समाचारं

निर्भयः अनुबन्धचैम्पियनशिपः : चीनीयदलद्वयं उपरितनकोष्ठकं प्रति गच्छति, ईडीजी प्रथमक्रमाङ्कस्य बीजं भवितुम् अर्हति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य भयरहित-अनुबन्ध-वैश्विक-चैम्पियनशिपस्य आरम्भः अगस्त-मासस्य प्रथमे दिने दक्षिणकोरियादेशस्य सियोल्-नगरे अभवत् ।अतिमहत्त्वपूर्णवार्षिक-अभय-अनुबन्ध-कार्यक्रमत्वेन विश्वस्य सर्वेभ्यः शीर्ष-दलेभ्यः केवलं चॅम्पियनशिप-ट्रॉफी-इत्यस्य "विश्वस्य सर्वोत्तमस्य प्रबल" उपाधि । अस्मिन् वर्षे एव स्थापितः चतुर्थः प्रमुखः विभागः इति नाम्ना वीसीटी सीएन इत्यस्य चत्वारि कोटा अपि सन्ति ईडीजी, एफपीएक्स, टीई, बीएलजी च विभागस्य गौरवस्य रक्षणार्थं सीएन लीग् इत्यस्य प्रतिनिधित्वं करिष्यन्ति।



पूर्वं बहवः जनाः मन्यन्ते स्म यत् चीनदेशे FPS ई-क्रीडापरियोजनानां जीवितुं स्थानं नास्ति, विशेषतः मुख्यधारायां FPS-क्रीडासु ये विश्वे अत्यन्तं प्रतिस्पर्धां कुर्वन्ति, लोकप्रियाः च सन्ति चीनदेशे एशियायां अपि अत्यल्पाः एव दलाः आसन् ये शक्नुवन्ति स्म प्रतिस्पर्धात्मकः भवतु । परन्तु प्रथमं कोरियादेशस्य GEN इति दलं अन्तिममास्टर्स्-क्रीडायां विजयं प्राप्तवान्, अस्य चॅम्पियनशिपस्य CN विभागस्य दलाः अपि प्रेक्षकाणां कृते आश्चर्यं जनयन्ति स्म ।



यद्यपि समूहचरणस्य प्रथमपरिक्रमस्य प्रथमदिनद्वयस्य अनन्तरं सीएनलीग्-दलद्वयं FPX, BLG च विजयं प्राप्तुं असफलौ, तथापि तदनन्तरं प्रकटितौ TE, EDG च प्रेक्षकाणां कृते क्रमेण आश्चर्यं आनयत् प्रथमं टीई इत्यनेन ईएमईए इन्टरनेशनल् लीग् इत्यस्य द्वितीयबीजं वीआईटी इत्येतत् व्यथितं, समूहचरणस्य प्रथमपरिक्रमस्य अन्तिमदिने अपि ईडीजी इत्यनेन एफयूटी इत्यस्य पराजयः अपि कृतः ।



सम्प्रति सीएनलीगस्य चतुर्णां दलानाम् मध्ये द्वौ उपरितनकोष्ठकं प्रति गतवन्तौ, समूहे प्रथमबीजस्य कृते स्पर्धां कर्तुं च उत्तमः सम्भावना अस्ति FPX तथा BLG इत्येतयोः कृते अद्यापि समायोजनस्य स्थानं वर्तते, ते हारितसमूहे द्वितीयबीजस्य कृते स्पर्धां कर्तुं प्रयतितुं शक्नुवन्ति। परन्तु समूहचरणस्य प्रथमपरिक्रमस्य प्रदर्शनात् न्याय्यं चेत् सीएनलीग-दलस्य प्रदर्शनं जनान् आश्चर्यचकितं कर्तुं पर्याप्तं जातम्, अपि च वयं तेषां पश्चात्-क्रीडाणां कृते अपि पश्चातापं विना तेषां शैलीं च दर्शयन्तः प्रतीक्षामहे |.



अस्य विषये नेटिजनाः किं चिन्तयन्ति ? अधोलिखिते टिप्पणीक्षेत्रे सन्देशं त्यक्त्वा स्वविचारं साझां कर्तुं स्वागतम्।