समाचारं

ली झेङ्गदाओ इत्यस्य जीवनस्य स्मरणं कृत्वा, यस्य "हृदयं आकाशेन सह सम्बद्धं तस्य प्रेम च चीनेन सह सम्बद्धम् अस्ति": यत्र मूलं तत्र हृदयम् अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं बहु दुःखितः अस्मि यत् ली त्सुङ्ग-दाओ इत्यस्य निधनम् अभवत्। एकः पुरातनः मित्रः इति नाम्ना अहं तस्य सह केचन पूर्वघटनानि चिन्तयितुम् न शक्नोमि...

प्रथमवारं मया प्रसिद्धस्य भौतिकशास्त्रज्ञस्य प्रोफेसर ली झेङ्गदाओ इत्यस्य नाम श्रुतं १९५० तमे वर्षे एकदा प्रातःकाले । तस्मिन् प्रातःकाले तत्कालीनः सिन्हुआ न्यूज एजेन्सी इत्यस्य अन्तर्राष्ट्रीयविभागस्य प्रमुखः विदेशीयसमाचारसंस्थातः अधुना एव प्राप्तं तारपत्रं गृहीत्वा उत्साहेन आगत्य कर्तव्यनिष्ठं राष्ट्रपतिं ली झेङ्गडाओ, याङ्ग झेनिङ्ग इत्येतयोः विजयस्य विषये पूर्वमेव संकलितस्य लेखस्य समीक्षां वितरितुं च आग्रहं कृतवान् भौतिकशास्त्रे नोबेल् पुरस्कार।

पाण्डुलिपिं पठन् कर्तव्यनिष्ठः राष्ट्रपतिः अन्तर्राष्ट्रीयविभागस्य प्रमुखेन सह "समतासंरक्षणम्" किम्, "समता-असंरक्षणम्" इति किम् इति चर्चां कुर्वन् आसीत् प्रोफेसर त्सुङ्ग-दाओ ली, चेन्-निङ्ग याङ्ग च समुद्रस्य परे पार्श्वे समतासंरक्षणस्य नियमं पलट्य भौतिकशास्त्रस्य नोबेल् पुरस्कारं प्राप्तवन्तौ इति वार्ता सिन्हुआ न्यूज एजेन्सी इत्यनेन प्रसारितायाः अनन्तरं सम्पूर्णे चीनदेशे प्रसृता

तदनन्तरं प्रशंसायाः जिज्ञासायाश्च भावेन अहं १९५७ तमस्य वर्षस्य फेब्रुवरी-मासस्य २३ दिनाङ्के सिन्हुआ-समाचार-संस्थायाः प्रकाशितस्य एतस्य तारस्य बहुवारं अध्ययनं कृतवान् -

चीनदेशस्य भौतिकशास्त्रज्ञौ ली झेङ्गदाओ, याङ्ग झेनिङ्ग च परमाणुभौतिकशास्त्रे एकां प्रमुखां समस्यां आविष्कृतवन्तौ ।

१९५६ तमे वर्षे ग्रीष्मर्तौ परमाणुनाभिकानां प्राथमिककणानां च विषये सैद्धान्तिकसंशोधनं कुर्वन् कोलम्बियाविश्वविद्यालयस्य चीनीयप्रोफेसरः त्सुङ्ग-दाओ ली, प्रिन्स्टन्-संस्थायाः चीनीयप्रोफेसरः चेनिङ्ग-याङ्गः च नूतना अवधारणा प्रस्तावितवन्तौ यत् तस्य विषये विचारः कृतः आसीत् ३० वर्षाणाम् अधिकं कालपर्यन्तं सूक्ष्मजगतः एकः मूलभूतः भौतिकः नियमः— —परमाणुनाभिकस्य मौलिककणानां च मध्ये मौलिककणानां मध्ये च दुर्बलपरस्परक्रियायाः अन्तर्गतं "समतायाः संरक्षणस्य नियमः" न प्रवर्तते एषः नियमः केवलं प्रबलपरस्परक्रियायाः विद्युत्चुम्बकीयपरस्परक्रियायाः च अधीनं सम्यक् भवति पूर्वं सार्वत्रिकनियमः इति गण्यते स्म, दुर्बलपरस्परक्रियापर्यन्तं विस्तारः अपि गलतः आसीत्

"त्सुङ्ग-दाओ ली, चेन्-निङ्ग याङ्ग च के सन्ति? तेषां कृते एषा प्रमुखा उपलब्धिः कथं प्राप्ता? किं तेषां सफलतायाः मार्गस्य, उत्थान-अवस्थायाः, स्वस्य साधनानां, जीवनस्य अनुभवानां च विषये वक्तुं कोऽपि अवसरः अस्ति?

यदा अहं तेषां नामानि विज्ञानक्षेत्रे तेषां उत्कृष्टं योगदानं च श्रुतवान् तदा आरभ्य उपर्युक्तः विचारः न अभवत् । तथापि समुद्रः विशालः, वर्षाणि च दीर्घाः सन्ति । महान् वैज्ञानिकान् मिलितुं मम इच्छा २२ वर्षाणाम् अनन्तरं साकारिता अभवत्, यदा अहं कवरं कर्तुं संवाददातारूपेण वैज्ञानिकप्रौद्योगिकीजगति प्रविष्टवान् ।

वाचा कर्मणा उपदेशः

१९७९ तमे वर्षे वसन्तऋतौ एकदिनम् आसीत् यदा अहं चीनीयविज्ञान-अकादमीयाः स्नातकविद्यालये साक्षात्कारं कुर्वन् आसीत् तदा संस्थायाः निदेशकः वु ताङ्गः मां अवदत् यत् - प्रसिद्धस्य भौतिकशास्त्रज्ञस्य ली झेङ्गदाओ इत्यस्य बीजिंग-विज्ञानभवने प्रथमव्याख्यानानि प्राप्तानि स्नातकविद्यालयस्य अन्तः बहिश्च बहु समर्थनं प्रतिक्रिया उत्साहपूर्णा आसीत्, ली झेङ्गडाओ इत्यनेन अस्य व्याख्यानस्य सावधानीपूर्वकं सज्जता कृता ।

"भवन्तः समये एव आगतवन्तः। किं भवन्तः लीमहोदयस्य साक्षात्कारं कृत्वा प्रतिवेदनं लिखितुं शक्नुवन्ति?"

