समाचारं

असूचीकृतव्यक्तिगतबीमाकम्पनीनां मध्यवर्षस्य रिपोर्ट्कार्डः : ३१ कम्पनयः कुललाभं प्रायः २० अरब युआन् कृतवन्तः, यत्र शीर्षद्वयं ताइकाङ्ग तथा चाइना पोस्ट् कुलस्य आर्धं भागं कृतवान्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य प्रथमार्धे व्यक्तिगतबीमाकम्पनीनां परिचालनस्य स्थितिः क्रमेण स्पष्टा भविष्यति ।

21 शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​संवाददातृणां आँकडानां अनुसारम् अधुना यावत् 61 असूचीकृताः व्यक्तिगतबीमाकम्पनयः स्वस्य द्वितीयत्रिमासिकस्य सॉल्वेन्सी-रिपोर्ट् प्रकटितवन्तः। लाभप्रदतायाः दृष्ट्या ६१ जीवनबीमाकम्पनयः वर्षस्य प्रथमार्धे कुलशुद्धलाभं ९.२१७ अरब युआन् प्राप्तवन्तः, यत् गतवर्षस्य समानकालस्य अपेक्षया ५४.८६% वृद्धिः अभवत् तेषु ३१ जीवनबीमाकम्पनयः लाभप्रदाः, २९ धनहानिः, एकः कम्पनी च वर्षस्य प्रथमार्धे स्वस्य लाभं न प्रकटितवती ।

विशेषतः उद्योगे "मैथ्यू प्रभावः" स्पष्टः अस्ति, यत्र ताइकाङ्ग लाइफ्, चाइना पोस्ट लाइफ् च अग्रणीः सन्ति वर्षस्य प्रथमार्धे द्वयोः कुलशुद्धलाभः ११.७३७ अरब युआन् आसीत् तेषु ताइकाङ्ग लाइफस्य शुद्धलाभः ६.०४७ अरब युआन् आसीत्, प्रथमस्थाने चाइना पोस्ट लाइफस्य शुद्धलाभः ५.६९ अरब युआन् आसीत्, द्वितीयस्थाने, एबीसी लाइफस्य शुद्धलाभः १.१२१ अरब युआन् आसीत्, तृतीयस्थाने आसीत्

सॉल्वेन्सी इत्यस्य दृष्ट्या यद्यपि ६१ जीवनबीमाकम्पनीनां व्यापकं सॉल्वेन्सी-पर्याप्तता-अनुपातः कोर-सोल्वेन्सी-पर्याप्तता-अनुपातः च नियामक-आवश्यकतानां अनुपालने अस्ति तथापि अद्यापि चत्वारि कम्पनयः सन्ति येषां सॉल्वेन्सी-क्षमता मानक-अनुसारं नास्ति यतोहि तेषां व्यापक-जोखिम-रेटिंग् आवश्यकतां न पूरयति .


मैथ्यू प्रभावः प्रकाशितः अस्ति

२०२४ तमे वर्षे प्रथमार्धे ३१ व्यक्तिगतबीमाकम्पनयः लाभं कृतवन्तः, यत्र कुलशुद्धलाभः १९.९५२ अरब युआन् अभवत्;

तेषु २०२४ तमस्य वर्षस्य प्रथमार्धे शीर्षत्रयस्य शुद्धलाभानां मध्ये ताइकाङ्ग् लाइफ्, चाइना पोस्ट् लाइफ्, एबीसी लाइफ् च सन्ति, येषां शुद्धलाभः क्रमशः ६.०४७ बिलियन युआन्, ५.६९ बिलियन युआन्, १.१२१ बिलियन युआन् च अस्ति

६१ जीवनबीमाकम्पनीनां मध्ये लाभप्रदतायां विशालः अन्तरः अस्ति वर्षस्य प्रथमार्धे ताइकाङ्ग् लाइफ्, चाइना पोस्ट लाइफ्, एबीसी लाइफ् इत्येतयोः कुलशुद्धलाभः ६१ कम्पनीनां कुलशुद्धलाभात् दूरम् अतिक्रान्तवान् उपर्युक्तत्रयकम्पनीनां मध्ये शुद्धलाभस्य अपि विशालः अन्तरः अस्ति द्वितीयस्थाने स्थितस्य चीनपोस्ट् लाइफ इन्शुरन्सस्य शुद्धलाभः तृतीयस्थाने स्थितस्य एबीसी जीवनबीमायाः शुद्धलाभात् ४.५६९ अरब युआन् अधिकः अस्ति

