समाचारं

लाभांशसाक्षात्कारदरस्य न्यूनतायाः विषये चेतावनी : ग्राहकानाम् अतिप्रतिज्ञां मा कुरुत

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददाता पान युरोङ्गः

यथा यथा बीमानिवेशस्य प्रतिफलं क्रमेण न्यूनं भवति तथा तथा अधिकाधिकाः बीमाकम्पनयः विगतत्रिषु वर्षेषु "अतिप्रतिबद्धतायाः" कटुपरिणामानां स्वादनं कृतवन्तः

पूर्वं व्यक्तिगतबीमाकम्पनयः एतादृशे विचित्रचक्रे पतिताः इव भासन्ते स्म: ते नियामक-उच्चसीमायाः अनुपालनेन ३.५%, ३% च पूर्वनिर्धारितव्याजदरेण नीतयः परिकल्पयन्ति स्म, ग्राहकानाम् कृते गारण्टीकृतप्रतिफलस्य प्रतिज्ञां कुर्वन्ति स्म, तथा च बहूनां विक्रयं कुर्वन्ति स्म दीर्घकालीननीतिषु निश्चितव्याजदरेण सह, तेषां "कठोरमोचनस्य" बाजारवातावरणे, निक्षेपव्याजदराणां पतने, तथा च स्टॉकनिधिषु अस्थिरतायां वृद्धिः अभवत्, तथापि निवेशस्य आयस्य न्यूनता निरन्तरं भवति , नीतिपरिपक्वताभुगतानार्थं नकदप्रवाहं निर्वाहयितुम्, बीमाकम्पनीभ्यः नवीननीतीनां वृद्धिदरं कथं शीघ्रं प्राप्तुं शक्यते? अद्यापि एतत् परिचितं सूत्रम् अस्ति: नियामकटोप्याः मनसि कृत्वा उच्चव्याजबीमानीतयः विक्रयन्तु, ग्राहकेभ्यः न्यूनतमगारण्टीप्रतिज्ञां च कुर्वन्तु...

२०१९ तः २०२३ पर्यन्तं बीमाकम्पनीनां निवेशस्य उपजः ४.९४% तः २.२३% यावत् उतार-चढावः अभवत् तथापि २०२३ तमस्य वर्षस्य जुलै-मासस्य अन्ते यावत् उष्ण-विक्रय-बीमा-उत्पादानाम् पूर्वनिर्धारितः व्याज-दरः अद्यापि ३.५% यावत् अधिकः अस्ति उद्योगस्य अन्तःस्थजनानाम् अनुमानं यत् उद्योगस्य औसतऋणव्ययः प्रायः ३.१% अस्ति । व्याजदरहानिः व्यक्तिगतबीमाकम्पन्योः शिरसि लम्बमानः खड्गः इव भवति किञ्चित् विचलनेन विनाशकारी परिणामः भवितुम् अर्हति ।

लाभांशसाक्षात्कारदराणां अनिवार्यप्रकटीकरणव्यवस्था, या २०२३ तमे वर्षे कार्यान्विता भविष्यति, बीमाकम्पनीनां ग्राहकैः सह "स्ववचनानां कर्मणां च मेलनं" कर्तुं बाध्यं कर्तुं सर्वोत्तमसाधनम् अस्ति अस्मिन् वर्षे नवीनतया प्रकटितस्य लाभांशसाक्षात्कारस्य दरः तीव्ररूपेण न्यूनीकृतः अस्ति, यत् बीमाकम्पनीनां कृते तेषां पूर्ववर्तीनां "अतिप्रतिबद्धतायाः" कृते चेतावनी अस्ति: लाभांशसाक्षात्कारस्य दरः अगारण्टीकृतः अस्ति, तथा च विगतस्य शतप्रतिशतसाक्षात्कारस्य दरः भविष्यस्य प्रतिनिधित्वं कर्तुं न शक्नोति लाभांशभागस्य न्यूनतमं प्रतिफलं 0 भवति।

वर्षस्य आरम्भे नियामकप्रधिकारिभिः सर्वासु जीवनबीमाकम्पनीभ्यः "लाभ-लाभ-मेलन-सिद्धान्तं कार्यान्वितुं अपेक्षितम्" इति guaranteed," तथा निवेशप्रदर्शनस्य दुर्बलत्वे शीघ्रमेव लाभांशं न्यूनीकर्तव्यम्; अन्यथा, विपण्यां अन्तर्निहितमोचनस्य भ्रमः भविष्यति।

अस्याः घटनायाः कारणात् प्रेरिता चर्चा सहभागितायाः बीमायाः अद्वितीयं मूल्यं अपि प्रकाशितवती यत् बीमाकम्पनयः दीर्घकालं यावत् अस्थायित्वस्य उच्चदराणां प्रतिफलस्य प्रतिज्ञां कर्तुं न शक्नुवन्ति येन ग्राहकाः सहभागितायाः बीमायाः प्रतिफलस्य दरं समग्रबाजारनिवेशदरेण सह सङ्गतं कुर्वन्ति of return. एते बीमाकम्पनीनां ग्राहकानाम् कृते विपण्यजोखिमप्रसारणं कर्तुं, नीतिधारकाणां कम्पनीनां च हितस्य सन्तुलनं कर्तुं, तथा च बीमाउद्योगस्य हानिजोखिमप्रसारणस्य नियन्त्रणे सहायकाः भवन्ति

चेतावनी केवलं भागं ग्रहीतुं न प्रवर्तते सम्प्रति, व्याजदरहानिः सम्पूर्णं उद्योगं प्रति चेतावनी जारीयति यत् कोऽपि बीमाउत्पादः यः नीतिमध्ये नियतं पूर्वनिर्धारितं व्याजदरं लिखति, सः एतत् पाठं मनसि स्थापयितव्यः दीर्घकालीनचक्रं, अद्य विक्रीताः उत्पादाः भविष्यन्ति भविष्ये नीतिः नकारात्मकः इक्विटी भविष्यति वा? किन्तु प्रत्येकं संकटात् प्राप्तं पाठं न व्यर्थं कर्तव्यम्।