समाचारं

एस एण्ड पी वर्षद्वये सर्वाधिकं न्यूनतां प्राप्नोत्, डाउ सहस्राणि अंकैः पतितः, एनवीडिया च कष्टेन १०० डॉलरं धारयति स्म

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

*त्रयोऽपि प्रमुखाः स्टॉकसूचकाङ्काः पतिताः, यत्र डाउ १,००० अंकैः पतितः;

*शिकागो फेडस्य अध्यक्षः गूल्सबी मन्दतायाः जोखिमान् न्यूनीकरोति।

* बर्कशायर-संस्थायाः धारणा प्रायः आर्धेन न्यूनीकृता, एप्पल्-संस्थायाः च प्रायः ५% न्यूनता अभवत् ।

सोमवासरे अमेरिकी-देशस्य प्रमुखाः त्रयः शेयर-सूचकाङ्काः, अमेरिकी-आर्थिक-मन्दी-विषये चिन्ता च वैश्विक-विपण्यं व्याकुलं कृतवन्तः, येन निवेशकाः जोखिमपूर्ण-सम्पत्त्याः निवृत्तिम् अकुर्वन् समापनसमये डाउ जोन्स औद्योगिकसरासरी १,०३३.९९ अंकाः अथवा २.६०% न्यूनीभूय ३८,७०३.२७ अंकाः, नास्डैक ३.४३% न्यूनाः, १६,२००.०८ अंकाः, एस एण्ड पी ५०० ३.००% न्यूनाः भूत्वा ५,१८६.३३ अंकाः अभवन्, यत् २०२२ सितम्बरमासस्य अनन्तरं सर्वाधिकं न्यूनम् अस्ति एकदा सत्रस्य कालखण्डे सीबीओई अस्थिरतासूचकाङ्कः VIX २००% अधिकं उच्छ्रितः, ३८.५७ इत्यत्र समाप्तः, ६४.९% वृद्धिः ।

मध्य-दीर्घकालीन-अमेरिकीय-बन्धक-उत्पादनं तलम् अभवत्, पुनः उत्थापितं च ।व्याजदरस्य अपेक्षाभिः सह निकटतया सम्बद्धः २ वर्षीयः कोषागारबन्धः प्रायः १ आधारबिन्दुः ३.८८% यावत् वर्धितः, तथा च बेन्चमार्क १० वर्षीयः कोषागारबन्धः १.५ आधारबिन्दुः ३.७८% यावत् पतितः, १३ मासस्य न्यूनतमं स्तरं निरन्तरं प्राप्तवान्


बाजार अवलोकन

व्यक्तिगत-स्टॉकस्य दृष्ट्या एप्पल्-कम्पनी ४.८% न्यूनीभूता, बर्कशायर-हैथवे-संस्थायाः द्वितीयत्रिमासे प्रतिवेदने ज्ञातं यत् गतत्रिमासे एप्पल्-कम्पनीयाः स्थितिः प्रायः आर्धेन एव अभवत् ।

एनवीडिया ६.४% न्यूनीकृतम् ।कम्पनीयाः प्रमुखः कृत्रिमबुद्धिचिप् ब्लैकवेल् डिजाइनसमस्यानां कारणेन विलम्बः भवितुम् अर्हति इति वार्तायां प्रारम्भिकव्यापारे १४% अधिकं पतितम्, येन माइक्रोसॉफ्ट, मेटा, अल्फाबेट् इत्यस्य गूगल इत्यादीनां प्रमुखग्राहकानाम् प्रभावः अभवत्माइक्रोसॉफ्ट् ३.३%, मेटा २.५%, गूगलस्य च ४.६% न्यूनता अभवत् ।

मन्दतायाः विषये चिन्ता अपि बैंकक्षेत्रे भारं जनयति स्म, यत्र बैंक् आफ् अमेरिका, गोल्डमैन् सैक्स्, मोर्गन स्टैन्ले च २% अधिकं पतन्ति स्म ।

गतशुक्रवासरे प्रकाशितेन गैर-कृषि-वेतनसूची-प्रतिवेदनेन ज्ञातं यत् वैश्विक-पूञ्जी-बाजारस्य अशान्तिः सोमवासरे तीव्रताम् अवाप्तवती यतः बेरोजगारी-दरः प्रायः त्रयः वर्षाणि यावत् सर्वोच्चस्तरं प्राप्तवान् तथा च बहिःस्थजनाः चिन्तिताः यत् फेडरल् रिजर्व् आर्थिकमन्दीम् उत्पन्नं कर्तुं शक्नोति इति।"अधुना फेडः वक्रस्य पृष्ठतः अस्ति इति वर्धमानः सहमतिः अस्ति" इति कोमेरिका वेल्थ् मैनेजमेण्ट् इत्यस्य मुख्यनिवेशाधिकारी जॉन् लिन्च् अवदत् "एकं वस्तु निश्चितं प्रतीयते, अग्रे अधिका अस्थिरता भविष्यति।

