समाचारं

१८ नवीनं उज्ज्वलं च परिदृश्यतैलचित्रं, वर्णाः एतावन्तः समृद्धाः सन्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तैलचित्रस्य जगत् अनुसृत्य प्रथमं पठितुं तारारूपेण स्थापयन्तु


पेड्रो रोल्डन मोलिना

पेड्रो रोल्डन मोलिना

स्पेनिश चित्रकार, (१९५४-) २.

— कलायुहुआ— २.



पेड्रो रोल्डन मोलिना (पेड्रो रोल्डन् मोलिना) एकः प्रसिद्धः स्पेन्-देशस्य समकालीन-कलाकारः अस्ति, यस्य जन्म १९५४ तमे वर्षे अक्टोबर्-मासस्य २७ दिनाङ्के लुटे (कोर्डोबा)-नगरे अभवत् । सः अल्गिस् ग्रिश्केविसियस्, रेमण्ड् ब्रोस्सो, रसेल् लेविन्, पावेल् कोरुथ् इत्यादीनां कलाकारानां समकालीनः अस्ति ।


रोल्डन् मोलिना बाल्यकालात् एव चित्रकलायां अध्ययनं कृतवान्, ८ वर्षे राष्ट्रियबालचित्रकलापुरस्कारं च प्राप्तवान् । बार्सिलोनानगरे सः स्वस्य अध्ययनं निरन्तरं कृत्वा आधुनिकतावादस्य प्रभाववादस्य च प्रभावेण विशेषतया च कातालानदेशस्य आलंकारिककलाकारेन गोन्जालेज् कार्बोनेल् इत्यनेन प्रभावितः स्वस्य कलात्मकवृत्तिम् आरब्धवान्


रोल्डन् मोलिना इत्यस्य सृजनात्मकप्रेरणा मुख्यतया १९७० तमे दशके एव प्राप्यते । तस्य कृतीनां तेजः, वर्णस्य अद्वितीयप्रयोगः च प्रसिद्धाः सन्ति, तेषां अलङ्कारिकरचनासु स्वप्नसदृशानि बिम्बानि निर्मान्ति । रोल्डन् मोलिना इत्यस्य चित्रेषु परिकथावातावरणेन परिपूर्णं जगत् चित्रितम् अस्ति, तस्य सुकुमारं ब्रशकार्यं, उष्णवर्णाः च जनाः स्वप्नसदृशे वातावरणे सन्ति इव अनुभूयन्ते।


तस्य चित्रशैली आधुनिकतावादस्य प्रभाववादस्य च तत्त्वानां संयोजनेन स्वस्य अद्वितीयं कलात्मकभाषां निर्माति, वर्णानाम् उपयोगेन जगत् तस्य दृष्टौ प्रतिपादयितुं स्वप्नसदृशं वातावरणं च निर्माति तस्य कृतीषु प्रायः बिन्दुयुक्ताः कामुक-ब्रश-प्रहाराः, वास्तविकतायाः आत्म-भावनायाश्च दृढं नियन्त्रणं च दृश्यते, येन तस्य चित्रेषु स्पेन्-देशस्य परिदृश्यं अद्वितीयं भवति


केचन जनाः वदन्ति यत् सः जादू कर्तुं वर्णानाम् उपयोगं करोति तस्य चित्राणि स्वप्नात् निष्कासितानि इव सन्ति, सर्वाणि वर्णाः प्रक्षेप्य चित्रेषु काव्यं भवति। सः भिन्नरूपेण विषयान् पश्यति। अद्य सः ग्रेनाडानगरे निवसति ।


चित्रकलायां अनेके पुरस्काराः प्राप्ताः, तेषु राष्ट्रियबालपुरस्कारः (१९६३), सियुडाड कॉर्नेला इत्यस्य प्रथमपुरस्कारः, फिगुएरास् इत्यस्य प्रथमपुरस्कारः, सांता कोलोमा डी गेमेनेट् पुरस्कारः, अन्तर्राष्ट्रीयचित्रकलाप्रतियोगितायां टोस्सा डी मारविशेषपुरस्कारः, the Painting Prize at the Bco in Vizcay, the 1st Painting Prize of the Municipality of Suria, the 1st Painting Prize at the Club Nautico Cambrils and the Painting Prize of Sant Joan de la Avades, अन्येषां मध्ये, येन सः निरन्तरं सुधारं कृत्वा एकः कलाजगति सुप्रसिद्धः कलाकारः।


तस्य कृतयः न केवलं स्पेनदेशस्य अन्तः एव मान्यतां प्राप्नुवन्ति, अपितु संयुक्तराज्यसंस्थायां मध्ययुरोपे च प्रदर्शिताः सन्ति, यत्र ते निजीसंस्थागतसङ्ग्रहस्य भागः भवन्ति सम्प्रति सः ग्रेनाडानगरे निवसति, कलात्मकाभ्यासं च निरन्तरं कुर्वन् अस्ति ।










स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति