समाचारं

युक्रेनदेशेन एफ-१६ युद्धविमानानाम् प्रथमसमूहः प्राप्तः इति घोषणा कृता, ज़ेलेन्स्की: युक्रेनसेनायाः गर्वः

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] अमेरिकी "वाशिंग्टन पोस्ट्" इत्यस्य प्रतिवेदनानुसारं अगस्तमासस्य ४ दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन तस्मिन् दिने घोषितं यत् पाश्चात्यदेशैः प्रदत्ताः एफ-१६ युद्धविमानाः युक्रेनदेशे आगत्य तेषां प्रयोगे स्थापिताः। परन्तु सः इदमपि स्वीकृतवान् यत् युक्रेनदेशे एफ-१६ युद्धविमानानाम् संख्या सीमितं भवति, पश्चिमे प्रशिक्षितानां युक्रेनदेशस्य विमानचालकानाम् संख्या अद्यापि अपर्याप्तम् इति

युक्रेनदेशस्य वायुसेनास्थानके ज़ेलेन्स्की उक्तवान् यत् - "एफ-१६ युद्धविमानानि युक्रेनदेशे आगतानि, वयं च तत् कृतवन्तः। अहं अस्माकं सैनिकानाम् विषये गर्वितः अस्मि, ते एतेषु निपुणाः अभवन्।"योद्धा , अस्माकं देशस्य कृते तान् उपयोक्तुं आरभत। " " .

ज़ेलेन्स्की इत्यनेन एतत् "युक्रेन-वायुसेनायाः विकासस्य नूतनः चरणः" इति वर्णितम् यत् यूक्रेन-देशेन सैन्यस्य कृते पाश्चात्य-विमान-युद्ध-मानकेषु संक्रमणं कर्तुं बहु कार्यं कृतम् अस्ति अद्यापि वयं तत् साधयामः।

परन्तु ज़ेलेन्स्की इत्यनेन एतदपि स्वीकृतं यत् युक्रेनदेशे एफ-१६ युद्धविमानानाम् अत्यन्तं सीमितसंख्या प्राप्ता अस्ति, पाश्चात्यप्रशिक्षणं प्राप्तानां युक्रेनदेशस्य विमानचालकानाम् संख्या अद्यापि अपर्याप्तं वर्तते, युक्रेनदेशस्य मित्रराष्ट्रेभ्यः पायलट्-इञ्जिनीयरिङ्ग-दल-प्रशिक्षणकार्यक्रमस्य विस्तारस्य उपायाः अन्वेष्टव्याः सन्ति सः प्रकटितवान् यत् युक्रेनदेशस्य बहवः विमानचालकाः प्रशिक्षणं प्राप्नुवन्ति तथा च भविष्ये कीव-देशे अधिकानि एफ-१६-युद्धविमानानि प्राप्स्यति इति अपेक्षा अस्ति।

युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन उक्तं यत् एफ-१६ युद्धविमानाः "युक्रेन-सैनिकानाम् प्राणान् रक्षितुं" साहाय्यं करिष्यन्ति "एतस्य अर्थः अस्ति यत् अधिकानि शत्रुसैनिकाः नष्टाः भविष्यन्ति, युक्रेन-देशस्य आक्रमणार्थं च अधिकानि क्षेपणास्त्राणि विमानानि च उपयुज्यन्ते नगराणि।" निपातिताः भविष्यन्ति।"

ज़ेलेन्स्की इत्यनेन स्वभाषणे युक्रेनदेशेन प्राप्तानां एफ-१६ युद्धविमानानाम् संख्या न प्रकाशिता, न च के देशाः युद्धविमानानि प्रदत्तवन्तः इति न प्रकाशितवान् रायटर्-पत्रिकायाः ​​कृते अवलोकितं यत् भाषणस्थले एफ-१६-युद्धविमानद्वयं आधारस्य उभयतः निरुद्धम् आसीत्, अन्ये च युद्धविमानद्वयं वायुतले उड्डीयमानौ आस्ताम्

नाटो-सदस्याः बेल्जियम-डेन्मार्क-नॉर्वे-देशाः, नेदरलैण्ड्-देशाः च सर्वे युक्रेन-देशाय युद्धविमानानि प्रदातुं प्रतिज्ञां कृतवन्तः । वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​सूचितं यत् युक्रेन-देशस्य अधिकारिणः अस्मिन् वर्षे कीव-देशे कियन्तः युद्धविमानाः प्राप्स्यन्ति इति वक्तुं न अस्वीकृतवन्तः, परन्तु एषा संख्या २० अधिका भविष्यति इति अपेक्षा नास्ति यतो हि युक्रेनदेशे प्रायः अतिरिक्तविमानचालकाः नास्ति तथा च प्रशिक्षणकार्यक्रमे स्थानानां संख्या सीमितं भवति, अतः अस्मिन् ग्रीष्मकाले केवलं षट् युक्रेनदेशस्य विमानचालकाः एव प्रशिक्षणं सम्पन्नं कर्तुं शक्नुवन्ति।

युक्रेन-पाश्चात्य-अधिकारिणः अवदन् यत् एफ-१६-युद्धविमानानाम् प्रथमः समूहः युक्रेनस्य वायुरक्षाक्षमतां वर्धयितुं शक्नोति तथा च युक्रेन-सेनायाः रूसी-क्षेपणास्त्र-ड्रोन्-विमानानाम् अवरोधने साहाय्यं कर्तुं शक्नोति। परन्तु अधिकारिणः इदमपि स्वीकुर्वन्ति यत् युक्रेनदेशेन एफ-१६ विमानाः अत्यल्पाः, रूसीवायुरक्षाप्रणालीः च अत्यधिकाः प्राप्यन्ते ये तान् निपातयितुं शक्नुवन्ति, अतः युद्धविमानाः अग्रपङ्क्तौ समीपं गन्तुं असम्भाव्यम्।

पाश्चात्त्यदेशैः युक्रेनदेशाय एफ-१६ युद्धविमानं प्रदातुं प्रतिक्रियारूपेण रूसीराष्ट्रपतिस्य प्रेससचिवः पेस्कोवः पूर्वं उक्तवान् यत् एतत् कदमः अग्रपङ्क्तौ स्थितिं परिवर्तयितुं न शक्नोति "एकदा एतानि विमानानि प्रकटितानि चेत् तेषां संख्या क्रमेण न्यूनीभवति, तेषां गोलिकापातः अपि भविष्यति" इति down and destroyed. एते विमानाः प्रसवस्य अग्रपङ्क्तौ स्थितौ महत्त्वपूर्णः प्रभावः न भविष्यति।"

रूसस्य उपविदेशमन्त्री रियाब्कोवः अपि प्रथमदिने रूसीमाध्यमेभ्यः अवदत् यत् पाश्चात्यसाधनाः रूसस्य "विशेषसैन्यकार्यक्रमस्य" लक्ष्यं प्राप्तुं न निवारयितुं शक्नुवन्ति तथा च "युद्धस्य स्थितिं विपर्ययितुं तेषां कृते स्थितिं अनुकूलं कर्तुं च तेषां कोऽपि उपायः नास्ति" इति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।