यक्तिगतरूपेण व्याख्यातवान्, उपहार-विनिमयं च कृतवान् । विविधजगति क्रीडकाः अपि स्वस्य क्रीडकौशलस्य व्यावसायिकतायाः च माध्यमेन स्वस्य, तेषां प्रतिनिधित्वं कुर्वन्तः समुदायस्य च प्रतिबिम्बं कथं कर्तव्यम् इति अपि शिक्षन्ते । अस्मिन् विषये चीनीयप्रतिनिधिमण्डलेन केषाञ्चन अशिष्टप्रश्नानां सम्मुखे अपि सदैव युक्तियुक्तं मापितं च प्रतिक्रियां, आत्मविश्वासयुक्तं मुक्तशैलीं च निर्वाहितम् अस्ति। अनेन अन्ततः तेषां बाह्यजगत् हृदयस्पर्शी तालीवादनं प्राप्तम् ।


झू झिगेन् (वामभागे) मार्चान्ट् (दक्षिणे) च समूहचित्रम् ।

पश्चिमदेशः अधिकांशस्य आधुनिकक्रीडायाः जन्मभूमिः अस्ति, परन्तु अधुना अन्ये देशाः प्रतिस्पर्धायाः, राष्ट्रियक्रीडाविकासस्य च दृष्ट्या द्रुतगत्या गृह्णन्ति, यतः क्रीडा मूलतः सर्वेषां मानवजातेः एव अस्ति यथा आधुनिक-ओलम्पिक-क्रीडायाः पिता कौबर्टिन् अवदत्, क्रीडा "विश्वस्य युवानः परस्परं सम्मानं कर्तुं शिक्षितुं च शिक्षितुं समर्थाः भवन्ति, येन भिन्नाः राष्ट्रिय-लक्षणाः उदात्त-निष्पक्ष-प्रतियोगितायाः चालकशक्तिः भवन्ति" इति अद्यापि पश्चिमे केचन जनाः, केचन माध्यमाः च अवशिष्टाः सन्ति ये तत् तिरस्कुर्वन्ति, परन्तु अन्ते तत् स्वीकुर्वन्ति।

अग्रे पठनीयम् : १.

चीनदेशस्य तैरणदलः स्वर्णपदकं प्राप्य इतिहासं रचितवान् ।

पेरिस् ओलम्पिकस्य तैरणस्पर्धायाः अन्तिमरात्रौ चीनीयतैरणस्य ऐतिहासिकः क्षणः आगतः।

अगस्तमासस्य ५ दिनाङ्के प्रातःकाले बीजिंगसमये पेरिस् ओलम्पिकक्रीडायां आयोजितस्य तैरणस्पर्धायाः पुरुषाणां ४×१०० मीटर् मेडलीरिले-क्रीडायां जू जियायु, किन् हैयाङ्ग, सन जियाजुन्, पान झान्ले च इति चीनीयदलेन ए time of 3 minutes, 27 seconds and 46 seconds , अमेरिका, फ्रान्स इत्यादीनां सशक्तानाम् यूरोपीय-अमेरिकन-दलानां पराजयं कृत्वा, अस्मिन् ओलम्पिक-क्रीडायां चीनीय-तैरण-दलस्य कृते एतत् द्वितीयं स्वर्णपदकं अपि आसीत्

१९८४ तमे वर्षे लॉस एन्जल्स-ओलम्पिक-क्रीडायाः आरम्भपर्यन्तं अमेरिका-दलेन पुरुषाणां ४×१०० मीटर्-मेड्ले-रिले-क्रीडायां क्रमशः दश-ओलम्पिक-विजयं सम्पन्नम् अस्ति तथापि पेरिस्-ओलम्पिक-क्रीडायां अगस्त-मासस्य ५ दिनाङ्के प्रातःकाले बीजिंग-समये चीनदेशीयाः तरणदलेन अमेरिकादेशस्य ४० वर्षीयं एकाधिकारं भङ्गं कृतम् ।

४० वर्षीयस्य एकाधिकारात् दूरतरं अतिशयोक्तिपूर्णं यत् यदा १९६० तमे वर्षे पुरुषाणां ४×१०० मीटर् मेड्ले-रिले-क्रीडायाः प्रथमवारं ओलम्पिक-क्रीडायां प्रवेशः अभवत्, तदा १९८० तमे वर्षे मास्को-ओलम्पिक-क्रीडां विहाय, अमेरिकी-दलः अस्मिन् स्पर्धायां कदापि न पराजितः