सम्पादकीयकार्यालयं प्रति प्रत्यागत्य अहं उपर्युक्तस्थितिं सम्बद्धानां उत्तरदायीसहचरानाम् समक्षं निवेदितवान् तथा च ली झेङ्गदाओ इत्यस्य व्याख्यानस्य भव्यस्य अवसरस्य विषये लेखनार्थं बीजिंगविज्ञानभवने साक्षात्कारं कृत्वा किञ्चित् समयं व्यतीतुं मम अभिप्रायं प्रकटितवान्। सम्पादकमण्डलस्य अनुमतिं प्राप्य अहं प्रतिदिनं बीजिंग-विज्ञानभवनं गत्वा ली झेङ्गदाओ-महोदयस्य व्याख्यानानि श्रोतुं गच्छामि स्म विरामसमये व्याख्यानेषु उपस्थितैः वैज्ञानिकैः प्राध्यापकैः च सह वार्तालापं कृतवान् झेंगदाओ। सप्तसप्ताहं यावत् बीजिंग-विज्ञानभवनस्य व्याख्यानभवनं प्रतिदिनं पूर्णं आसीत्, बहवः जनाः केवलं मञ्चस्य समीपे तलस्य उपरि उपविष्टाः आसन्, पृष्ठासनेषु स्थिताः जनाः भित्तिमध्ये प्रतिबिम्बितानि व्याख्यानटिप्पण्यानि श्रोतुं पठितुं च दूरदर्शनानि उपरि धारयन्ति स्म the projector. व्याख्याने उपस्थितानां जनानां मध्ये ली झेङ्गदाओ इत्यस्य प्रारम्भिकाः शिक्षकाः, सहपाठिनः, मित्राणि च, तथैव नूतनचाइना-देशस्य स्थापनायाः अनन्तरं प्रशिक्षितानां युवानां भौतिकशास्त्रज्ञानाम् नूतनपीढी अपि आसीत् साक्षात्कारे प्रोफेसर ली झेङ्गदाओ इत्यस्य व्याख्यानानां प्रेक्षकाणां मूल्याङ्कनं आसीत् : गहनं ज्ञानं, वैज्ञानिकपद्धतयः, कठोरविद्वत्त्वं, अथकं शिक्षणं च

"प्रोफेसरत्वेन सः छात्रैः सह सम्बद्धः अस्ति। सः श्रोतृणां अवगमने सर्वदा ध्यानं ददाति।"

साक्षात्कारे सर्वेषां मतं यत् प्रोफेसर ली झेङ्गदाओ इत्यस्य व्याख्यानेषु सर्वसम्मत्या प्रशंसा प्राप्ता इति कोऽपि दुर्घटना नास्ति । सः प्रतिदिनं त्रयः घण्टाः व्याख्यानं करोति, परन्तु पाठस्य सज्जतायै पञ्चषड्घण्टाः भवन्ति कदाचित् यदा सः व्याख्यानात् अतिशयेन श्रान्तः भवति तदा सः सूचकस्य उपरि हस्तं निपीडयति, तस्मिन् विषये किञ्चित्कालं यावत् शिरः आश्रित्य स्थापयति सः प्रचुरं स्वेदं करोति, सः केवलं कोटं उद्धृत्य व्याख्यानं ददाति . ३ घण्टापर्यन्तं प्रबलस्य दुर्बलस्य च प्रभावस्य विकासस्य इतिहासात् आरभ्य कणभौतिकशास्त्रस्य अतीतं वर्तमानं भविष्यं च यावत् प्रेक्षकाः कक्षायाः अन्तः बहिश्च मंत्रमुग्धाः भूत्वा कणानां रहस्यमयजगति प्रविष्टाः

साक्षात्कारे कश्चन मां अवदत् यत् ली झेङ्गदाओ केवलं विदेशे वर्षे औसतेन २८-३० घण्टाः व्याख्यानं ददाति स्म, एतयोः पाठ्यक्रमयोः अध्यापनार्थं प्रायः वर्षद्वयं वा त्रयः वा समयः भवति अस्मिन् समये सः मन्यते स्म यत् चीनदेशस्य आधुनिकीकरणस्य साक्षात्कारार्थं वैज्ञानिकप्रौद्योगिकीप्रतिभानां तत्कालीन आवश्यकता अस्ति, अतः सः अस्मिन् व्याख्याने उत्तमं कार्यं कर्तुं मासद्वयस्य उपयोगं कर्तुं निश्चितवान् एकवर्षपूर्वमेव चीनीयसहकारिभ्यः पत्राणि प्रेषितवान् बहुसंख्याकाः दस्तावेजाः पुस्तकानि च।

यदा परिधीयसाक्षात्काराः प्रायः कृताः आसन् तदा अहं ली झेङ्गदाओ इत्यस्य प्रत्यक्षं साक्षात्कारं कर्तुं निश्चितवान्। अप्रत्याशितरूपेण सः कक्षानां मध्ये अल्पविरामसमये साक्षात्कारस्य व्यवस्थां कृतवान् । तस्मिन् दिने ली झेङ्गडाओ अतीव श्रान्तः इव आसीत् सः कण्ठस्य लोजेन्जं मुखं पूरयन् एव आसीत्, मम प्रश्नानाम् उत्तरं कर्कशस्वरं ददाति स्म । केवलं २० निमेषेषु सः कथं १९४६ तमे वर्षे चीनदेशं त्यक्त्वा अमेरिकादेशं प्रति गत्वा शिकागोविश्वविद्यालये प्रसिद्धस्य भौतिकशास्त्रज्ञस्य फर्मी इत्यस्य अधीनं अध्ययनं कृतवान् इति विषये अपि प्रोफेसर याङ्ग झेनिङ्ग इत्यनेन सह स्वस्य सहकार्यस्य विषये अपि च "अन-नियमस्य" आविष्कारस्य विषये अपि कथितवान् -समतायाः संरक्षणम्"। "प्रक्रिया।

तस्मिन् एव काले अहं ली झेङ्गदाओ इत्यस्य अनुसरणं कृत्वा चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य स्नातकविद्यालयस्य तथा चीनदेशस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य कनिष्ठवर्गस्य भ्रमणं कृतवान्, चीनदेशे वैज्ञानिकप्रौद्योगिकीप्रतिभानां संवर्धनार्थं तस्य चिन्ताविषये च ज्ञातवान् . १९७९ तमे वर्षे मेमासस्य १७ दिनाङ्के सिन्हुआ न्यूज एजेन्सी मया लिखितं वृत्तपत्रं "चीनीमञ्चे प्रोफेसर ली झेङ्गदाओ" इति शीर्षकेण प्रसारितवती तदनन्तरं मुख्यभूमिचीन, हाङ्गकाङ्ग, मकाओ, विश्वे च चीनीयपत्रेषु प्रमुखतया प्रकाशितम्

