समाचारं

ब्रिटिशप्रधानमन्त्री स्टारमरः "कोबरा राष्ट्रियसुरक्षासम्मेलनं" आहूय देशे सर्वत्र बृहत्प्रमाणेन दङ्गानां प्रतिक्रिया कथं दातव्या इति चर्चां कृतवान्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेष संवाददाता झाङ्ग वेन् ग्लोबल टाइम्स विशेष संवाददाता वांग यी] ब्रिटिशप्रसारणनिगमस्य (BBC) ५ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं तस्मिन् दिने ब्रिटिशप्रधानमन्त्री स्टारमरः मन्त्रिमण्डलस्य आपत्कालीनसमितेः सभायाः आह्वानस्य अग्रणीः अभवत् अस्य सम्मेलनस्य आङ्ग्लसंक्षेपः संयोगेन आङ्ग्लशब्दः Cobra इति अस्ति, अतः "Cobra National Security Conference" इति अपि कथ्यते । इङ्ग्लैण्ड्देशस्य मर्सीसाइड्-नगरस्य साउथ्पोर्ट्-नगरे त्रयाणां बालिकानां हत्यायाः कारणेन देशे सर्वकारस्य मन्त्रिणः, पुलिस-गुप्तचर-संस्थायाः प्रतिनिधिभिः सह चर्चा कृता गृहसचिवः यिवेट् कूपरः सभायाः पूर्वं अवदत् यत् सभायाः केन्द्रबिन्दुः अस्ति यत् दङ्गानां मूल्यं दातव्यम् इति।

ब्रिटिशप्रधानमन्त्री स्टारमरः, सञ्चिकाचित्रम्

स्टारमर इत्यनेन "सुदूरदक्षिणपक्षीयगुण्डानां" विरुद्धं कठोरचेतावनी जारीकृतस्य एकदिनस्य अनन्तरं आपत्कालीनसमागमः अभवत् । एसोसिएटेड् प्रेस इत्यस्य प्रतिवेदनानुसारं ५ दिनाङ्के चतुर्थे स्थानीयसमये अपराह्णे उत्तरे इङ्ग्लैण्ड्देशस्य लघुनगरे रोथरहम् इत्यत्र शरणार्थीनां आतिथ्यं कृत्वा स्थानीयहोटेले आक्रमणं जातम्, एकः यस्य गम्भीररूपेण आहतः अभवत् । तस्य प्रतिक्रियारूपेण स्टारमरः प्रतिज्ञां कृतवान् यत् सर्वकारः "एतेषां सुदूरदक्षिणपक्षीयगुण्डान् न्यायालये आनेतुं यत्किमपि करिष्यति" न्यायस्य शीघ्रं सेवा भविष्यति इति "अहं गारण्टी ददामि यत् भवान् अस्मिन् दङ्गे भागं गृहीतवान् इति पश्चातापं करिष्यति, प्रत्यक्षतया वा अन्तर्जालद्वारा वा प्रेरयित्वा वा" इति सः अवदत्।

वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​५ दिनाङ्के ज्ञापितं यत् गतसप्ताहे बहवः प्रदर्शनाः सुदूरदक्षिणपक्षीयैः समूहैः ऑनलाइन-रूपेण आयोजिताः आसन्, ते "Enough is enough", "Save our children", "Stop the smuggling boats" इत्यादीनां नाराणां प्रयोगं कृतवन्तः समर्थनम्‌। अनेके रिफॉर्म यूके-नेता फरागे इत्यस्य अपि आरोपं कुर्वन्ति यत् सः परोक्षरूपेण आप्रवासनविरोधी भावनां प्रोत्साहयति इति । ५ दिनाङ्के स्काई न्यूज् इत्यस्य प्रतिवेदनानुसारं फरागे तस्मिन् दिने सामाजिकमाध्यमेषु प्रकाशितवान् यत् आप्रवासस्य कारणेन जनसङ्ख्यावृद्धिः "सदैव त्रासदीरूपेण समाप्तः भवति" इति ।