चीनदलस्य चॅम्पियनशिपं जित्वा क्रीडकाः बाहून् उत्थाप्य जयजयकारं कृतवन्तः

अस्मिन् द्वन्द्वयुद्धे प्रत्येकस्य तरणस्य पृष्ठतः पर्याप्ताः विवरणाः कथाः च सन्ति ।

प्रथमे बैकस्ट्रोक् इत्यस्मिन् जू जियायु इत्यस्य विभक्तसमयः ५२.३७ सेकेण्ड् आसीत्, यत् अमेरिकन बैकस्ट्रोक् इत्यस्य दिग्गजः मर्फी इत्यस्मात् ०.०७ सेकेण्ड् द्रुततरः आसीत् । बैकस्ट्रोक् स्पर्धायां दीर्घकालीनप्रतिद्वन्द्वी इति नाम्ना जू जियायुः एकदिनपूर्वं अवदत् यत् सः रिले-क्रीडायां कदापि प्रतिद्वन्द्विनं न पराजितवान्, परन्तु अस्मिन् समये सः स्वसहयोगिनां कृते लाभं प्राप्तवान्, अन्ततः प्रथमं ओलम्पिक-स्वर्णपदकं प्राप्तवान्

जू जियायुः क्रीडायाः अनन्तरं प्रत्यक्षतया अवदत् यत् "यदि अहं स्वर्णपदकं न प्राप्नोमि तर्हि अहं सर्वदा अतीव उलझितः इति अनुभवितुं शक्नोमि, तत् च मम हृदये ग्रन्थिः भविष्यति। इदानीं मम हृदयस्य ग्रन्थिः उद्घाटिता अस्ति, अहं अनुभविष्यामि।" तरणस्य सारविषये किमपि अनुसरणं कर्तुं अधिकं सहजं भवति।"



जू जियायुः किन् हैयाङ्गः च स्वर्णपदकं प्राप्त्वा उत्साहिताः दृश्यन्ते स्म

यदा किन् हैयाङ्गः कुण्डे कूर्दितवान् तदा आत्ममोक्षस्य कथा आरब्धा ।

एकदा ब्रेस्टस्ट्रोक् इवेण्ट् इत्यस्मिन् मन्दतायाः कारणात् किन् हैयाङ्ग् इत्यस्मै अत्यधिकं दबावः अभवत् "शत-मीटर् ब्रेस्टस्ट्रोक् तरणं कृत्वा अहं वास्तवमेव त्यक्तुम् इच्छामि स्म। अतीव कष्टकरं अनुभूतम्। परन्तु मया तस्य विषये चिन्तितम्। केवलं दृढतायाः कारणात् एव मम अवसरः भविष्यति।" . यदि अहं त्यजामि तर्हि अहं त्यक्ष्यामि।" किमपि नास्ति।"

रिले-क्रीडायाः आरम्भात् पूर्वं किन् हैयाङ्गः भावुकतायां नष्टः आसीत्, परन्तु स्वस्य रूपं पुनः प्राप्त्वा पुनः एकवारं फुकुओका-विश्वचैम्पियनशिप-क्रीडायां अजेयः मण्डूकराजा अभवत् - किन् हैयाङ्गः ५७.९८ सेकेण्ड्-समयं तरितवान्, येन चीनीयदलस्य अपि अनुमतिः अभवत् विजयं प्राप्तुं ०.६४ सेकण्ड् इत्यस्य लाभः ।

किन् हैयाङ्गः अवदत् - "अहं मन्ये अस्माभिः कृतं युद्धं सर्वाधिकं सुन्दरं युद्धम् अस्ति!"

तृतीयः भृङ्गप्रहारः चीनीयतैरणस्य चिरकालात् अभावः अस्ति । अस्य स्पर्धायाः कृते सन जियाजुन् सर्वोत्तमः विकल्पः नासीत्, परन्तु यदा मूलप्रत्याशी वाङ्ग चांघाओ अस्वस्थतायाः कारणेन भागं ग्रहीतुं असमर्थः अभवत् तदा अन्तिमे क्षणे तस्य नियुक्तिः अभवत्

सन जियाजुन् विश्वस्य त्रयाणां शीर्षसहयोगिनां पार्श्वे दलस्य कृते स्वस्य प्रदर्शनस्य महत्त्वं अवगच्छति। बटरफ्लाई-स्ट्रोक् इत्यस्मिन् ५१.५२ सेकेण्ड् इति व्यक्तिगतः सर्वोत्तमः समयः प्राप्तः सन जियाजुन् अद्य रात्रौ ५१.१९ सेकेण्ड् इति विभक्तसमयं तरित्वा सर्वोत्तमं दत्तवान् ।