६१ जीवनबीमाकम्पनीषु शुद्धलाभस्य दृष्ट्या केवलं शीर्षत्रयकम्पनयः एव १ अरबयुआन्-चिह्नं अतिक्रान्तवन्तः, अन्येषु ७ कम्पनीषु ५० कोटियुआन्तः १ अरबयुआन्पर्यन्तं शुद्धलाभः आसीत्, अर्थात् चीन-ब्रिटिशजीवनबीमाकम्पनी , जनरली जीवन बीमा कम्पनी, आईसीबीसी एक्सा, तथा चीन संचार बीमा कम्पनी, सीसीबी जीवन, चीन जीवन बीमा, मिनशेंग जीवन।

ज्ञातव्यं यत् गतवर्षस्य प्रथमार्धे चीन-पोस्ट्-लाइफ्-संस्थायाः २.८८१ अरब-युआन्-रूप्यकाणां महती हानिः अभवत् अरब युआन।

अस्मिन् विषये चाइना पोस्ट लाइफ इत्यनेन उक्तं यत् चाइना पोस्ट लाइफ इत्यनेन सॉल्वेन्सी पर्याप्तता अनुपातः, कुललाभः, स्केल प्रीमियम वृद्धिदरः, दीर्घकालीननिविदाबीमा नवीनव्यापारमूल्यदरः इत्यादीनां सामरिकजोखिमसूचकानां निरीक्षणं सुदृढं कृतम् अस्ति। त्रैमासिकनियोजनकार्यन्वयनमूल्यांकनं कुर्वन्तु, प्रमुखकार्यस्य प्रगतेः अनुसरणं निरीक्षणं च सुदृढं कुर्वन्ति, व्यावसायिकसंरचनायाः निरन्तरं अनुकूलनं प्रवर्धयन्ति, मूल्यनिर्माणक्षमतासु निरन्तरं सुधारं कुर्वन्ति च।

केचन बीमाकम्पनयः दृढतया प्रदर्शनं कृतवन्तः, परन्तु केचन कम्पनयः अपि वर्षस्य प्रथमार्धे ६१ जीवनबीमाकम्पनीनां मध्ये CITIC Prudential, Taikang Pension, Everbright Sun Life, Yingda इत्यादीनि सन्ति लाइफ, तथा पेकिङ्ग् विश्वविद्यालयस्य संस्थापकः लाइफ, यस्य क्रमशः ३.४४१ अरब युआन्, १.४५ अरब युआन्, ८६७ मिलियन युआन्, ८३६ मिलियन युआन्, ५८२ मिलियन युआन् धनस्य हानिः अभवत् ।

तदतिरिक्तं गतवर्षस्य समानकालस्य तुलने १० कम्पनयः हानिं लाभे परिणमयन्ति, यथा चाइना पोस्ट् लाइफ्, सीसीबी लाइफ्, यूनाइटेड् लाइफ्, चाइना मर्चेंट्स् रेन्हे, रुइहुआ हेल्थ, हेतै लाइफ्, एच् एसबीसी लाइफ्, जिओकाङ्ग् लाइफ्, तथा गुओबाओ लाइफ् , देहुआ अङ्गु ।

लाभात् हानिपर्यन्तं 11 कम्पनयः सन्ति, यथा सिन्हुआ पेन्शन, फोसुन् यूनाइटेड् हेल्थ, लव लाइफ, टोङ्गफाङ्ग लाइफ्, जुन्लोङ्ग लाइफ, लुजियाजुई कैथे, कैक्सिन् जिक्सियाङ्ग लाइफ, यिंगडा लाइफ्, सन लाइफ् एवरब्राइट्, ताइकाङ्ग पेन्शन, CITIC Insurance Sincerity च

गतवर्षस्य समानकालस्य तुलने सकारात्मकवृद्धियुक्ताः १२ कम्पनयः सन्ति, यथा एबीसी लाइफ्, चुङ्ग यिंग लाइफ्, जीसीएल लाइफ्, आईसीबीसी एक्सा, बोकॉम लाइफ, चाइना लाइफ पेन्शन, मिन्शेङ्ग लाइफ्, नेशनल् पेन्शन, ग्रेट् वाल लाइफ्, सिग्ना मर्चेंट्स्, बैंक् of China Samsung, चीन-नीदरलैण्ड् जीवनम्।