CUSPEA वृक्षाः वनानि भवन्ति

१९७० तमे दशके चीनदेशे प्रोफेसर ली झेङ्गदाओ इत्यस्य विभिन्नेषु कार्येषु अहं बहुवारं भागं गृहीतवान्, तस्य व्याख्यानानां विषये अपि अभिलेखनं कृतवान्, चीनदेशस्य कृते स्नातकछात्रान् प्रशिक्षितवान्, चीनदेशस्य कृते वार्ता, संचारस्य, रिपोर्टेजस्य च रूपेण सक्रियरूपेण वकालतम् अकरोम् .

एतेषु कार्येषु प्रोफेसर ली झेङ्गदाओ इत्यस्य मातृभूमिं प्रति गहनः स्नेहः मयि गहनं प्रभावं त्यक्तवान् ।

वर्षे वर्षे यद्यपि ली झेङ्गडाओ विदेशेषु दूरं वर्तते तथापि सः कदापि न विस्मरति यत् तस्य मूलं अस्माकं प्राचीनभूमिषु गभीरं मूलभूतम् अस्ति।

१९७९ तमे वर्षे चीनदेशं प्रत्यागत्य चीनदेशस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयेन कनिष्ठवर्गस्य आरम्भः कृतः इति श्रुत्वा सः अतीव प्रसन्नः अभवत् । अस्मिन् वर्षे एप्रिल-मासस्य २० दिनाङ्के सः सप्ताहान्ते विश्रामं त्यक्त्वा युवावर्गे बालकान् द्रष्टुं बीजिंग-नगरात् अनहुई-प्रान्तस्य हेफेइ-नगरं प्रति विशेषयात्राम् अकरोत्

वैज्ञानिकसंशोधनं शिक्षणं च कुर्वन् ली झेङ्गदाओ वर्षेषु चीनस्य कृते द्वे कार्ये अपि आग्रहं कृतवान् अस्ति यत् एकं चीनस्य उच्च ऊर्जायुक्तं भौतिकशास्त्रं सिन्क्रोट्रॉन् विकिरणं च विकसितुं साहाय्यं कर्तुं, अपरं चीनदेशे वैज्ञानिकप्रौद्योगिकीप्रतिभानां प्रशिक्षणं च

सः अवदत् यत् - "यावत् वयं चीनस्य कृते उच्चस्तरीयप्रतिभानां संवर्धनं कर्तुं शक्नुमः तावत् मम कृते किञ्चित् समयं त्यागं कृत्वा 'सम्पर्कप्रेषणं ग्रहणं च' इत्यादीनि किञ्चित् कार्यं अपि कर्तुं सार्थकम् अस्ति।

१९७९ तमे वर्षे यदा सः बीजिंगनगरे व्याख्यानं ददाति स्म तदा भौतिकशास्त्रे स्नातकछात्राणां कृते चीन-अमेरिका-भौतिकशास्त्रपरीक्षा-अनुप्रयोगस्य (CUSPEA) संयुक्तप्रशिक्षणकार्यक्रमस्य विचारः आगतवान्

सः सम्बन्धितचीनविभागस्य प्रभारी व्यक्तिं प्रति अवदत्- "किमर्थं औपचारिकस्नातकछात्रान् न प्रेषयितव्यम्? एवं प्रकारेण छात्राः उपाधिं प्राप्तुं शक्नुवन्ति। यदि भवान् स्नातकछात्रान् प्रेषयितुं सहमतः अस्ति तर्हि अहं सर्वान् प्रथमश्रेणीनिजीविश्वविद्यालयानाम् परिचालने साहाय्यं कर्तुं शक्नोमि अमेरिकादेशे चीनीयछात्रान् स्वीकृत्य आर्थिकसहायतां दातुं।" तथा च तान् संवर्धयितुं।”

अमेरिकादेशे पुनः आगत्य सः अद्यापि अस्मिन् विषये चिन्तितः आसीत् । तस्मिन् समये यद्यपि सः ३० वर्षाणाम् अधिकं कालात् अमेरिकादेशे अध्यापनं कुर्वन् वैज्ञानिकसंशोधनं च कुर्वन् आसीत् तथापि प्रवेशादिकं प्रशासनिकं कार्यं कदापि न कृतवान् । एकस्मिन् दिने सः अमेरिकादेशस्य कोलम्बियाविश्वविद्यालयस्य भौतिकशास्त्रविभागस्य अध्यक्षं प्राध्यापकं सच्ज् इत्येतम् आमन्त्रयन् अवदत् यत् "कृपया अमेरिकादेशस्य विभिन्नविश्वविद्यालयानाम् प्रवेशप्रक्रियायाः विषये कथयन्तु" इति

परिचयं श्रुत्वा ली झेङ्गदाओ अवदत्- "अहो, एतावत् जटिलं। अहं ३० वर्षाणि यावत् अमेरिकादेशे अध्यापनं करोमि, प्रवेशप्रक्रियाः च एतावत् जटिलाः भविष्यन्ति इति मया अपेक्षितं नासीत्! सः कागदखण्डं गृहीत्वा जालम् आकर्षितवान्, आङ्ग्लभाषायां च लिखितवान् यत् "अच्छा, अद्य अहं चीनीयभौतिकशास्त्रस्य छात्राणां कृते नूतनं प्रवेशविधिं निर्मातुम् गच्छामि। तेषां GRE, TOEFL, अथवा आवेदनस्य आवश्यकता नास्ति admissions office प्रथमं अस्य पद्धतेः नाम CUSPEA!"

तदनन्तरं ली झेङ्गदाओ सार्धवर्षं यावत् दिवारात्रौ कार्यं कृतवान्, अमेरिकादेशस्य विभिन्नविश्वविद्यालयानाम् भौतिकशास्त्रविभागैः सह सम्पर्कं कर्तुं स्वस्य डाकशुल्कं, दूरभाषबिलञ्च व्ययितवान्, आशां कुर्वन् यत् ते चीनदेशस्य कृते वैज्ञानिक-तकनीकी-कर्मचारिणः स्वीकृत्य प्रशिक्षयिष्यन्ति इति प्रासंगिकाः घरेलुविभागाः तस्य कृते प्रासंगिकशुल्कं दातुं बहुवारं प्रस्तावम् अददुः, परन्तु प्रोफेसरः ली झेङ्गदाओ इत्यनेन दृढतया अङ्गीकृतम्। सः अवदत् - "एतत् मम मतम्। चीनस्य कृते प्रतिभानां प्रशिक्षणं सार्थकम् अस्ति!"भौतिकशास्त्रे स्नातकछात्राणां कृते चीन-अमेरिका संयुक्तप्रशिक्षणकार्यक्रमः सुचारुतया प्रचलति। सर्वाणि औपचारिकतानि समाप्तं कृत्वा सः स्वयमेव न्यूयोर्कतः उत्सुक-अपेक्षाभिः पूर्णं पत्रं प्रेषितवान् ये छात्राः परीक्षां दातुं सज्जाः आसन् स्वपत्रे सः सुव्यवस्थितचीनीभाषायां लिखितवान् यत् -

प्रियाः सहपाठिनः : १.

अस्मिन् समये चीनीयविज्ञान-अकादमी-शिक्षा-मन्त्रालयस्य, विश्वविद्यालयानाम्, शोध-संस्थानां च नेताराणां प्राध्यापकानाञ्च प्रबल-समर्थनस्य कारणात् CUSPEA-संस्थायाः प्रारम्भिक-कार्यं उत्तमं परिणामं प्राप्तवान् अवश्यं, सर्वाधिकं महत्त्वपूर्णं वस्तु भवतः स्वस्य प्रयत्नाः एव | .

अमेरिकादेशम् आगत्य कृपया तत्क्षणमेव प्रमुखस्य निर्णयं न कुर्वन्तु स्वस्य हितस्य अतिरिक्तं कृपया स्वस्य भविष्यस्य उपयोगं देशस्य आवश्यकताः च विचारयन्तु। सामान्यतया सिद्धान्तस्य विषये चिन्तनस्य अपेक्षया प्रयोगं कुर्वन्तः जनाः दूरं अधिकाः भवेयुः । स्नातकविद्यालये आमन्त्रणं भवतः अध्ययनस्य आरम्भः एव, तथा च डॉक्टरेट् पदवीं प्राप्तुं केवलं रोजगारस्य आरम्भः एव अस्ति यत् अस्मिन् समये भवतः परीक्षाफलं पूर्णतया दर्शयति यत् चीनस्य उच्चशिक्षासंस्थासु अतीव उत्तमाः मानकाः सन्ति अध्ययनं सम्पन्नं कृत्वा शीघ्रं चीनदेशं प्रति आगच्छन्तु वयं विश्वविद्यालयानाम् अनुसन्धानसंस्थानां च वैज्ञानिकमूलाधारं विश्वस्तरं अतिक्रमितुं शक्नुमः, तदनुसारं उद्योगस्य कृषिस्य च विकासः अपि कर्तुं शक्यते।

कामना

उज्ज्वल भविष्य !

ली झेंगदाओ

13 दिसम्बर, 1980

चीनस्य कृते प्रतिभानां संवर्धनार्थं ली झेङ्गदाओ किमर्थम् एतावत् उत्साहितः अस्ति?

१९८५ तमे वर्षे मेमासस्य २५ दिनाङ्के न्यूयोर्कनगरे चीनीयस्नातकछात्रैः सह एकस्मिन् पार्टीयां सः एकदा एतत् अवदत् यत् -

अद्य अस्माकं कृते सर्वं कारणं वर्तते यत् भविष्ये चीनदेशस्य वैज्ञानिकाः मुख्याः व्यक्तिः भवितुमर्हन्ति। अतः भवद्भिः संयुक्तरूपेण एतत् ऐतिहासिकं उत्तरदायित्वं स्कन्धे कृत्वा साधारणलक्ष्याणि आदर्शानि च साझां कर्तव्यानि। अद्यत्वे वयम् अत्र समागताः इति मुख्यकारणानां मध्ये एतत् एकं कारणम् अस्ति ।

चीनीविज्ञानस्य भविष्यं विश्वविज्ञानस्य भविष्यम् अस्ति। परस्परं साहाय्यं करणीयम् इति अर्थः स्वस्य, स्वस्य सम्पूर्णस्य पीढीयाः च साहाय्यं करणं । तव दैवं तव हस्ते एव अस्ति। अन्तिमसफलता भवतः पीढीयाः सामूहिकप्रयत्नानाम् उपरि निर्भरं भवति।

प्रोफेसर ली झेङ्गदाओ इत्यनेन सह साक्षात्कारे मया गभीरतया अनुभूतं यत् चीनस्य कृते वैज्ञानिक-प्रौद्योगिकी-प्रतिभानां संवर्धनार्थं चीनस्य वैज्ञानिक-उपक्रमानाम् विकासाय, प्रगतेः च कृते यद्यपि सः समुद्रस्य परे पार्श्वे अस्ति तथापि तस्य सदैव चीन-देशस्य कार्याणि सन्ति | तस्य हृदयम् ।

१९८४ तमे वर्षे मेमासे एकस्मिन् दिने ली झेङ्गदाओ मया सह मिलितवान् । अस्मिन् समये कतिपयवर्षेभ्यः डेटिङ्ग्-करणानन्तरं सः पूर्वं पत्रकारानां प्रति यथा "सावधानः" आसीत्, तथैव मया सह पुरातनमित्रवत् निष्कपटतया सम्भाषितवान् अस्मिन् विस्तृतसम्भाषणे सः मम परिचयं अमेरिकादेशे अध्ययनं कुर्वतां स्नातकछात्राणां स्थितिं कृतवान् ।

सः अवदत् यत् - "भौतिकशास्त्रे स्नातकछात्राणां कृते चीन-अमेरिका-संयुक्तप्रशिक्षणकार्यक्रमः अतीव सुचारुतया प्रचलति। आरम्भे अहं ६ कक्षाः आयोजयिष्यामि इति प्रतिज्ञां कृतवान्, यत्र कुलम् प्रायः ७०० छात्राः सन्ति। अधुना, नामाङ्कनस्य ४ वर्गाः अभवन् चीनदेशे, अमेरिकादेशे च ३ अस्मिन् वर्षे कुलम् ३६२ जनाः सन्ति येषां प्रमुखविषयाणां चयनं कृतम् अस्ति, तेषु २३१ जनाः नूतनानां सामग्रीनां, लेजरस्य, प्लाज्माभौतिकशास्त्रस्य, वायुमण्डलीयभौतिकशास्त्रस्य, जैवभौतिकशास्त्रस्य, चिकित्साभौतिकशास्त्रस्य, विषये शोधकार्यं कुर्वन्ति । परमाणुभौतिकशास्त्रम्, अर्धचालकाः, चुम्बकत्वम् इत्यादयः प्रमुखाः अनुप्रयोगस्थानानि सन्ति ।

"अमेरिकनवैज्ञानिकाः प्राध्यापकाः च चीनीयस्नातकछात्राणां अस्य समूहस्य स्तरस्य विषये किं चिन्तयन्ति?"

