समाचारं

चीनीसेनायाः स्काउट्-सैनिकाः समाक्षीय-स्कल्-मिनी-बम्ब-प्रहारकान् स्थापयितुं आरब्धवन्तः किं किमपि लाभाः सन्ति?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतन-चीन-विदेशीय-संयुक्त-अभ्यासेषु अस्माकं सैन्यं वस्तुतः "अल्पज्ञातस्य" लघु-घरेलु-उत्पादितस्य एकीकृत-निगरानी-युद्ध-ड्रोन्-इत्यस्य परीक्षणं कर्तुं आरब्धवान् यत् एकस्मिन् समये ६ ग्रेनेड्-पातनं कर्तुं शक्नोति, अपि च विदेशीय-सैनिकैः उपयोगाय विदेशेषु अपि आनीतम् |. इदं यूएवी अस्माकं सामान्यबहु-रोटर-यूएवी-इत्येतत् भिन्नम् अस्ति तस्य स्थाने, इदं समाक्षीय-स्कूल-वायुगतिकी-विन्यासं स्वीकुर्वति, परन्तु इदं 6 ग्रेनेड्-इत्येतत् वहितुं शक्नोति ।

एतेन एकः प्रश्नः आगच्छति यत् चीनस्य सैन्यं किमर्थं समाक्षीयं स्कुल्स् मिनी बम्बर् स्थापयति ? अस्माकं सामान्यबहुरोटर-ड्रोन्-विमानानाम् अपेक्षया के लाभाः सन्ति ?

एषः विवादः वस्तुतः हेलिकॉप्टरविकासस्य इतिहासे विद्यमानः अस्ति रूसस्य का-५२ श्रृङ्खला समाक्षीयप्रोपेलरहेलिकॉप्टरस्य प्रतिनिधिः इति मन्यते, परन्तु अमेरिकीसैन्येन अद्यापि एकप्रोपेलरसमाधानं चितम् अत्र विवादः अस्ति यत् समाक्षीयप्रोपेलरस्य महत्त्वम् अस्ति हेलिकॉप्टर्-इत्यस्य उपयोगस्य लाभः, हानिः च भवति । समाक्षीयस्कल् हेलिकॉप्टरे समानव्यासयुक्तयोः समाक्षीयप्रोपेलरयोः उपयोगं कुर्वन्ति, येन पुच्छरोटरः समाप्तः भवति तथा च वायुना उत्थापनं स्थिरतां च निर्वाहयितुं विपरीतदिशि परिभ्रमणार्थं द्वयोः रोटरयोः उपयोगः भवति यतः पुच्छरोटरः नास्ति, अतः समाक्षीय-द्वय-रोटर-हेलिकॉप्टरस्य मण्डनदक्षता अधिका भवति, यत् रूसी-आँकडानां अनुसारं १७% तः ३०% पर्यन्तं अधिका भवति समाक्षीय-द्वि-रोटर-हेलिकॉप्टरस्य द्वितीयः लाभः अस्ति यत् एतत् तुल्यकालिकरूपेण लघु भवति, तस्य दीर्घकालीन-आकारः च एक-रोटर-हेलिकॉप्टरस्य ६०% एव भवति सान्द्रसंरचनात्मकभारस्य भारस्य च कारणात् अस्य हेलिकॉप्टरस्य त्वरणप्रदर्शनं उत्तमं च उत्कृष्टं उच्चगतिविमानलक्षणं च अस्ति

परन्तु अमेरिकादेशे एतस्याः पद्धतेः उपयोगः न भवति इति कारणं अस्ति यत् समाक्षीयहेलिकॉप्टरेषु जटिलयान्त्रिकसंरचना, उच्चपरिचालनक्षमतायां प्रोपेलरप्रहारस्य गुप्तसंकटाः, अधिकधडः, उच्चव्ययः च इत्यादीनां समस्यानां श्रृङ्खला भवति