बैंकिंगबीमाकम्पनयः दृढं प्रदर्शनं कृतवन्तः

समग्रतया, बैंकबीमाकम्पनयः २०२४ तमस्य वर्षस्य प्रथमार्धे उत्तमं प्रदर्शनं कृतवन्तः लाभस्य दृष्ट्या १० बैंकबीमाकम्पनयः वर्षस्य प्रथमार्धे कुलशुद्धलाभं ५.०५ अरब युआन् कृतवन्तः, यस्य तुलने १.४८३ अरब युआन् हानिः अभवत् गतवर्षस्य एव अवधिः।

शुद्धलाभस्य दृष्ट्या ६१ जीवनबीमाकम्पनीषु शीर्षत्रयेषु द्वौ बैंकाधारितबीमाकम्पनयः सन्ति, शीर्षदशसु पञ्च बैंकाधारितबीमाकम्पनयः अपि सन्ति अपि च, २०२४ तमस्य वर्षस्य प्रथमार्धे १० बैंकबीमाकम्पनीषु ८ सकारात्मकशुद्धलाभः भविष्यति, केवलं द्वयोः एव हानिः भविष्यति ।

बैंकबीमाकम्पनयः प्रत्यक्षतया परोक्षतया वा बङ्कैः नियन्त्रिताः भवन्ति, यत्र इक्विटीसम्बन्धाः कडिः भवन्ति । बैंक-आधारित-बीमा-कम्पनीनां कृते बैंक-समर्थनं प्राप्तुं सुकरं भवति, बैंक-आधारित-बीमा-कम्पनयः सर्वदा स्वस्य मूल-बैङ्कानां चैनल-संसाधनानाम्, ग्राहक-आधारस्य च उपरि अवलम्बन्ते, येन ते अधिक-सुलभतया उत्पाद-विक्रयणं ग्राहक-सेवाः च प्रदातुं शक्नुवन्ति चैनल्स्।

परन्तु अस्मिन् वर्षे मे ९ दिनाङ्के राज्यवित्तीयनिरीक्षणप्रशासनब्यूरो इत्यनेन "वाणिज्यिकबैङ्कानां एजेन्सीबीमाव्यापारसम्बद्धविषयेषु सूचना" (अतः परं "सूचना" इति उच्यते) जारीकृता, येन पूर्ववर्ती "एकस्य प्रत्येकशाखाः क वाणिज्यिकबैङ्कः केवलं एकस्मिन् वित्तवर्षे एव भिन्न-भिन्न-बैङ्कैः सह संवादं कर्तुं शक्नोति।" "त्रयाधिकाः बीमाकम्पनयः बीमा-एजेन्सी-व्यापार-सहकार्यं कुर्वन्ति" इति ।

बैंक-विक्रय-स्थानानां बीमा-कम्पनीनां च सहकार्यस्य “१-तः-३”-प्रतिबन्धं दूरीकृत्य बैंक-बीमा-कम्पनीनां लाभाः दुर्बलाः भविष्यन्ति, विपण्यां बङ्क-बीमा-कम्पनीनां प्रतिस्पर्धात्मक-दबावः च वर्धते |. वित्तीयनिरीक्षणस्य राज्यप्रशासनेन उक्तं यत् "सूचनायाः" कार्यान्वयनेन वाणिज्यिकबैङ्कानां बीमाकम्पनीनां च लाभानाम् उत्तमतया लाभः प्राप्तुं, द्वयोः पक्षयोः मध्ये दीर्घकालीनं गहनं च सहकार्यं प्रवर्तयितुं, परिवर्तनस्य नूतनमार्गाणां अन्वेषणं च भविष्यति तथा च विकासः वाणिज्यिकबैङ्कानां बीमाकम्पनीनां च मध्ये सहकार्यस्य व्याप्तिम् विस्तारयितुं, तथा च बङ्कानां एजेन्सीबीमाव्यापारमूल्यं उपभोक्तृसन्तुष्टिं च सुधारयितुम् सहायकं भविष्यति