तत्क्षणमेव तस्य मुखस्य उपरि राहतस्य स्मितं प्रादुर्भूतम् यत् "स्नातकछात्राणां प्रशिक्षणस्य कार्यं अतीव सुचारुतया प्रचलति, मुख्यतया उत्तमस्य चीनीययुवानां कारणात्।

"पूर्वं अमेरिकादेशस्य अनेकेषां प्रथमश्रेणीविश्वविद्यालयानाम् भौतिकशास्त्रविभागेषु चीनीयस्नातकछात्राः नासन्। एतस्य कारणं यत् विद्यालयाः चीनीयछात्राणां स्तरं न अवगच्छन्ति न च विश्वासयन्ति। चीनीयस्नातकछात्राणां प्रदर्शनं यत् अमेरिकादेशः अन्तिमेषु वर्षेषु दर्शयति : प्रथमं चीनस्य युवानः उत्तमाः सन्ति of Chinese students and have established trust "ली झेङ्गदाओ इत्यनेन इशारान् कृत्वा स्मितं कृत्वा उक्तम्।" एतेषां युवानां ये डॉक्टरेट् उपाधिं प्राप्नुयुः तेषां तुलनां सः अंकुरैः सह अकरोत्। परन्तु एतानि "अङ्कुराः" प्रतिभारूपेण भवितुं अधिकं परिश्रमः आवश्यकः भविष्यति इति सः मन्यते ।

एतस्य विषये वदन् ली झेङ्गदाओ स्मितं कृत्वा मां अवदत् यत् "मया चीनदेशे प्रासंगिकपक्षेभ्यः 'पोस्टडॉक्टरल'-मोबाइल-स्थानकानि स्थापयितुं सुझावः दत्तः। देशे सर्वत्र 'मोबाइल-स्थानकानि' स्थापयितुं उत्तम-स्थितीनां शोध-संस्थानां विश्वविद्यालयानाञ्च चयनं कुर्वन्तु, तथा च प्रत्येकं स्टेशनं नियतकर्मचारिणः भविष्यन्ति विभिन्नेषु वातावरणेषु विद्वांसः विशेषज्ञाः च स्वस्य क्षितिजं विस्तृतं कर्तुं स्वज्ञानं अनुभवं च वर्धयितुं तदा एव अन्तर्राष्ट्रीयस्तरस्य प्रतियोगितायाः माध्यमेन विज्ञानस्य प्रौद्योगिक्याः च नूतनपीढीयाः नेतारः भवितुम् अर्हन्ति।

Xiaoyang विकिरण वैज्ञानिक प्रकाश

१९८८ तमे वर्षे वसन्तऋतौ ली झेङ्गदाओ दीर्घयात्रायाः अनन्तरं पुनः आगतः । मे २६ दिनाङ्के मया पुनः बीजिंग-नगरस्य पश्चिमे उपनगरे चीनीयविज्ञान-अकादमीयाः उच्च-ऊर्जा-भौतिकशास्त्र-संस्थायाः निर्माणस्य बीजिंग-इलेक्ट्रॉन्-पोजिट्रॉन्-कोलाइडर-इत्यस्य प्रयोग-भवनस्य पार्श्वे एकस्मिन् कक्षे ली झेङ्गदाओ-महोदयस्य साक्षात्कारः कृतः

नीलवर्णीयं शर्टं धारयन् ली झेङ्गदाओ अतीव रुचिपूर्वकं चित्रं दर्शितवान् । चित्रे एकः गोपालकः बालकः भूमौ उपविश्य दूरगगनस्य दीप्तिमान् नीहारिकाः सावधानतया पश्यन् दृश्यते । एतत् निष्पद्यते यत् एतत् चित्रं प्रसिद्धेन चीनदेशस्य चित्रकलागुरुमहोदयेन ली केरनमहोदयेन ली झेङ्गदाओ इत्यस्य अनुरोधेन विशेषतया सिन्क्रोट्रॉन् विकिरणस्य अनुप्रयोगविषये अन्तर्राष्ट्रीयसंगोष्ठ्याः कृते निर्मितम् आसीत् यदा अहं चित्रं प्रशंसन् प्रशंसन् आसीत् तदा ली झेङ्गदाओ मां अवदत् यत् - "चीनदेशः कृषिक्षेत्रे आधारितः अस्ति, गोपालबालकाः च अद्यतनयुवानां वैज्ञानिकानां प्रतिनिधित्वं कुर्वन्ति सः चित्रे रेखाद्वयं दर्शयित्वा स्मितेन मां अवदत्। : "पुनः पठन्तु, मया काव्यपङ्क्तिद्वयं लिखितम्।"

"गोपालकः बालकः ज्ञानं अन्वेष्टुं दूरतः पश्यति, प्रातःकाले सूर्यः च वैज्ञानिकप्रकाशं विकीर्णयति।"

ली झेङ्गदाओ उक्तवान् - "कलाकाराः चीनस्य युवानां वैज्ञानिकानां उपरि अपि महतीं आशां स्थापितवन्तः। विज्ञानं कला च समानरूपेण महत्त्वपूर्णौ स्तः। चीनदेशे सिन्क्रोट्रॉन् विकिरणविज्ञानस्य विकासाय ली केरनमहोदयः स्वस्य व्यस्तकार्यक्रमे चित्राणि चित्रयितुं स्वमार्गात् बहिः गतः। एतत् अतीव प्रशंसनीयम् अस्ति यत् अद्य रात्रौ स्वागते वयं एतत् चित्रं मञ्चस्य वामभागे लम्बितवन्तः। वु ज़ुओरेन् द्विआयामी अन्तरिक्षभौतिकशास्त्रस्य शोधकर्त्ता अपि अस्ति, संगोष्ठ्याः समये सः एकं अद्भुतं चित्रं निर्मितवान्, यत् अद्य रात्रौ मञ्चस्य दक्षिणभागे लम्बितम् भविष्यति तस्य चित्रं चतुराईपूर्वकं प्राचीनचीनी ताईची आरेखस्य अवधारणाम् उधारं गृहीतवान् कलाद्वारा संगोष्ठ्याः विषयः, अत्यन्तं वैज्ञानिकैः गतिशीलैः च विचारैः परिपूर्णः अस्ति कलात्मका अवधारणा उच्चतापमानस्य अतिचालकतायाः कृते विशेषतया उपयुक्ता अस्ति - ताई ची नूतनं आकारं गृह्णाति, यिनः याङ्गः च अतिचालकत्वस्य द्विविधसमाधानम्।" इति श्रुत्वा सर्वे पुनः हसन्ति स्म।

ली झेङ्गदाओ अपि मां अवदत् यत् "हुआङ्ग झोउ महोदयः अपि तथैव संगठितस्य 'कण-ब्रह्माण्ड-विज्ञानम्' इति कार्य-संगोष्ठ्याः अभिनन्दनार्थं चित्रं कृतवान् यत् अस्मिन् वर्षे अगस्त-मासे नानजिङ्ग्-नगरे भविष्यति। तस्य चित्रं अगस्त-मासे सभायां प्रदर्शितं भविष्यति। सः चित्राणि अस्माकं देशे वैज्ञानिकानां भविष्यं पूर्णतया प्रदर्शयन्ति इति भव्याः शक्तिशालिनः चित्राणि सन्ति।

तदनन्तरं चीन उन्नतविज्ञानप्रौद्योगिकीकेन्द्रेण आयोजिते अन्तर्राष्ट्रीयशैक्षणिककार्यसम्मेलने भागं ग्रहीतुं मम आमन्त्रणं कृतम्। ली झेङ्गदाओ इत्यस्य निदेशकत्वेन सह अयं केन्द्रः प्रतिवर्षं विश्वविज्ञानस्य अनेकाः अत्याधुनिकविषयाणां चयनं करोति तथा च चीनदेशं प्रति १० प्रथमश्रेणीविशेषज्ञाः विद्वांसः च आमन्त्रयति यत् ते सभायां स्वस्वक्षेत्रेषु प्रगतिः, विद्यमानाः कठिनताः, विकासस्य सम्भावना च परिचययन्ति। तथा च ९० चीनीयविद्वांसः सह किञ्चित्कालं यावत् एकत्र निवसन् कार्यं च कृतवान्, यत् चीनीयविशेषज्ञाः विद्वांसः च शीघ्रमेव शोधक्षेत्रे अग्रणीः स्थातुं समर्थाः भवेयुः येन अधिकं विश्वस्तरीयं कार्यं कर्तुं शक्यते। अस्मिन् वर्षे आयोजनानि सन्ति: सिन्क्रोट्रॉन् विकिरणप्रयोगानाम् अन्तर्राष्ट्रीयसंगोष्ठी तथा द्वि-आयामी दृढसहसंबन्धविद्युत्प्रणाल्याः विषये।

समागमे ली झेङ्गदाओ उत्साहेन अवदत् यत् "अद्यतः आरभ्यमाणः सिन्क्रोट्रॉन् विकिरणप्रयोगविषये द्विसप्ताहात्मकः अन्तर्राष्ट्रीयसंगोष्ठी साधारणाणाम् अन्तर्राष्ट्रीयसम्मेलनात् भिन्नः अस्ति। अस्याः सभायाः उद्देश्यं अत्याधुनिकवैज्ञानिकक्षेत्रेषु चीनीयवैज्ञानिकानां स्तरं शैक्षणिकस्थितिं च सुदृढं कर्तुं वर्तते। युवानां वैज्ञानिकानां कृते उत्तमशिक्षणावसरं प्रदातुं संगठितम्” इति ।

"सिन्क्रोट्रॉन् विकिरणं किम्?"

बहुकालं यावत् चिन्तयित्वा ली झेङ्गडाओ इत्यनेन परिचयः कृतः यत् अद्यतनसमागमे प्रोफेसर विनिक् केकडानां नीहारायाः स्लाइड् दर्शितवान् वा। चीनदेशे उत्तरगीतवंशस्य पूर्वमेव सुपरनोवा-इत्यस्य अभिलेखाः आसन्, ये केकड़ा-नीहारिका इति अपि ज्ञायन्ते । उत्तरगीतवंशस्य खगोलशास्त्रज्ञाः प्रतिदिनं तस्य कान्तिं अभिलेखयन्ति स्म । अभिलेखानुसारं प्रथमेषु दिनेषु कुक्कुटस्य अण्डवत् विशालः विचित्रः तारा सहसा आकाशे आविर्भूतः, ततः तस्य कान्तिः क्रमेण दुर्बलः अभवत्, ततः एकमासपश्चात् अपि शुक्रवत् उज्ज्वलः आसीत्, ३०० दिवसाभ्यः अधिकं यावत् प्रकाशमानः आसीत् कुल। एषः विश्वस्य सुपरनोवा-वृक्षाणां सम्पूर्णतमः अभिलेखः अस्ति । सुपरनोवाभिः उत्सर्जितः प्रकाशः सिन्क्रोट्रॉन् विकिरणः भवति । वर्तमान समये इलेक्ट्रॉन् सिन्क्रोट्रॉन् इत्यनेन उत्पादितस्य सिन्क्रोट्रॉन् विकिरणप्रकाशस्य अत्यन्तं विस्तृताः अनुप्रयोगसंभावनाः सन्ति, तथा च विश्वे "श्वः लेजरः" इति उच्यते लेजर इत्यस्मात् अधिकं बहुमुखी इति वक्तुं शक्यते । उच्चबलं, उत्तमसमायोजनम् इत्यादीनां श्रेष्ठस्थितीनां कारणात् सघनपदार्थभौतिकशास्त्रे, चिकित्साशास्त्रे, जीवविज्ञाने, पदार्थविज्ञानम् इत्यादिषु विषयेषु अत्यन्तं शक्तिशाली संशोधनसाधनम् अस्ति

