समाचारं

ए-शेयर-पुनर्क्रयणस्य उल्लासः निरन्तरं वर्तते, वर्षे कार्यान्विता राशिः १२० अरबं अतिक्रान्तवती अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज टाइम्स् इत्यस्य संवाददाता काङ्ग यिन

जुलैमासे १०० तः अधिकानां सूचीकृतानां कम्पनीनां पुनः क्रयणयोजना आरब्धस्य अनन्तरं अगस्तमासात् आरभ्य ए-शेयर्स् पुनः एकवारं पुनः क्रयणस्य उल्लासं प्रारब्धवन्तः । अगस्तमासस्य ५ दिनाङ्कपर्यन्तं दशाधिकाः नवसूचीकृताः कम्पनयः त्रयः व्यापारदिनेषु पुनः क्रयणयोजनानि प्रारब्धाः सन्ति ।

पवनस्य आँकडानुसारं अगस्तमासस्य ५ दिनाङ्कस्य सायं यावत् अगस्तमासात् आरभ्य सूचीकृतानां कम्पनीनां पुनर्क्रयणराशिः ६.६३२ अरब युआन् आसीत्, वर्षे पुनःक्रयणस्य राशिः १२१.८७४ अरब युआन् यावत् अभवत्, येषु १० कम्पनयः १ तः अधिकाः राशिः पुनः क्रीतवन्तः अरब युआन।

अगस्तमासस्य ५ दिनाङ्के सायंकाले वाङ्काई न्यू मटेरियल्स्, लिमिन् कम्पनी लिमिटेड्, टोङ्ग्वेई कम्पनी लिमिटेड्, जियान्लाङ्ग हार्डवेयर, किङ्ग्की स्मार्ट एग्रीकल्चर, हाओ क्षियाङ्गनी इत्यादीनां बहवः कम्पनयः स्टॉकपुनर्क्रयणस्य प्रगतेः विषये घोषणां कृतवन्तः Tongwei Co., Ltd. इत्यनेन घोषितं यत् ३१ जुलैपर्यन्तं कम्पनीयाः कुलम् ६५.१८४९ मिलियनं भागं पुनः क्रीतवती, यत् कम्पनीयाः कुलशेयरपुञ्जस्य १.४४७९% भागं भवति, तथा च संचयी पुनर्क्रयणराशिः १.३२५ अरब युआन् आसीत् जिंगजी झिनोङ्ग इत्यनेन घोषितं यत् ३१ जुलैपर्यन्तं कम्पनी केन्द्रीकृतबोलीव्यवहारद्वारा कम्पनीयाः कुलम् ७.०७२ मिलियनं भागं पुनः क्रीतवती, यत् कम्पनीयाः वर्तमानकुलशेयरपुञ्जस्य १.३३% भागं भवति, तथा च कुलधनराशिः ९७.१७५२ मिलियनं भवति युआन् ।

अगस्तमासे प्रविश्य एकदर्जनाधिकाः कम्पनयः पुनःक्रयणयोजनानि प्रकटितवन्तः। अगस्तमासस्य ५ दिनाङ्के सायंकाले शेन्मा, लिआओगाङ्ग्, फिवोटेक् इत्यादयः स्वस्य पुनर्क्रयणयोजनां प्रकटितवन्तः ।

शेन्मा इत्यनेन घोषितं यत् सः कम्पनीयाः भागानां पुनः क्रयणं १५ कोटितः २० कोटिपर्यन्तं युआन् यावत् कर्तुं योजनां करोति, पुनः क्रयणमूल्यं प्रतिशेयरं ९.१२ युआन् अधिकं न भवति। पुनः क्रीतानाम् सर्वेषां भागानां उपयोगः पञ्जीकृतपुञ्जस्य न्यूनीकरणाय भविष्यति, कानूनानुसारं च रद्दः भविष्यति। फिवोटेक् इत्यनेन घोषितं यत् सः कम्पनीयाः भागानां पुनर्क्रयणार्थं स्वस्य धनस्य उपयोगं कर्तुं योजनां करोति, यत्र पुनर्क्रयणनिधिनां कुलराशिः ५ कोटि युआन् इत्यस्मात् न्यूना नास्ति, १० कोटि युआन् इत्यस्मात् अधिका न च।