४ कम्पनीनां सॉल्वेन्सी मानकानुसारं नास्ति

वित्तीयदत्तांशस्य अतिरिक्तं, कोर-सॉल्वेन्सी-पर्याप्तता-अनुपाताः, व्यापक-सोल्वेन्सी-पर्याप्तता-अनुपाताः च बीमाकम्पनीनां ध्वनि-सञ्चालन-क्षमतायाः मापनार्थं सूचकाः सन्ति तथा च जनवरी 2021 तमे वर्षे पूर्वचीनबैङ्किंग-बीमा-नियामक-आयोगेन "बीमा-कम्पनीनां सॉल्वेन्सी-प्रबन्धनस्य नियमाः" (अतः परं "विनियमाः" इति उच्यन्ते) नवीनतया संशोधनं कृत्वा सॉल्वेन्सी-नियामक-सूचकानाम् विस्तारं कोर-सॉल्वेन्सी-पर्याप्तता-अनुपाते, व्यापक-सॉल्वेन्सी-पर्याप्ततायां कृतम् अनुपातः, तथा च व्यापकं जोखिममूल्याङ्कनं3 जैविकरूपेण सम्बद्धः सूचकः।

"विनियमाः" अपेक्षन्ते यत् सॉल्वेन्सी मानकानि त्रीणि आवश्यकतानि पूरयन्ति, यथा, कोर सॉल्वेन्सी पर्याप्तता अनुपातः 50% तः न्यूनः न भवति तथा च व्यापकं जोखिममूल्यांकनं B श्रेणीं यावत् भवति

21 शताब्द्याः बिजनेस हेराल्ड् इत्यस्य संवाददातृणां आँकडानां अनुसारं 2024 तमस्य वर्षस्य प्रथमार्धे उपर्युक्तानां 61 जीवनबीमाकम्पनीनां कोर-सॉल्वेन्सी-पर्याप्तता-अनुपाताः सर्वेऽपि नियामक-आवश्यकतानां पूर्तिं कुर्वन्ति स्म सॉल्वेन्सी पर्याप्तता अनुपातः ७०.१३% इति न्यूनतमः आसीत्;

यद्यपि सर्वाणि ६१ जीवनबीमाकम्पनयः सॉल्वेन्सी-पर्याप्तता-अनुपातस्य दृष्ट्या आवश्यकतां पूरयन्ति स्म तथापि ४ कम्पनयः स्वस्य व्यापक-जोखिम-रेटिंग्-कारणात् आवश्यकतां न पूरयन्ति स्म, यस्य परिणामेण घटिया-सॉल्वेन्सी अभवत्

विशेषतया, हेझोङ्ग लाइफस्य हुआहुइ लाइफस्य च व्यापकजोखिमरेटिंग् द्वयोः अपि C अस्ति, यदा तु पेकिङ्ग् विश्वविद्यालयस्य संस्थापकजीवनस्य तथा थ्री गॉर्ज्स् लाइफस्य व्यापकजोखिमरेटिंग् D अस्ति

विगतवर्षद्वये चाइना थ्री गॉर्ज्स् लाइफ् इत्यस्य व्यापकं जोखिममूल्याङ्कनं अधिकं न्यूनीकृतम् अस्ति । २०२३ तमस्य वर्षस्य प्रथमत्रिमासे चाइना थ्री गॉर्ज्स् लाइफ् इत्यस्य व्यापकं जोखिममूल्याङ्कनं C इत्यस्मात् D इत्यस्मै स्थानान्तरितम् । तस्मिन् समये चाइना थ्री गॉर्ज्स् लाइफ् इत्यनेन उक्तं यत् वर्तमानकाले मुख्याः जोखिमाः सॉल्वेन्सी-दबावः, तत्सम्बद्धाः सामरिकाः पूंजीकरणीय-जोखिमाः च सन्ति, तथा च कम्पनीयाः दीर्घकालीन-स्वस्थ-विकासः सुनिश्चित्य सॉल्वेन्सी-सुधारकार्यं निरन्तरं प्रवर्तयति

पेकिङ्ग् विश्वविद्यालयस्य संस्थापकस्य लाइफस्य सॉल्वेन्सी २०२२ तमस्य वर्षस्य चतुर्थे त्रैमासिके मानकानि पूरयितुं असफलतां प्रारभत, तस्य व्यापकं जोखिममूल्याङ्कनं २०२२ तमस्य वर्षस्य तृतीयत्रिमासे बीतः डी यावत् न्यूनीकृतम्