ली झेङ्गदाओ इत्यनेन उक्तं यत् अस्मिन् सम्मेलने विश्वस्य उत्कृष्टाः सिन्क्रोट्रॉन् विकिरणविशेषज्ञाः एकत्र आगताः। अस्य संगोष्ठीयाः आयोजनस्य उद्देश्यं विश्वस्य सर्वेभ्यः अस्मिन् क्षेत्रे विशेषज्ञान् एकत्र आगत्य शैक्षणिकपत्राणि प्रकाशयितुं, एकत्र चर्चां कर्तुं च आमन्त्रयितुं वर्तते। अन्ये किं कुर्वन्ति इति ज्ञात्वा ततः कुर्वन्ति इति अपि लाभप्रदम् अन्यथा भवन्तः तेषां पृष्ठतः सर्वदा अनुसरणं करिष्यन्ति । किं महत्त्वपूर्णं यत् अन्ये किं कर्तुं न शक्नुवन्ति इति ज्ञातव्यम्, येन भङ्गं कर्तुं सम्यक् दिशां ज्ञातुं शक्यते यदि भवान् तत् कर्तुं शक्नोति तर्हि अन्येभ्यः अग्रे गन्तुं शक्नोति।

अस्मिन् सत्रे ली झेङ्गदाओ वाक्पटुतया वार्तालापं कृतवान् । सः अतीव रुचिपूर्वकं अवदत् यत् बीजिंग इलेक्ट्रॉन् पोजिट्रॉन् कोलाइडर इत्यस्य निर्माणप्रक्रिया चीनस्य उच्चप्रौद्योगिक्याः विकासाय अपि प्रवर्धयति। सः अपि प्रसन्नतया अवदत् यत् चीनदेशे निर्मिताः त्वरक-नलिकाः अधुना अमेरिका-देशाय विक्रीताः सन्ति । गतवर्षे अमेरिकादेशस्य ब्रूकहेवेन् प्रयोगशालायाः त्वरक-नली-खण्डद्वयं योजयितुं विश्वस्य विभिन्नदेशेभ्यः बोलीः कृताः अन्ततः चीनीयविज्ञान-अकादमीयाः उच्च-ऊर्जा-भौतिकशास्त्र-संस्थायाः बोली-विजयं प्राप्तम् अस्मिन् वर्षे पूर्वमेव प्रसवः कृतः अस्ति।

"एतत् उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम् निर्यातः अस्ति। यतः समाप्तं उत्पादं उत्तमम् अस्ति, अतः अस्मिन् चर्चायां अमेरिकादेशस्य ब्रूकहेवेन् प्रयोगशालायाः उक्तं यत् चीनदेशे त्वरणनलिकानां ८ खण्डान् अपि आदेशयिष्यति। अनुमानं भवति यत् अनुबन्धः भवितुम् अर्हति signed in June, with a total sales price of US$2.07 million , with a net profit of about US$600,000 अद्य प्रातःकाले स्टैन्फोर्ड सिन्क्रोट्रॉन् विकिरणप्रयोगशालायाः निदेशकः अपि मम कृते व्यक्तवान् यत् सः निर्मितस्य त्वरकस्य केचन मुख्यघटकाः आदेशयिष्यति चीनदेशे शङ्घाई-नगरस्य शब्देषु एतत् "शिरः-शिरः" अस्ति, यदि चीनदेशे निर्मितानाम् त्वरक-नलिकानां गुणवत्ता न भवति तर्हि जनाः भवतः उत्पादान् न क्रीणन्ति!”

ली झेङ्गदाओ इत्यनेन अपि उक्तं यत् - "चीनदेशस्य मानवनिर्मिताः त्वरक-नलिकाः उच्चतम-अन्तर्राष्ट्रीय-स्तरं प्राप्तवन्तः, येन विश्वस्य देशाः क्रयणार्थम् आगन्तुं आकर्षयन्ति, भविष्ये च अधिकाः जनाः क्रयणार्थम् आगमिष्यन्ति । एतत् वक्तुं शक्यते यत् एषा घटना महती वर्धिता अस्ति the Chinese people's self-confidence and Self-esteem न केवलं तत्, बीजिंग इलेक्ट्रॉन पोजिट्रॉन् कोलाइडरस्य निर्माणस्य आवश्यकतायाः कारणात्, अनेके कारखानाः अपि कार्ये सहायतां कृतवन्तः, चीनस्य उच्चप्रौद्योगिकी-उद्योगस्य स्तरं सुदृढं कृत्वा, अन्यप्रौद्योगिकीषु च यथा वैक्यूम, विद्युत् आपूर्तिः, उच्चावृत्तिः च यदा राष्ट्रिय औद्योगिकस्तरः सुधरति तदा सः विश्वस्तरेन सह स्पर्धां कर्तुं शक्नोति तथा च बृहत्तरविदेशीयविपण्येषु स्पर्धां कर्तुं शक्नोति।”.

अस्याः समागमात् पूर्वं ली झेङ्गदाओ इत्यनेन चीनदेशे पोस्ट्-डॉक्टरेट्-कार्यस्य प्रगतेः विषये अपि केचन मताः प्रकटिताः । सः मां अवदत् - "१९८४ तमे वर्षे डेङ्ग् क्षियाओपिङ्ग् च वयं च पोस्टडॉक्टरेल्-व्यवस्थायाः प्रासंगिकविषयेषु चर्चां कृतवन्तौ । डेङ्ग् क्षियाओपिङ्ग् इत्यनेन पृष्टम् - अहं भयभीतः अस्मि यत् वैद्यस्य नाम हान-वंशात् एव अस्ति । वैद्यानां ज्ञानं स्पष्टतया अतीव 'ज्ञानात्मकम्' अस्ति । , अतः अस्माकं पोस्टडॉक्सस्य आवश्यकता किमर्थम्?" किम्? अहं व्याख्यातवान् यत् महाविद्यालये शिक्षकः तस्मै पूर्वमेव समाधानं कृतवान् समस्याः दत्तवान्, ततः शिक्षकः समस्यानां समाधानार्थं मार्गदर्शनं कृतवान्। महाविद्यालयस्य छात्रः तस्मै दत्तानां समस्यानां समाधानं कृतवान् शिक्षकः विद्यालये अधीतानां पाठ्यक्रमानाम् अनुसारं यदि सम्यक् समाधानं सुसंगतं भवति तर्हि छात्रः महाविद्यालयं सम्पन्नं कृत्वा स्नातकपदवीं प्राप्तुं शक्नोति स्नातकविद्यालये शिक्षकः छात्रान् समस्याः ददाति, परन्तु शिक्षकः समाधानं न जानाति them तस्य समस्या, समाधानं च स्वयं शिक्षकेन तस्य सहपाठिभिः च न्याय्यते यदि सः समाधानं सम्यक् मन्यते तर्हि सः स्नातकविद्यालयात् स्नातकपदवीं प्राप्तुं शक्नोति तथापि वास्तविकं शोधं वास्तविकं प्रदर्शनं च आगन्तुं शक्नोति स्वयं विषयं कृत्वा स्वतन्त्रतया शोधं कुर्वन्तु .

