समाचारं

एनविडिया मानवरूपी रोबोट् विकासं त्वरितुं एप्पल् विजन प्रो इत्यस्य उपयोगं करोति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ६ दिनाङ्के ज्ञापितं यत् एनवीडिया अद्य नूतनं कार्यप्रवाहं घोषितवान् यस्मिन् मानवरूपी रोबोट्-विकासस्य त्वरिततायै कृत्रिमबुद्धेः, ओम्निवर्से च उपयोगः भवति एषः कार्यप्रवाहः एप्पल् विजन प्रो एनवीडिया इत्यस्य एआइ तथा सिमुलेशन प्रौद्योगिक्या सह संयोजयित्वा मानवरूपी रोबोट् प्रशिक्षितुं आवश्यकस्य आँकडानां परिमाणं महत्त्वपूर्णतया न्यूनीकरोति

आईटी हाउसस्य अनुसारं परम्परागतरूपेण मानवरूपी रोबोट्-प्रशिक्षणार्थं बहुमात्रायां हस्तप्रदर्शनदत्तांशस्य आवश्यकता भवति, यत् प्रायः महती समयग्राही च प्रक्रिया भवतिएनवीडिया इत्यस्य नूतनः दृष्टिकोणः दूरस्थरूपेण अल्पमात्रायां मानवप्रदर्शनदत्तांशं संग्रहयति ततः स्वस्य Isaac Sim सिमुलेटरस्य MimicGen NIM सूक्ष्मसेवानां च उपयोगेन बृहत्मात्रायां सिंथेटिकदत्तांशं जनयति . एतेषां सिंथेटिक-आँकडानां, वास्तविक-आँकडानां सह, NVIDIA-संस्थायाः Project GR00T मानवरूप-आधार-प्रतिरूपस्य प्रशिक्षणार्थं उपयुज्यते, येन समयस्य, व्ययस्य च रक्षणं भवति ।

तदतिरिक्तं NVIDIA इत्यस्य Robocasa NIM microservices तथा Isaac Lab platform इत्यस्य उपयोगः रोबोट् शिक्षणस्य अनुभवं जनयितुं रोबोट् मॉडल् इत्यस्य अधिकं अनुकूलनार्थं च कर्तुं शक्यते एनवीडिया ओएसएमओ मेघमञ्चः विकासदक्षतां अधिकं सुधारयितुम् सम्पूर्णे विकासप्रक्रियायां कम्प्यूटिंगसंसाधनानाम् आवंटनस्य कुशलतापूर्वकं प्रबन्धनस्य उत्तरदायी अस्ति