तदतिरिक्तं अगस्तमासात् आरभ्य बेस्ट् मेडिकल, मेड् मेडिकल, गुआङ्ग्री, इनोटेक इत्यादीनां कम्पनीनां क्रमेण शेयरपुनर्क्रयणयोजना प्रकटिता अस्ति ।

पवनदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे आरभ्य १८०० तः अधिकाः ए-शेयरसूचीकृतकम्पनयः पुनः क्रयणं कार्यान्वितवन्तः, यत् इलेक्ट्रॉनिक्स, चिकित्सा, जीवविज्ञानं, विद्युत्साधनं, सङ्गणकम् इत्यादिषु क्षेत्रेषु वितरितम् अस्ति तेषु सर्वाधिकपुनर्क्रयणराशियुक्तेषु सूचीबद्धकम्पनीषु WuXi AppTec, Sanan Optoelectronics, CATL, SF Holding, Baosteel Co., Ltd., Jiu'an Medical इत्यादयः सन्ति, येषां संचयी पुनर्क्रयणराशिः १ अरब युआन् अधिका अस्ति

सूचीकृतकम्पनीनां पुनर्क्रयणक्रियाः नीतिमार्गदर्शनात् प्रोत्साहनात् च अविभाज्यम् अस्ति । अस्मिन् वर्षे आरभ्य अनेकानि प्रासंगिकानि नीतयः प्रवर्तन्ते । अस्मिन् वर्षे एप्रिलमासे राज्यपरिषद्द्वारा जारीकृते "पूञ्जीबाजारस्य पर्यवेक्षणं सुदृढीकरणं, जोखिमनिवारणं, उच्चगुणवत्ताविकासं च प्रवर्धयितुं च अनेकाः रायाः" प्रस्ताविताः यत् सूचीबद्धकम्पनीनां विपण्यमूल्यप्रबन्धनं आन्तरिकबाह्यमूल्यांकने मूल्याङ्कने च समाविष्टं भवेत् उद्यमानाम् प्रणालीषु, तथा च सूचीकृतकम्पनीभ्यः भागक्रयणार्थं मार्गदर्शितव्यं ततः कानूनानुसारं रद्दीकरणं करणीयम् इति।

अस्मिन् वर्षे मे-मासे चीन-प्रतिभूति-नियामक-आयोगेन "सूचीकृत-प्रतिभूति-कम्पनीनां पर्यवेक्षणस्य सुदृढीकरणस्य नियमाः" इति संशोधनं कृत्वा जारीकृत्य, शेयर-पुनर्क्रयणस्य कार्यान्वयनार्थं संस्थागत-व्यवस्थानां निर्माणं प्रोत्साहयितुं, तथा च सक्रियरूपेण भागधारक-प्रतिफलनं वर्धयितुं, भागधारक-प्रतिफलं अनुकूलितुं च प्रस्तावितं वर्षे बहुविधलाभांशानां माध्यमेन पुनर्क्रयणं रद्दीकरणं च शासनसंरचनायाः माध्यमेन। तदतिरिक्तं शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः अपि सूचीकृतकम्पनीभ्यः आह्वानं कृतम् यत् ते "प्रतिफलं प्रति ध्यानं दत्त्वा गुणवत्तां दक्षतां च सुधारयितुम्" तथा च "गुणवत्तायां प्रतिफलने च द्विगुणं सुधारं" इति विशेषकार्याणि सक्रियरूपेण कर्तुं शक्नुवन्ति निवेशकस्य प्रतिफलं प्रति, पुनः क्रयणं च "अवश्यविकल्पः" अस्ति ।