समाचारं

रॉबर्ट ब्रैकमैन |

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तैलचित्रस्य जगत् अनुसृत्य प्रथमं पठितुं तारारूपेण स्थापयन्तु


राबर्ट् ब्रैकमैन्

राबर्ट् ब्रैकमैन्

यूक्रेनी-अमेरिकन चित्रकार

— कलायुहुआ— २.



राबर्ट् ब्रैकमैन् रोबर्ट् ब्रैकमैन् (१८९८-१९८०) युक्रेन-अमेरिका-देशस्य कलाकारः, शिक्षकः च आसीत्, यः यथार्थशैल्या बृहत्-परिमाणेन आकृतिचित्रैः, चित्रैः, स्थिरजीवनैः च प्रसिद्धः आसीत् सः १८९८ तमे वर्षे सेप्टेम्बर्-मासस्य २५ दिनाङ्के ओडेस्सा-नगरे (अधुना युक्रेन-नगरे) जन्म प्राप्नोत् ।


१९०८ तमे वर्षे अमेरिकादेशम् आगतः । कलाशिक्षायाः दृष्ट्या ब्रैकमैन् १९१९ तः १९२१ पर्यन्तं नेशनल् एकेडमी आफ् डिजाईन् तथा सैन्फ्रांसिस्कोनगरस्य फेरेल् स्कूल् इत्यत्र अध्ययनं कृतवान्, न्यूयॉर्कनगरे रोबर्ट् हेन्री, जार्ज बेलोस् इत्येतयोः सह अध्ययनं कृतवान् २० शताब्द्याः आरम्भे सः अमेरिकनकलाजगति महत्त्वपूर्णः व्यक्तिः अभवत् ।


ब्रैकमैन् न केवलं सफलः चित्रकारः अपितु आदरणीयः शिक्षकः अपि आसीत् । सः कनेक्टिकट्-देशस्य मिडिल्टाउन-नगरस्य मेडाविस्क्-कलाविद्यालये चित्रकला-शिक्षणं कृतवान्, न्यूयॉर्क-नगरस्य आर्ट्-स्टूडेंट्स्-लीग्-इत्यत्र, सिल्वरमाइन्-आर्ट्-इस्टिट्यूट्-इत्यत्र च अध्यापितवान् । अनेके प्रसिद्धाः कलाकाराः तस्य छात्राः आसन् ।


चित्रकारत्वेन सः जॉन् डी. रॉकफेलर जूनियर, चार्ल्स लिण्ड्बर्ग्, जॉन् फोस्टर डलेस् इत्यादीनां अनेकेषां प्रसिद्धानां चित्राणि, वायुसेना-अकादमी-विदेशविभागेन च आज्ञापितानि चित्राणि अपि चित्रितवान् १९४८ तमे वर्षे निर्मितस्य पोर्ट्रेट् आफ् जीन् इति चलच्चित्रस्य प्रोपरूपेण अभिनेत्री जेनिफर जोन्स् इत्यस्याः चित्रमपि चित्रितवान्, यस्मिन् एबेन् एडम्स् (जोसेफ् कॉटन) इति पात्रस्य चित्रस्य प्रतिनिधित्वं कृतम्


ब्रैकमैनस्य कार्यं पारम्परिकयथार्थवादस्य आधारेण वर्णस्य प्रकाशस्य च प्रभाववादी दृष्टिकोणेन सह अस्ति । तस्य चित्राणि सुकुमारब्रशकार्यं यथार्थव्यञ्जनं च कृत्वा प्रशंसन्ति । सः स्थिरजीवनस्य, परिदृश्यचित्रस्य च विशेषज्ञः अस्ति, तस्य कृतीः च सजीववर्णैः, प्रकाशस्य अद्वितीयचिकित्साभिः च परिपूर्णाः सन्ति ।


रोबर्ट् ब्रैकमैनस्य कला अनेकेषु प्रदर्शनीषु प्रदर्शिता अस्ति, यथा युनाइटेड् आर्टिस्ट्स्, पेन्सिल्वेनिया एकेडमी आफ् द फाइन आर्ट्स्, अमेरिकन् सोसाइटी आफ् आर्टिस्ट्स् इत्यादयः तस्य कृतीः बहुषु कलासङ्ग्रहालयेषु निजसङ्ग्रहेषु च समाविष्टाः सन्ति, यथा रोड्-द्वीपस्य डिजाइन-विद्यालयः, ब्रुकलिन्-सङ्ग्रहालयः, न्यू-लण्डन्-समुदाय-महाविद्यालयः, होनोलुलु-कला-संस्थानः, न्यूजर्सी-नगरस्य नेवार्क-सङ्ग्रहालयः, अटलाण्टा-नगरस्य उच्चसङ्ग्रहालयः च इत्यादयः


रोबर्ट् ब्रैक्मैन् १९८० तमे वर्षे जुलैमासस्य १६ दिनाङ्के कनेक्टिकट्-देशस्य न्यू-लण्डन्-नगरे मृतः । अद्यत्वे अपि तस्य कलात्मकवृत्तिः, कृतयः च प्रशंसिताः, अध्ययनं च कुर्वन्ति ।









स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति