समाचारं

अमेरिकी-शेयर-बजारे सप्त-दिग्गजानां शेयर-मूल्यानि जू जियायिन्-इत्यस्य आकस्मिक-वार्ता-रूपेण क्षीणानि अभवन्;

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


प्रतिदिनं प्रातः ५ मिनिट्, चयनितवित्तीयसूचना

-गृहज-

01

२०२४ तमे वर्षे कुलबक्स् आफिसः ३० अरबं अधिकं भविष्यति

बीकन प्रोफेशनल् एडिशन इत्यस्य आँकडानुसारं अगस्तमासस्य ५ दिनाङ्के १६:३२ वादनपर्यन्तं २०२४ तमस्य वर्षस्य नाट्यचलच्चित्रस्य (पूर्वविक्रयणसहितं) बक्स् आफिसः ३० अरबं अतिक्रान्तम् । अधुना २०२४ तमे वर्षे शीर्षत्रयस्य बक्स् आफिस-चलच्चित्रेषु "हॉट् एण्ड् फ्यूरियस्", "फ्लाईङ्ग् लाइफ् २", "कैच् ए बेबी" च सन्ति ।


02

सम्मानः सूचीकरणस्य प्रतिक्रियां ददाति

अगस्तमासस्य ५ दिनाङ्के ऑनर् इत्यनेन बीजिंग बिजनेस डेली इत्यस्य संवाददात्रे सूचीकरणस्य विषये प्रतिक्रिया दत्ता ऑनर् इत्यस्य प्रभारी सम्बद्धः व्यक्तिः अवदत् यत् ऑनर् सदैव मुक्तस्य पारदर्शकस्य च विकासस्य सिद्धान्तस्य पालनम् करोति तथा च स्वस्य शेयरधारकसंरचनायाः विविधतां निरन्तरं करिष्यति। अस्मिन् वर्षे चतुर्थे त्रैमासिके तदनुरूपं संयुक्त-स्टॉक-सुधारं आरभ्य यथाकालं आईपीओ-प्रक्रियायाः आरम्भं कर्तुं ऑनर् योजना अस्ति । ऑनर् तत्सम्बद्धप्रक्रियायां प्रासंगिकवित्तीयदत्तांशं प्रकटयिष्यति।

ऑनर् इत्यनेन अपि उक्तं यत् २०२१ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् अधुना यावत् ऑनर् इत्यस्य शेन्झेन्-सर्वकारात् साधारण-उद्यमानां समर्थनात् परं समर्थनं न प्राप्तम् ।

03

एवरग्राण्डे जू जियायिन् इत्यादिषु ६ अर्ब अमेरिकीडॉलर्-रूप्यकाणां वसूलीयै मुकदमान् करोति

चाइना फण्ड् न्यूज् इत्यस्य अनुसारं जू जियिन् पुनः एकवारं महतीं वार्ताम् अवाप्तवान् । ५ दिनाङ्के सायं चीन एवरग्राण्डे इत्यनेन घोषितं यत् २०२४ तमस्य वर्षस्य मार्चमासस्य २२ दिनाङ्के परिसमापकेन कम्पनीनाम्ना हाङ्गकाङ्ग-विशेषप्रशासनिकक्षेत्रस्य उच्चन्यायालये कम्पनीयाः पूर्वस्य जू जियिन् इति त्रयः प्रतिवादीनां विरुद्धं कानूनी कार्यवाही आरब्धा सीईओ ज़िया हैजुन्, तथा च कम्पनीयाः पूर्वमुख्यवित्तीयपदाधिकारी। मुकदमेषु क्रमेण शेषचत्वारः प्रतिवादीः, अर्थात् जू जियायिन् इत्यस्य पतिः अथवा पूर्वपत्नी डिङ्ग युमेई, जू जियिन्, डिङ्ग युमेइ च सम्बद्धाः त्रीणि संस्थाः च समाविष्टाः अभवन्

मुकदमे कम्पनी अन्येभ्यः सप्तप्रतिवादीभ्यः, 31 दिसम्बर, 2017 पर्यन्तं, 31 दिसम्बर, 2017 यावत् समाप्तस्य प्रत्येकस्य वित्तवर्षस्य कृते, यत् 31 दिसम्बर, 2017 यावत् समाप्तस्य प्रत्येकस्य वित्तवर्षस्य कृते, कम्पनीद्वारा दत्तं लाभांशं, पारिश्रमिकं च प्राप्तुं प्रयतते। 2020. कुलम् प्रायः 6 अरब अमेरिकी डॉलर (42 अरब युआन् इत्यस्य बराबरम्) । कम्पनीयाः भागानां व्यापारः अग्रे सूचनापर्यन्तं स्थगितः भविष्यति।


04

लेइ जुन् मालम् आनेतुं अन्तः गच्छति

द पेपर इत्यस्य अनुसारं अगस्तमासस्य ५ दिनाङ्के शाओमी इत्यस्य मुख्यकार्यकारी लेइ जुन् आधिकारिकतया मालम् आनेतुं विपण्यां प्रविष्टवान् अस्ति । तस्य व्यक्तिगत Douyin खाते "Lei Jun" इत्यत्र द्रष्टुं शक्यते यत् तस्य उत्पादप्रदर्शनविण्डो "Xiaomi Band 9 Series Smart Bracelet" इति प्रारब्धवान्, मूल्यं 249 युआन् अस्ति, तथा च भवान् प्रत्यक्षतया आदेशं दातुं शक्नोति। लेइ जुन् इत्यस्य वर्तमानं कुलप्रशंसकानां संख्या २८.४४१ मिलियन अस्ति ।

