समाचारं

मैरी जेन क्रॉस |

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तैलचित्रस्य जगत् अनुसृत्य प्रथमं पठितुं तारारूपेण स्थापयन्तु


मैरी जेन् क्रॉस्

मैरी जने क्रॉस

अमेरिकन चित्रकार, (१९५१-) २.

— कलायुहुआ— २.



मैरी जने क्रॉस (मैरी जेन् क्रॉस्, १९५१-), अमेरिकनः २१ शताब्द्याः यथार्थवादी कलाकारः । सा न्यू हैम्पशायर-नगरस्य न्यूपोर्ट्-नगरे स्वपत्न्या मार्क-क्रॉस्-इत्यनेन सह निवसति ।


मैरी जेन् इत्यस्याः कलाकारत्वेन यात्रा ८ वर्षे गम्भीरतापूर्वकं आरब्धा, सुन्दरवस्तूनि निर्मातुं तस्याः इच्छायाः कारणात् । सा १९७०-१९७३ यावत् म्यासाचुसेट्स्-राज्यस्य वॉर्सेस्टर्-नगरस्य वॉर्सेस्टर्-सङ्ग्रहालय-कलाविद्यालये अध्ययनं कृतवती, यत्र सा संग्रहालयानाम्, दीर्घाणां, जीवनवृत्तीनां, चित्रकला-कथनस्य, चित्रकलाद्वारा कथाकथनस्य च क्षुधां आरब्धवती


१९७० तमे दशके अभिव्यक्तिवादः शैक्षणिककौशलस्य आग्रहं न पूरयति इति मैरी जेन् इत्यनेन ज्ञातम् । अतः स्नातकपदवीं प्राप्तस्य शीघ्रमेव सा फ्रेंच-शैक्षणिकचित्रकारानाम्, पूर्व-राफेलाइट्-जनानाम् आदर्शरूपेण स्वस्य, अनेकेषां छात्राणां च कृते पाठ्यक्रमं विकसितवती । अन्ये कलाकाराः कथं प्रशिक्षिताः इति अध्ययनेन तस्याः स्वस्वरं अन्वेष्टुं साहसं जातम् ।


सा डैनियल ग्रीन इत्यनेन सह कार्यशालासु भागं गृहीतवती तदनन्तरं आर्ट स्टूडेंट्स् लीग् इत्यत्र विन्सेन्ट् डुमण्ड् इत्यस्य छात्रेन फ्रान् होयट् इत्यनेन सह १५ वर्षाणि यावत् वायुमण्डलीयवर्णसंसाधनस्य अध्ययनं कृतवती जेरोम, बौगुएरो, लेफेवरे, प्री-राफेलाइट्, जुल्स बास्टियन ले पेज, मैरी कैसैट्, लॉर्ड लीटन च स्वस्य रोमान्टिक-भव्य-विषयान् मॉडलान् च त्यक्त्वा मनोरञ्जकरीत्या कथाः कथयितुं शानदार-तकनीकी-क्षमताम् अपि त्यक्त्वा, एताः "प्रेरणा:" आकर्षयन्ति एव तस्याः कार्यं च मूर्तरूपं ददाति।


मैरी इत्यस्याः कार्ये सौन्दर्यस्य मूर्तरूपं भावात्मकं आत्मीयं च आदरपूर्णं स्तरं भवति, यत्र महिलाः तस्याः मुख्यविषयाः सन्ति । तस्याः अङ्गुलयोः अधः आदर्शानां आत्मानः, आत्मानः च परिपालिताः आसन् । एतत् अक्षरशः गृहीतम् यतः कलाकारः तीव्रकम्पनं प्राप्नोत् यत् सः रङ्गमूषकस्य उपयोगं कर्तुं न शक्नोति स्म, केवलं अङ्गुलीभिः एव चित्रं कर्तुं शक्नोति स्म कलाकारस्य कार्यक्षेत्रं न समाप्तम् आसीत्, परन्तु सः एकं वृत्तचित्रं निर्मातुं धैर्यं कृतवान् यस्य निर्माणार्थं १८ मासाः यावत् समयः अभवत् ।


सर्वोत्तमरूपेण मैरी जेन् कुशलतया काव्यस्य संयोजनं पात्राणां ललितव्यवहारेन सह करोति, यथा पूर्व-राफेलाइट् चित्रकारानाम् कथाकथनक्षमता तस्याः व्यक्तिगतदृष्टौ चित्राणां अर्धं चित्रं त्रीणि जीवनानि यावत् चित्रयितुं इच्छा सा प्रजापतिस्य अनादित्वं सर्वाधिकं अनुकूलसंभावना इति ज्ञातुं प्रेरितवती

भक्त्या प्रार्थनां कुर्वती स्त्रियाः, शान्तदृश्यं, शान्तं मौनं च सर्वं शेषात् आगन्तुं यत् तस्याः शारीरिकरूपेण अनुपलब्धम् अस्ति। स्पष्टं यत् तस्याः आन्तरिकशान्तिः एकः आरामदायकः विषयः अभवत्, यस्य अस्माकं व्यस्तसंस्कृतौ दृश्यविरामरूपेण महती शक्तिः अस्ति।


मैरी जेन् स्वकार्यस्य विषये अवदत् यत् "सदैव शिक्षणं, कदापि न प्राप्य, मां, एकं ब्रूडिंग चित्रकारं, सदैव अग्रिमस्य कोमलकार्यस्य चित्रणं कर्तुं आकांक्षिणं करोति...ततः, ईश्वरस्य अनुग्रहेण, अग्रिमं चित्रं आकर्षयतु।











स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति