समाचारं

"Marvel Confrontation" विकासकः : melee नायकानां डिजाइनं करणं सर्वाधिकं चुनौती अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

GamingBolt इत्यनेन सह अद्यतनसाक्षात्कारे "Marvel Confrontation" इत्यस्य विकासकः अवदत् यत् प्रत्येकस्य पात्रस्य अद्वितीयं गेमप्ले भवितुं अनुमतिं दत्त्वा क्रीडा सन्तुलितं भवतु इति सुनिश्चितं कर्तुं महती आव्हाना अस्ति। तेषु Thor, Spider-Man, Hulk इत्यादिषु melee combat इत्यत्र केन्द्रितानां नायकानां डिजाइनं कर्तुं ततोऽपि कठिनम् अस्ति । यतः एतेषां पात्राणां कौशलं सम्यक् न सम्पादितं चेत् क्रीडा सहजतया भ्रान्तिकं भूत्वा विनोदं नष्टं कर्तुं शक्नोति ।


नेटईज गेम्स् इत्यनेन विदेशीयमाध्यमेभ्यः गेमिंगबोल्ट् इत्यस्मै उक्तं यत् "अस्माकं एकः बृहत्तमः आव्हानः अस्ति यत् मेली-केन्द्रितानां सुपरहीरोनां श्रृङ्खलायाः डिजाइनं प्रभावीरूपेण प्रतिनिधित्वं च करणीयम्, यथा हल्क, वेनम्, मैजिक्, ब्लैक पैन्थर, स्पाइडर-मैन्, थोर् इत्यादीनां यद्यपि प्रत्येकस्य पात्रस्य अस्ति अद्वितीयक्षमता, परन्तु तेषां सामान्यं मेले लक्षणं डिजाइनं प्रति महतीं कष्टं आनयति यथा दलयुद्धक्रीडायाः रूपेण यदि मेली-तन्त्रं सम्यक् न नियन्त्रितं भवति तर्हि युद्धे गभीरतायाः अभावः भविष्यति, भ्रान्तिकः, अरुचिकरः च भविष्यति ”

विकासकाः वदन्ति यत् मार्वेल् इत्यस्य चरित्रपुस्तकालये सम्भाव्यचरणस्य कौशलस्य च समृद्धपुस्तकालयः तेषां एतत् आव्हानं दूरीकर्तुं साहाय्यं कृतवान् ।

"किन्तु मार्वेल्-पात्राणां विस्तृत-क्षमता अस्मान् अन्वेषणस्य शोषणस्य च अवसरानां धनं ददाति । उदाहरणार्थं हल्कस्य कृते वयं तस्य आश्चर्यजनक-कूद-क्षमतानां परिकल्पनां प्रतिकृतिं च कृतवन्तः, येन सः उड्डयन-विरोधिनां पातनं कृत्वा विमान-नायकः भवितुम् अर्हति .नेमेसिस्, स्वस्य युद्धशैल्यां अद्वितीयं आयामं योजयति।

विषस्य सहजीवीगुणानां विस्तारः कृतः यत् मध्य-परिधि-युद्धक्षमतां प्रदातुं शक्यते, यत् तस्य प्राथमिक-मेली-लाभस्य पूरकं भवति स्म । तथैव स्पाइडर-मैनस्य चपलतायाः सदुपयोगः भवति, येन सः निकट-दीर्घ-परिधियोः मध्ये निर्विघ्नतया युद्धं कर्तुं शक्नोति, यत्र क्रीडकाः युद्ध-आवश्यकतानुसारं स्वयुद्धशैलीं समायोजयितुं समर्थाः भवन्ति

एषः उपायः प्रत्येकस्य पात्रस्य समृद्धं यांत्रिकं डिजाइनं सुनिश्चितं करोति तथा च आनन्ददायकं गेमप्ले अनुभवं प्रदाति । " " .