समाचारं

जापानी-समूहस्य क्षीण-स्थानात् शेयर-बजारस्य "रिप्ल-इफेक्ट्"-इत्येतत् पश्यन्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हु हुआक्सिओङ्ग (सिक्योरिटीज टाइम्स् रिपोर्टर्) ९.

जापानी-शेयर-बजारे अद्यतन-प्रवेशेन वैश्विक-निवेशकानां ध्यानं आकर्षितम् अस्ति । सीमापार-ईटीएफ-मध्ये निवेशं कुर्वन्तः केचन निवेशकाः यत् प्रभावं प्राप्नुवन्ति तस्य अतिरिक्तं वैश्विक-शेयर-बजारस्य सम्बद्धतायाः अन्तर्गतं जापानी-शेयर-बाजारे डुबकी-सहितः प्रभावः सम्बन्धित-निवेशकानां आयं अपि न्यूनाधिकं प्रभावितं करिष्यति अस्मिन् शेयरबजारे विद्यमानस्य "रिपल इफेक्ट्" इत्यस्य उल्लेखः करणीयः अस्ति ।

सामान्यतया शेयरबजारस्य "तरङ्गप्रभावः" एतां घटनां निर्दिशति यत् कस्मिन्चित् विपण्ये बृहत् उतार-चढावः अन्येषु विपण्येषु सह-गति-प्रभावं जनयति वैश्विकशेयरबजारेषु।

अद्यतन-शेयर-बजार-प्रवृत्तीनां समीक्षायां ज्ञायते यत् जापानी-शेयर-बजारे वर्तमानः "रिपल-इफेक्ट्" तदा आरब्धः यदा जापान-बैङ्केन व्याज-दराः वर्धिताः, परन्तु तस्मिन् समये मार्केट्-मध्ये अल्प-प्रतिक्रिया आसीत्, तस्मिन् समये... निक्केई २२५ सूचकाङ्कः १.४९% अपि वर्धितः, परन्तु तदनन्तरं व्यापारदिनानि अपि अधः गन्तुं आरब्धानि, यत्र दिने दिने न्यूनता वर्धते स्म, यावत् अस्मिन् सोमवासरे अन्तिमेषु वर्षेषु सर्वाधिकं समापनक्षयः अभवत्, अन्येषु देशेषु शेयरबजारेषु च तथा प्रदेशाः अपि तस्य अनुसरणं कृतवन्तः।

जापानी-शेयर-बजारे वर्तमान-क्षयस्य कारणेन उत्पन्नस्य "रिपल-इफेक्ट्"-इत्यस्य अपि स्वस्य किञ्चित् समय-स्थान-लक्षणं भवति ।

एकतः जापानीयानां स्टॉकानां एव "तरङ्गप्रभावः" अस्ति । जापानस्य बैंकस्य व्याजदरवृद्धिः "दिशां याचयितुम् शिलाक्षेपणं" इति गणयितुं शक्यते । आरम्भे बहवः निवेशकाः बहु ध्यानं न दत्तवन्तः, बहु स्प्लैशं च न प्रेरितवन्तः । परन्तु यथा यथा समयः गच्छति तथा तथा अधिकाधिकाः निवेशकाः नीतिपरिवर्तनस्य प्रभावस्य विषये अवगताः भवन्ति, येन जापानी-शेयर-निवेशकानां विक्रय-कार्यक्रमाः प्रेरिताः, येन जापानीयानां स्टॉक्-मध्ये द्रुततरं कठिनतया च पतनं जातम्