अतः चीनीयसेनायाः विशेषसञ्चालनदलेन किमर्थं समाक्षीयस्कूल्स् मिनी बम्बर् इत्यस्य चयनं कृतम्? अत्यन्तं महत्त्वपूर्णं कारणं अस्ति यत् चीनदेशे वर्तमानकाले सुसज्जितानां ड्रोन्-यानानां प्रकारः सर्वे मोटरैः नियन्त्रिताः भवन्ति, येन मौलिकरूपेण समाक्षीय-द्वि-प्रोपेलर-विमानानाम् सर्वाणि दोषाणि यथा तेषां जटिलसंरचना, उच्चव्ययः, प्रोपेलर-प्रहारस्य गुप्त-खतराः च समाधानं भवति तस्मिन् एव काले अस्य लाभस्य श्रृङ्खला अपि अस्ति यथा लघु आकारः, वहनार्थं सुलभः, दृढभारक्षमता, लचीला उपयोगः, उत्तमं मौनप्रदर्शनं, न्यूनव्ययः च बृहत्-परिमाणस्य निगरानीय-युद्ध-ड्रोन्-इत्यस्य तुलने वा सस्ते बहु-रोटर-ड्रोन्-इत्यस्य तुलने वा, समाक्षीय-स्कल्-ड्रोन्-इत्यस्य निम्नलिखित-लाभाः सन्ति ।

१. तार्किकरूपेण एतादृशस्य विशालस्य ड्रोन्-इत्यस्य ६ ग्रेनेड्-वाहनं दीर्घकालीन-क्रूजिंग्-मिशनं च कर्तुं असम्भवम्, परन्तु समाक्षीय-स्कल्-समाधानेन सम्भवम्

2. विभिन्नेषु उड्डयनस्थितौ उच्च-सटीक-सन्तुलन-नियन्त्रणं प्राप्तुं स्थिरतां च निर्वाहयितुं शक्यते । मोटरड्राइव् समाधानं प्रोपेलरस्य सटीकनियन्त्रणं अधिकतया प्राप्तुं शक्नोति तथा च प्रबलवायुना अनुकूलतां प्राप्तुं तस्य क्षमता अत्यन्तं प्रबलं भवति ।

3. न्यूनकोलाहलः ऊर्जाबचना च यदा पेलोड् समानः भवति तदा समाक्षीयस्कल् यूएवी इत्यस्य रोटरवेगः न्यूनः भवति, कोलाहलः लघुः भवति, तस्य अन्वेषणं च कठिनतरं भवति अस्य पिच एण्ड् रोल् नियन्त्रणे मुख्यरोटरत्वरणस्य मन्दीकरणस्य च आवश्यकता नास्ति, अतः ऊर्जायाः उपयोगः अधिकदक्षः भवति ।

सामान्यतया चीनस्य मानवरहितयुद्धसेनानां उदयेन सह समाक्षीयस्कूलस्य वायुगतिकीविन्यासः अवश्यमेव तस्य प्राकृतिकलाभानां कारणात् प्रकाशयिष्यति भविष्ये प्रासंगिकनिर्मातारः भूकवचसेनाभिः सह सहकार्यं कृत्वा टोही, प्रहारः, अग्निप्रहारप्रभावमूल्यांकनम् इत्यादीनां युद्धकार्यस्य श्रृङ्खलां कर्तुं बृहत्तराणि समाक्षीयस्कल् यूएवी-विमानानि प्रक्षेपयितुं शक्नुवन्ति बहु-रोटर-ड्रोन्-इत्यस्य तुलने एतादृशस्य यूएवी-इत्यस्य महत्त्वपूर्णः दोषः अस्ति यत् व्ययः महत्तरः भवितुम् अर्हति, परन्तु यावत् उपकरणस्य परिमाणं पर्याप्तं विशालं भवति तावत् यावत् तस्य व्यय-प्रभावशीलता अद्यापि अतीव आकर्षकः भवति चीनस्य यूएवी-प्रौद्योगिक्याः समृद्धिः आवश्यकी अस्ति, तस्मात् पीएलए-सङ्घस्य कार्याणि मानवरहित-सञ्चालनानि प्रति धक्कायन्ते ।