क्रीडायाः अनन्तरं साक्षात्कारे सः प्रथमं गलाघोषं कृतवान्, ततः स्वस्य वरिष्ठभ्रात्रा यान् जिबेइ इत्यनेन सह एकं फोटो बहिः कृतवान् । वर्षत्रयपूर्वं टोक्यो-ओलम्पिक-क्रीडायां यान् जिबेइ अपि क्षेत्रे अश्रुपातं कृतवान् । तस्मिन् समये पुरुषाणां महिलानां च ४×१०० मीटर् मेड्ले रिले स्पर्धायां रजतपदकं प्राप्तवान् यान् जिबेई अवदत् यत् "मम प्रशिक्षकः ओलम्पिकविजेता प्रशिक्षकः न अभवत् इति दुःखदम्। एषः अपि ओलम्पिकविजेता प्रशिक्षकः अभवत् स्वर्णपदकं।"

अधुना सन जियाजुन् स्वस्य वरिष्ठभ्रातुः अपूर्णा इच्छां पूर्णं कृतवान् अस्ति।



चीनी दलं चॅम्पियनशिपं जित्वा उत्सवं करोति

यदा पान झान्ले जलं प्रविष्टवान् तदा चीनीयदलं प्रथमस्थाने आयोजकफ्रांस्देशात् ०.७५ सेकेण्ड् पृष्ठतः तृतीयस्थानं प्राप्तवान् । मुक्तशैलीखण्डे ०.७५ सेकेण्ड् अन्तरं ग्रहीतुं प्रायः असम्भवं कार्यम् अस्ति । परन्तु यदा भवतः १०० मीटर् फ्रीस्टाइल् इत्यस्मिन् विश्वस्य द्रुततमः पुरुषः भवति तदा किमपि सम्भवति।

१०० मीटर् फ्रीस्टाइल् अन्तिमपक्षे अपि पान झान्ले द्वितीयस्थानात् १.०८ सेकेण्ड् अग्रे आसीत्, रिले इवेण्ट् इत्येतत् किमपि न । पान झान्ले फ्रीस्टाइल् स्ट्रोक् इत्यस्मिन् ४५.९२ सेकेण्ड् समयं तरितवान्, अन्तिमे २५ मीटर् मध्ये फ्रांस्-अमेरिका-दलयोः मध्ये अतिक्रान्तवान् ।

फलतः अमेरिकनदलस्य ४० वर्षाणां एकाधिकारः भग्नः अभवत्, चीनदेशस्य स्वर्णपदकं च प्राप्तम् ।

क्रीडायाः अनन्तरं किन् हैयाङ्गः विनयेन अवदत् यत् अद्यापि सुधारस्य स्थानं वर्तते इति । पान झान्ले अधिकं प्रत्यक्षः आसीत् - "अहं विशेषतया तेषां त्रयाणां प्रशंसा करोमि। ते अवदन् यत् ते असन्तुष्टाः वा किमपि। क्रीडा समाप्तम्। चॅम्पियनशिपः अस्माकं अस्ति, अन्ये एव असन्तुष्टाः भवेयुः।

संयोगेन एषा रात्रौ पान झान्ले इत्यस्य २०तमः जन्मदिनः आसीत् । एकवर्षपूर्वं पान झान्ले ४६ सेकेण्ड् यावत् तरितुं जन्मदिनस्य इच्छां कृतवान्, अधुना सः स्वस्य जन्मदिनस्य रात्रौ स्वस्य लक्ष्यं प्राप्तवान् ।

यथा यथा पेरिस् ओलम्पिकक्रीडायाः तैरणक्रीडायाः समाप्तिः अभवत् तथा तथा चीनीयतैरणदलेन अस्मिन् ओलम्पिकक्रीडायां २ स्वर्ण, ३ रजत, ७ कांस्यपदकानि प्राप्तानि, कुलम् १२ पदकानि एकस्मिन् सत्रे प्राप्तानां पदकानां संख्या अतिक्रान्तवती २०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायां १० पदकानि, प्रतियोगितायाः इतिहासे सर्वाधिकं पदकानि ।

तैरणक्षेत्रे कुलम् ४ नवीनविश्वविक्रमाः स्थापिताः, येषु एकः चीनीयदलस्य पान झान्ले इत्यनेन पुरुषाणां १०० मीटर् फ्रीस्टाइल् अन्तिमस्पर्धायां ४६.४० सेकेण्ड् यावत् कृतः