ऑलस्प्रिंग् पोर्टफोलियो प्रबन्धकः नेविल् जावेरी इत्यस्य मतं यत् विक्रयणं गतसप्ताहस्य चिन्तायां निरन्तरता अस्ति। "गतसप्ताहस्य कार्यदत्तांशैः आरभ्य, तत् स्पष्टतया एतत् विश्वासं जनयति यत् एताः बेरोजगारीसङ्ख्याः कुत्र गच्छन्ति इति विषये फेडस्य अधिकं आक्रामकं भवितुं आरभणीयम्।

अधुना व्यापारिणः सितम्बरमासे फेडद्वारा ५० आधारबिन्दुदरेण कटौतीयाः ९०% अधिका सम्भावना पश्यन्ति इति सीएमई समूहस्य फेडवाच् उपकरणस्य अनुसारम्।परन्तु शिकागो-फेड-अध्यक्षः गूल्सबी तस्मिन् दिने आर्थिकमन्दतायाः विषये चिन्तां न्यूनीकृतवान्, परन्तु फेड्-अधिकारिणः पर्यावरणस्य परिवर्तनं ज्ञातुं प्रवृत्ताः सन्ति इति अवदत् ।

संस्थाभिः स्टॉक्-मध्ये किञ्चित् दुर्बलतायाः कारणं कैरी-व्यापारस्य अनविण्डिंग् इति अपि दत्तम् अस्ति, यस्मिन् निवेशकाः अधिक-उत्पादक-सम्पत्तौ निवेशस्य निधिं कर्तुं जापान-स्विट्ज़र्ल्याण्ड्- इत्यादिभ्यः न्यूनव्याज-दर-अर्थव्यवस्थाभ्यः ऋणं गृह्णन्तिग्लेन्मेड् विश्लेषकः जेसन प्राइड् इत्यनेन उक्तं यत्, "प्रथम अर्धे १५% प्रतिफलं दृष्ट्वा, विलम्बेन आर्थिकचक्रस्य संतुलनजोखिमान् दृष्ट्वा, शेयरबजारस्य कृते ५% अधिकं सुधारं द्रष्टुं असामान्यं न भवति। निवेशकाः सक्रियरूपेण स्वविभागस्य पुनः संतुलनं कुर्वन्तु , तथा च अमेरिकादेशं मन्दगतिपर्यन्तं धकेलितुं शक्नुवन्ति इति जोखिमेषु निकटतया दृष्टिः स्थापयन्तु” इति ।

आर्थिकदत्तांशस्य दृष्ट्या अमेरिकीसेवाउद्योगः जुलैमासे पुनः स्वस्थः अभवत्, येन आर्थिकमन्दतायाः विषये बाह्यचिन्ता किञ्चित्पर्यन्तं न्यूनीकृता ।आपूर्तिप्रबन्धनसंस्थायाः (ISM) प्रकाशितानि आँकडानि दर्शयन्ति यत् अमेरिकीसेवा उद्योगस्य गतिविधिसूचकाङ्कः गतमासे जूनमासे ४८.८ इति सूचकाङ्कः ५१.४ यावत् वर्धितः, यत् अर्थशास्त्रज्ञैः ५०.९ इति पूर्वानुमानात् उत्तमम् अस्ति तथा च सूचकाङ्कः पुनः ५० उल्लासात् अतिक्रान्तवान् बस्ट रेखा ।

परन्तु सम्मेलनमण्डलस्य रोजगारप्रवृत्तिसूचकाङ्कः जूनमासे संशोधितः ११०.५८ आसीत्, तस्मात् जुलैमासे १०९.६१ इत्येव न्यूनः अभवत् । सम्मेलनमण्डलस्य अर्थशास्त्रज्ञः मिशेल् बार्न्स् इत्यस्याः कथनमस्ति यत् एषः मन्दता अन्यैः मन्दतायाः लक्षणैः सह सङ्गता अस्ति। "श्रमविपण्यं महामारीपश्चात् उन्मत्तगत्या स्पष्टतया शीतलं भवति" इति सः अवदत्।

अन्येषु स्टॉक्-मध्ये केलानोवा-संस्थायाः १६% वृद्धिः अभवत् यतः मीडिया-रिपोर्ट्-पत्रेषु मंगलः स्नैक्-निर्मातृणां अधिग्रहणस्य विषये विचारं कुर्वन् अस्ति इति उक्तम् ।

अन्तर्राष्ट्रीयतैलस्य मूल्येषु न्यूनता अभवत्, यत्र डब्ल्यूटीआई कच्चे तेलस्य अग्रमासस्य अनुबन्धः ०.७९% न्यूनः भूत्वा प्रति बैरल् ७२.९४ अमेरिकी डॉलरः अभवत्, ब्रेण्ट् कच्चे तेलस्य अग्रमासस्य अनुबन्धः ०.६६% न्यूनः भूत्वा प्रति औंसः ७६.३० अमेरिकी डॉलरः अभवत्

अन्तर्राष्ट्रीयसुवर्णमूल्यानि वर्धमानस्य अनन्तरं पुनः पतितानि, न्यूयॉर्क-मर्कान्टाइल-एक्सचेंज-मध्ये अगस्त-मासस्य वितरणस्य कृते COMEX-सुवर्ण-वायदा-अनुबन्धः ०.९९% न्यूनीकृत्य प्रति-औंस-२,४०१.७० अमेरिकी-डॉलर्-रूप्यकाणि यावत् अभवत्