अपरपक्षे जापानीयानां स्टॉकानां न्यूनतायाः कारणेन अन्यदेशेषु प्रदेशेषु च शेयरबजारेषु यः "तरङ्गप्रभावः" आगतवान् सः एव यतो हि जापानी अर्थव्यवस्था जापानी-शेयर-बजारः च तुल्यकालिकरूपेण विशालः अस्ति, अतः तेषां बृहत् उतार-चढावः स्वाभाविकतया विश्वस्य अन्येषु विपण्येषु प्रसारितः भविष्यति वर्तमानस्थितेः आधारेण एशियादेशस्य जापानदेशेन सह केषाञ्चन देशानाम् क्षेत्राणां च शेयरबजाराः प्रथमं भारं वहन्ति । तेषु कोरिया-देशस्य शेयर-बजारः, यस्य जापानस्य लाभप्रद-उद्योगैः सह किञ्चित् अभिसरणम् अस्ति, तस्य प्रभावः विशेषतया प्रभावितः अस्ति, अत्यन्तं हिंसक-क्षयः यूरोपीय-अमेरिकन-शेयर-बजारेषु तावत्पर्यन्तं लघुः अभवत् तदतिरिक्तं ए-शेयर-विपण्यं, हाङ्गकाङ्ग-शेयर-विपण्यं च तुल्यकालिकरूपेण किञ्चित् प्रभावितम् अभवत् ।

अस्य "रिपल इफेक्ट्" इत्यस्य कारणस्य विषये जापानी-मौद्रिक-अधिकारिणां नीति-परिवर्तनं प्रेरणासु अन्यतमम् अस्ति, जापानी-स्टॉक-पदार्थेन च एषः प्रभावः तीव्रः अभवत् अस्य मन्दतायाः दौरात् पूर्वं जापानी-समूहाः सामान्यतया ऊर्ध्वगामिने मार्गे आसन्, यत्र निक्केई २२५ सूचकाङ्कः वर्षे २०% अधिकं वर्धितः । विगतकेषु वर्षेषु निक्केई २२५ सूचकाङ्कः अधिकतया वर्धितः अस्ति । दीर्घकालीन-उत्थानेन अधिकाः लाभ-निर्माण-आदेशाः सञ्चिताः, लाभ-निर्माण-आदेशानां केन्द्रविक्रयणं, साक्षात्कारः च विपण्य-अपेक्षाणां परिवर्तनं त्वरितवान्

लेखकस्य मतं यत् वर्तमानस्य शेयरबजारस्य "रिपल इफेक्ट्" इत्यस्य अवहेलना न कर्तव्या । इतिहासं पश्यन् अन्तिमः "तरङ्गप्रभावः" यः विशालं समग्रं हानिम् अकुर्वत्, सः दशवर्षेभ्यः अधिकं पूर्वं उपप्राइमसंकटस्य वैश्विकवित्तीयसुनामीयाः च समये अभवत् तस्मिन् समये अमेरिकादेशे केचन उपप्राइम-ऋणग्राहकाः समये एव ऋणं दातुं असमर्थाः आसन्, परन्तु तदनन्तरं केचन उपप्राइम-बंधकसंस्थाः दिवालियाः अभवन्, तदनन्तरं केचन बङ्काः बीमाकम्पनयः च पतिताः अमेरिकी-शेयर-बजारे तथा विश्वस्य अन्येषु शेयर-बजारेषु, अन्ततः वैश्विक-अर्थव्यवस्थां गहन-मन्दी-मध्ये निमज्जितवान् ।

शेयर-बजारे विद्यमानं "तरङ्ग-प्रभावं" दृष्ट्वा वर्तमान-स्थितेः सम्मुखे सर्वासु अर्थव्यवस्थासु सावधानीपूर्वकं अध्ययनं न्यायं च कर्तुं, तस्य निवारणाय पर्याप्त-उपकरण-पेटिकाः सज्जीकर्तुं, सम्बन्धित-उपशमनार्थं चरम-बाजार-स्थितीनां कृते पूर्वमेव सज्जतां कर्तुं च आवश्यकता वर्तते यथासम्भवं प्रभावं करोति।

अस्मिन् संस्करणे स्तम्भलेखाः केवलं लेखकस्य व्यक्तिगतदृष्टिकोणान् एव प्रतिनिधियन्ति ।