समाचारं

बाङ्गलादेशस्य राष्ट्रपतिः पूर्वप्रधानमन्त्री खालेदा जिया इत्यस्याः मुक्तिं आदेशं दत्तवान्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज क्लायन्ट् इत्यस्य अनुसारं अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये बाङ्गलादेशस्य राष्ट्रपतिः मोहम्मदशेहाबुद्दीन चुपु इत्यनेन बाङ्गलादेशस्य पूर्वप्रधानमन्त्री खालेदा जिया इत्यस्याः मुक्तिः आदेशः दत्तः।

२०१८ तमस्य वर्षस्य फेब्रुवरी-मासस्य ८ दिनाङ्के बाङ्गलादेशस्य विशेषन्यायालयेन पूर्वप्रधानमन्त्री, विपक्षस्य राष्ट्रवादीदलस्य अध्यक्षा च खालेदा जिया इत्यस्याः भ्रष्टाचारस्य दोषी इति ज्ञात्वा पञ्चवर्षकारावासस्य दण्डः दत्तः पूर्वं बाङ्गलादेशस्य भ्रष्टाचारविरोधी आयोगेन जिया अनाथालयन्यासकोषस्य संचालने जिया इत्यादिषु भ्रष्टाचारस्य आरोपः कृतः आसीत् ।

अलजजीरा-रिपोर्ट्-पत्राणि, जनसूचनाः च दर्शयन्ति यत् जिया द्विवारं बाङ्गलादेशस्य प्रधानमन्त्रीरूपेण कार्यं कृतवती, देशस्य प्रथमा महिलाप्रधानमन्त्री च आसीत् । तस्याः पतिः देशस्य पूर्वराष्ट्रपतिः जिया रहमानः अस्ति, यः स्वस्य कार्यकाले बहुवारं चीनदेशं गतः ।

तदतिरिक्तं बाङ्गलादेशस्य राष्ट्रपतिः मोहम्मदशेहाबुद्दीन चुपुः सशस्त्रसेनाभ्यः एकस्मिन् दिने जनानां जीवनस्य, राष्ट्रियसम्पत्त्याः च रक्षणार्थं कठोरपरिहारं कर्तुं आदेशं दत्तवान्। अद्यतनविरोधसम्बद्धेषु निरुद्धाः गृहीताः च सर्वे मुक्ताः भविष्यन्ति, मृतानां आहतानाम् च परिवारेभ्यः क्षतिपूर्तिः भविष्यति इति अपि सः अवदत्। मोहम्मदशेहाबुद्दीनचुपुः शीघ्रमेव संसदः विघटितः भविष्यति, अन्तरिमसर्वकारस्य निर्माणं भविष्यति इति उक्तवान्।

बाङ्गलादेशस्य सैन्येन अगस्तमासस्य ६ दिनाङ्के ०:०० तः ६:०० पर्यन्तं निषेधाज्ञां कार्यान्वितं भविष्यति इति घोषितम्

सीसीटीवी न्यूज क्लायन्ट् इत्यस्य अनुसारं अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये बाङ्गलादेशस्य सैन्येन एकं वक्तव्यं प्रकाशितं यत् अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये ०:०० तः ६:०० पर्यन्तं कर्फ्यू कार्यान्वितं भविष्यति।

पूर्वसूचनासु ज्ञातं यत् अगस्तमासस्य ४ दिनाङ्के स्थानीयसमये सम्पूर्णे बाङ्गलादेशे प्रदर्शनैः प्रेरितहिंसकसङ्घर्षेषु १४ पुलिसाधिकारिणः सहितं प्रायः शतजनानाम् मृत्युः अभवत्, शतशः जनाः च घातिताः, यस्य परिणामेण अस्य दौरस्य प्रकोपात् परं सर्वाधिकं मृतानां संख्या अभवत् विग्रहाणां । परेण दिने अपराह्णे बहूनां आन्दोलनकारिणः सर्वकारीयनिषेधस्य अवहेलनां कृत्वा राजधानी ढाका-नगरस्य वीथिषु प्रविश्य हसीना-प्रधानमन्त्रीकार्यालये आक्रमणं कृतवन्तः

राजधानी ढाकानगरे आन्दोलनकारिणः तस्याः आधिकारिकनिवासस्थाने आक्रमणं कृतवन्तः ततः किञ्चित्कालानन्तरं ७६ वर्षीयायाः हसीना सैन्यहेलिकॉप्टरेण प्रस्थिता इति केचन माध्यमाः अवदन्। तस्याः सुरक्षादलेन तां गन्तुं पृष्टा, तस्याः सज्जतायै समयः नासीत् इति एकः स्रोतः एएफपी-सञ्चारमाध्यमेन अवदत् । सः व्यक्तिः अपि अवदत् यत् हसीना प्रथमं कारयानेन ततः हेलिकॉप्टरेण गन्तव्यस्थानं न निर्दिश्य प्रस्थितवती।

अगस्तमासस्य ५ दिनाङ्के अपराह्णे स्थानीयसमये बाङ्गलादेशस्य सेनाप्रमुखः वाकर-उज-जमानः प्रधानमन्त्रिणः हसीनायाः राजीनामाया: पुष्ट्यै राष्ट्रियभाषणं दत्तवान्, सैन्यं अन्तरिमसर्वकारस्य निर्माणस्य अनुरोधं करिष्यति इति च।

"किञ्चित् समयं ददातु, वयं समाधानं प्राप्नुमः... यदि स्थितिः सुधरति तर्हि आपत्कालस्य आवश्यकता न भविष्यति।" organizations and was currently working on forming a The Provisional Government negotiates. सः आन्दोलनकारिणः राजनैतिकसंक्रमणकाले "देशे शान्तिं व्यवस्थां च निर्वाहयितुम्", सैन्यक्षेत्रे विश्वासं कर्तुं च आह्वानं कृतवान्, "सर्वहत्याः न्यायालये आनयिष्यन्ते" इति च प्रतिज्ञां कृतवान्