२०२३ तमस्य वर्षस्य तृतीयत्रिमासे अन्ते पेकिङ्ग् विश्वविद्यालयस्य संस्थापकस्य जीवनस्य मूलं व्यापकं च सॉल्वेन्सी पर्याप्तता अनुपातं नकारात्मकमूल्येषु पतितम् । परन्तु गतवर्षस्य सितम्बरमासे पेकिङ्ग् विश्वविद्यालयस्य संस्थापकः लाइफ् इत्यनेन पूंजीवृद्धेः घोषणां कृत्वा उक्तं यत् सः स्वस्य पूंजीम् १.७ अर्ब युआन् इत्येव वर्धयितुं योजनां कृतवान् इति। तदनन्तरं पेकिङ्ग् विश्वविद्यालयस्य संस्थापकजीवनस्य मूलं व्यापकं च सॉल्वेन्सी पर्याप्तता अनुपातं २०२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके क्रमशः ८२.२८% तथा १३३.६२% यावत् पुनः उत्थापितवान्, परन्तु व्यापकजोखिमरेटिंग् अद्यापि D अस्ति २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे अन्ते पेकिङ्ग् विश्वविद्यालयस्य संस्थापकजीवनस्य द्वौ सूचकौ न्यूनीभूतौ, क्रमशः ७१.७४%, १२४.७२% च पतितः ।

पेकिङ्ग् विश्वविद्यालयस्य संस्थापकः लाइफ् इत्यनेन उक्तं यत् पूर्वत्रिमासिकस्य अन्ते अस्य त्रैमासिकस्य अन्ते व्यापकं सॉल्वेन्सी अधिशेषं किञ्चित्पर्यन्तं न्यूनीकृतम्। भविष्ये रणनीतिनिर्माणे कम्पनीयाः प्रबन्धनं उत्पादसंरचनायाः अनुकूलनं, सम्पत्तिदायित्वप्रबन्धनं च सुदृढं करिष्यति, व्यावसायिकगुणवत्तायां परिचालनप्रबन्धनस्तरं च सुधारयिष्यति, तत्सहकालं च C-ROSS द्वितीयचरणस्य अन्तर्गतजोखिमपूञ्जीप्रबन्धनावश्यकतानां एकीकरणं निरन्तरं करिष्यति कम्पनीयाः सामरिकनियोजनं च पूंजीदक्षतां अनुकूलितुं च।

D इत्यस्य व्यापकजोखिममूल्याङ्कनपरिणामस्य विषये पेकिंगविश्वविद्यालयस्य संस्थापकजीवनेन उक्तं यत् पूंजीकरणीयजोखिमानां दृष्ट्या चतुर्थे त्रैमासिके सॉल्वेन्सी पर्याप्तता अनुपातः मानकं प्राप्तवान् तथापि सूचकस्य समयपरिमाणः, पूंजीकरणीयः स्कोरः इत्यादिभिः कारकैः प्रभावितः अद्यापि न्यूनस्तरस्य अस्ति, यत् रेटिंग् परिणामान् प्रभावितं करोति । C-ROSS नियामकआवश्यकतानां अनुरूपं कम्पनी स्वस्य जोखिमप्रबन्धनक्षमतासु सुधारं निरन्तरं करिष्यति तथा च विभिन्नप्रमुखप्रकारस्य जोखिमानां प्रबन्धनं नियन्त्रणं च सुदृढं करिष्यति तथा च तेषां उपवर्गाणां व्यापकजोखिममूल्याङ्कनं करिष्यति।

"विनियमानाम्" अनुसारं, वित्तीयपर्यवेक्षणस्य राज्यप्रशासनं तस्य प्रेषिताः एजेन्सीश्च बीमाकम्पनीयाः परिचालनजोखिमस्य, रणनीतिकजोखिमस्य, प्रतिष्ठाजोखिमस्य, तरलताजोखिमस्य च आकलनं कृत्वा, तस्याः मूलविलावापर्याप्ततायाः सह मिलित्वा बीमाकम्पन्योः समग्रजोखिमस्य मूल्याङ्कनं कुर्वन्ति अनुपातः तथा व्यापकविलायकता पर्याप्तता अनुपातः , श्रेणी क, श्रेणी ख, श्रेणी C तथा श्रेणी D इति विभक्तम्। येषां बीमाकम्पनीनां मूलविलायतापर्याप्ततानुपातः व्यापकविलायकतापर्याप्ततानुपातश्च मानकानि पूरयति, परन्तु येषां व्यापकजोखिमरेटिंग् C अथवा D श्रेणी अस्ति, तेषां कृते वित्तीयनिरीक्षणस्य राज्यप्रशासनेन तस्य प्रेषितानां एजेन्सीनां च कारणस्य डिग्रीयाश्च आधारेण लक्षितनियामकपरिहाराः करणीयाः संशय। ।