05

चीनी दूतावासः स्मारयति यत् यात्रायां सावधानाः भवन्तु

अधुना लेबनान-इजरायल-सीमा-सङ्घर्षः निरन्तरं वर्धमानः अस्ति, लेबनान-राजधानी-बेरुट्-नगरे वायु-आक्रमणं जातम्, यस्मिन् बहवः जनाः मृताः लेबनानदेशस्य वर्तमानसुरक्षास्थितिः तीव्रा जटिला च अस्ति ।

अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये विदेशमन्त्रालयेन लेबनानदेशे चीनदूतावासेन च चीनीयनागरिकाणां स्मरणं कृतं यत् ते स्थानीयस्थितेः विकासे निकटतया ध्यानं दद्युः, निकटभविष्यत्काले लेबनानदेशं गन्तुं च सावधानाः भवेयुः तथा लेबनानदेशे संस्थाः उच्चस्तरीयसतर्कतां स्थापयितुं सुरक्षासावधानीः आपत्कालीनसज्जतां च सुदृढां कर्तुं। आपत्काले कृपया समये एव पुलिसं सम्पर्कं कृत्वा लेबनानदेशे चीनदेशस्य दूतावासेन सहायार्थं सम्पर्कं कुर्वन्तु।

-अन्तर्राष्ट्रीयता- २.

01

अमेरिकी-सप्तबृहत्तम-समूहानां शेयर-मूल्यानि क्षीणतां प्राप्तवन्तः

चीन बिजनेस न्यूज इत्यस्य अनुसारं अगस्तमासस्य ५ दिनाङ्के यदा सोमवासरे अमेरिकी-शेयर-बजारः उद्घाटितः तदा अमेरिकी-शेयर-बजारे "सेवेन् सिस्टर्स् आफ् टेक्नोलॉजी-स्टॉक्स्" इत्यस्य शेयर-मूल्यानि क्रमेण पतितानि एप्पल् १०% अधिकं, एनविडिया १५% अधिकं, अमेजन ९% अधिकं, टेस्ला १२% अधिकं, माइक्रोसॉफ्ट ५% अधिकं, गूगल (अल्फाबेट्)-ए ५% अधिकं पतितः, मेटा च पतितः ६% अधिकं . समापनसमये न्यूयॉर्कनगरस्य त्रयः प्रमुखाः अमेरिकी-समूहसूचकाङ्काः तीव्ररूपेण पतिताः ।


02

कोकाकोला ६ अर्ब डॉलरं प्रतिदातुं आदेशं दत्तवान्

अगस्तमासस्य ५ दिनाङ्के सीसीटीवी वित्तस्य अनुसारं अमेरिकादेशस्य कोकाकोला कम्पनी अद्यैव उक्तवती यत् अमेरिकीसङ्घीयकरन्यायालयस्य निर्णयानुसारं कम्पनी अमेरिकीकरविभागाय ६ अरब अमेरिकीडॉलर्, प्रायः ४२.९ अरब आरएमबी, प्रतिदातव्या , यत्र २.७ अब्ज अमेरिकीडॉलर्, व्याजं च ३.३ अब्ज डॉलरं च अस्ति । निर्णयानुसारं कोकाकोला २००७ तमे वर्षे २००९ तमे वर्षे च स्वस्य विदेशीयविक्रयस्य अनुचितरूपेण लेखानुरूपं कृतवान्, करयोग्य-आयस्य प्रायः ९ अरब-डॉलर्-रूप्यकाणां न्यूनतया सूचनां दत्तवान्, तस्मात् पुनः भुगतानं कर्तुं आवश्यकम् आसीत् तस्य प्रतिक्रियारूपेण कोकाकोला-संस्थायाः कथनमस्ति यत् अमेरिकीकरविभागेन न्यायालयैः च "विनियमानाम् दुरुपयोगः" कृतः, ते अपीलं करिष्यन्ति इति ।

03

सॉफ्टबैङ्कस्य शेयरमूल्यं क्षीणं भवति, सोन् मसायोशी इत्यस्य धनं एकस्मिन् दिने ४.६ अरब अमेरिकीडॉलर् न्यूनीभवति

चीन बिजनेस न्यूज इत्यस्य अनुसारं अगस्तमासस्य ५ दिनाङ्के वैश्विकविक्रयणस्य मध्यं सॉफ्टबैङ्क् समूहस्य शेयरमूल्यं प्रायः १९% न्यूनीकृतम् फोर्ब्स् इत्यस्य वास्तविकसमये अरबपतिसूच्यानुसारं केवलं सोमवासरे सॉफ्टबैङ्कसमूहस्य संस्थापकस्य मसयोशी सोनस्य सम्पत्तिः ४.६ अरब अमेरिकीडॉलर् इत्येव संकुचिता . गतबुधवासरे समाप्तेः अनन्तरं सॉफ्टबैङ्कस्य विपण्यमूल्यं प्रायः २८.३ अरब डॉलरं वाष्पितम् अभवत् ।

सम्पादक |

स्रोत丨बीजिंग व्यापार दैनिक, सीसीटीवी वित्त, चीन कोष समाचार, द पेपर, चीन व्यापार समाचार, आदि।

चित्राणि |.