ली झेङ्गदाओ अवदत् यत् - "१९८७ तमे वर्षे विदेशात् आगताः १२० तः अधिकाः वैद्याः आसन्, तेषु आर्धेभ्यः न्यूनाः वैद्योत्तरसहचराः अभवन् । विदेशात् आगतानां १२० तः अधिकानां जनानां संख्यायाः अध्ययनं कुर्मः

सः अवदत्- "विदेशेषु स्नातकविद्यालये डॉक्टरेट्-पदवीं प्राप्तुं औसतसमयः ६ वर्षाणि भवति । केचन छात्राः विदेशे डॉक्टरेट्-पदवीं प्राप्तवन्तः ततः परं ते एकवर्षद्वयं वा उत्तर-डॉक्टरेट्-कार्यं करिष्यन्ति । द्रष्टुं शक्यते यत् तेषां कृते अस्ति।" ६-८ वर्षाणि विदेशे अध्ययनं कृतवान् अस्मिन् वर्षे १९८८ तमे वर्षे विदेशात् आगताः एते युवानः विद्वांसः तान् निर्दिशन्ति ये १९८० तः १९८२ पर्यन्तं विदेशे अध्ययनार्थं प्रेषिताः आसन्।तेषु वर्षद्वयेषु देशेन प्रेषिताः मुख्याः भ्रमणं कुर्वन्ति स्म विद्वांसः, छात्राः न अतः विदेशात् १२० तः अधिकाः छात्राः प्रत्यागताः, यस्य अर्थः अस्ति यत् विदेशेषु गतवन्तः अधिकांशः छात्राः अन्तिमेषु वर्षेषु भौतिकशास्त्रविभागे अस्माकं प्रथमः बैचः डॉ कोलम्बिया विश्वविद्यालयेन पञ्च चीनीयछात्राः स्वीकृताः, एतेषु ८ छात्रेषु ४ छात्राः अध्ययनं सम्पन्नं कृत्वा चीनदेशं प्रत्यागतवन्तः, येषु अधिकांशः १९८२ तमे वर्षे विदेशं गतवान् अथवा द्वौ, अधिकाः युवानः विद्वांसः चीनदेशं प्रति आगमिष्यन्ति , अस्माभिः तेषां व्यवस्थायाः कृते पूर्णतया सज्जाः भवितुमर्हन्ति यत् देशं प्रति आगच्छन्तः वैद्याः परिचर्यायै सक्रियरूपेण परिस्थितयः सृज्यन्ते, गृहे प्रशिक्षितानां वैद्यानां च मूल्यं दातुं शक्नोति विदेशेषु समानरूपेण चीनदेशे कतिपयवर्षेभ्यः कार्यं कर्तुं प्रोत्साहयन्तु, ततः पुनः तत्र गन्तुं मुक्तविनिमयस्य आग्रहं कुर्वन्ति, विदेशीयानां घरेलुविद्वान् च संयुक्तरूपेण स्वशक्तिं प्रयोक्तुं शक्नुवन्ति be paid attention to.यदि वयं एतानि कार्याणि सम्यक् कुर्मः तर्हि चीनदेशं प्रति प्रत्यागन्तुं अधिकान् जनान् आकर्षयिष्यामः” इति ।

अस्मिन् साक्षात्कारे ली झेङ्गदाओ इत्यनेन अपि मम समक्षं व्यक्तं यत् सः युवानां वैद्यानां भविष्ये विश्वासेन परिपूर्णः अस्ति यत् "न केवलं मम, अपितु मम बहवः मित्राणि सहितं बहवः विदेशीयाः विद्वांसः मन्यन्ते यत् आगामिषु १० वा २० वर्षेषु आगामिषु १० वा २० वर्षेषु... world's scientific and technological fields will कोलम्बिया विश्वविद्यालयस्य भौतिकशास्त्रविभागे प्रायः प्रतिवर्षं अन्येषु विश्वविद्यालयेषु अपि एतत् भविष्यति येल् इति समस्या नास्ति यत् २० वर्षेषु अधिकांशः प्रौद्योगिकी-नेतारः चीनदेशीयाः भविष्यन्ति अस्माकं स्पर्धा न केवलं अर्थव्यवस्थायाः दृष्ट्या, अपितु प्रौद्योगिकी-विकासस्य दृष्ट्या अपि अस्ति नेतृत्वं करोति, अस्माकं अभिजातदलं भवितुमर्हति यत् स्वतन्त्रं सृजनात्मकं च भङ्गं कर्तुं समर्थं दलम् अस्ति।”

अद्यतनस्य पोस्टडॉक्टरेट्-प्रतिभाः भविष्ये एतत् दलं भविष्यति इति सः भविष्यवाणीं कृतवान् । तावत्पर्यन्तं विश्वस्य विज्ञान-प्रौद्योगिक्याः क्षेत्रे स्थितिः महतीं उन्नतिं प्राप्स्यति ।

(लेखिका सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्ववरिष्ठा संवाददात्री अस्ति। डेङ्ग जियाक्सियन, चेन् जिंगरुन्, हुआ लुओगेन्, ली झेङ्गदाओ, याङ्ग झेनिङ्ग इत्यादीनां वैज्ञानिकव्यक्तिनां विषये तस्याः प्रतिवेदनानि चीनीयजनानाम् अनेकाः पीढयः प्रभावितवन्तः। अद्यपर्यन्तं मध्यविद्यालयस्य छात्राः अद्यापि चीनीयपाठ्यपुस्तकेषु डेङ्ग जियाक्सियन्, याङ्ग झेनिङ्ग इत्येतयोः विषये तस्याः लेखनानि पठितुं शक्नोति "विज्ञानस्य वसन्तः" तथा "२० महान् वैज्ञानिकैः सह सम्मुखीभवति" इत्यादीनि पुस्तकानि प्रकाशितवन्तः ।