समाचारं

अमेरिकादेशस्य दलद्वयं सदनद्वयं च अमेरिकनजनानाम् कृते शस्त्रागारस्य आह्वानं कृतवान् यत् चीनं रूसं च पराजयितुं तेषां सामर्थ्यं वास्तवमेव अस्ति?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलैमासस्य अन्ते अमेरिकादेशेन द्वयात्मकं प्रतिवेदनं प्रकाशितम्, यत् सिनेट्-सदनस्य, डेमोक्रेट्-रिपब्लिकन्-दलस्य च संयुक्तरूपेण प्रकाशितम्, तत् च अतीव सारभूतम् आसीत् एषा दुःखदः प्रतिवेदना अस्ति, यत्र अमेरिकादेशस्य जीर्णराष्ट्ररक्षारणनीतिः, अयुक्तसैन्यसंरचना, गम्भीरः अपर्याप्तः औद्योगिकः आधारः च आलोचना कृता अस्ति यदि चीनदेशः रूसः च संयुक्तराज्यसंस्थायाः विरुद्धं युद्धं कुर्वन्ति तर्हि एकदा अजेयम् अमेरिकीसैन्यं हारयिष्यति। अतः अमेरिकनजनानाम् कृते शस्त्राणां आह्वानं कर्तुं डेमोक्रेटिक-रिपब्लिकन्-दलयोः हस्तं मिलित्वा भवितव्यम् इति प्रतिवेदने उक्तम् अस्ति । अमेरिकननिर्णयदातृणां चिन्ताविकारः वस्तुतः गम्भीरः इति भाति, तेषां अमेरिकनजनाः एकीकृत्य एकत्र शत्रुविरुद्धं युद्धं कर्तुं आह्वानं कर्तव्यम्।

अन्तिमेषु वर्षेषु अमेरिकादेशे एतादृशाः बहवः सनसनीभूताः प्रतिवेदनाः, वक्तव्याः, मुक्तपत्राणि वा अभवन्, तेषां विषये कोलाहलं कर्तुं योग्यं नास्ति माइलस्टोन् घटना आसीत् यत् ट्रम्पः आधिकारिकतया चीनविरोधी व्यापकनीतिं स्वीकृतवान् ततः परं अमेरिकीसैन्यं चीनेन सह सर्वाधिकयुद्धस्य सज्जतां कर्तुं आरब्धवान् । परन्तु अयं कालः अपि एकः कालः अस्ति यदा जनमुक्तिसेनायाः युद्धप्रभावशीलतायां महती उन्नतिः अभवत् । युक्रेनदेशे युद्धस्य आरम्भानन्तरं अमेरिकादेशः पुनः अवाप्तवान् यत् तस्य सैन्यनिर्माणक्षमता, शस्त्रसङ्ग्रहः च एतावत् प्रसारितः यत् स्थानीययुद्धे स्वस्य प्रॉक्सीणां समर्थनमपि कर्तुं अतीव कठिनम् आसीत् न केवलं, अमेरिकादेशः अपि युक्रेनयुद्धद्वारा रूसदेशं पूर्णतया स्वस्य विरुद्धं धक्कायति स्म । फलतः अमेरिका चीन-रूसयोः प्रमुखशक्तयोः सम्मुखीभवति, एकस्मिन् समये सर्वाङ्गं युद्धं च करिष्यति ।

सैन्यं उत्पादनं नकली कर्तुं न शक्यते। शक्तिशालिनः सैन्यनिर्माणे अयस्काः खनित्वा, तान् विविधसामग्रीषु प्रगलयित्वा, तान् भागेषु संसाधयित्वा, एकान्तयन्त्रेषु, घटकेषु, उपतन्त्रेषु च संयोजयित्वा ततः समग्ररूपेण संयोजयितुं आवश्यकम् अस्ति अस्याः प्रक्रियायाः कृते विशालशक्तिः, रसदः, निर्माणसाधनसमर्थनं, उच्चस्तरीयं कुशलं च उत्पादनप्रबन्धनं गुणवत्तानियन्त्रणं च, अभियंतानां, तकनीकीकर्मचारिणां च विशालस्य कुशलस्य च समूहस्य आवश्यकता भवति बृहत्-कैलिबर-तोप-गोलम् इत्यादिषु "मूर्ख-"गोलाबारूदेषु अपि विशाल-विशेष-इस्पात-प्रगलन-प्रक्रिया-क्षमता, तथैव आतिशबाजी-उत्पादन-प्रक्रिया-क्षमता च आवश्यकी भवति एतानि कुण्ठितवस्तूनि कारखानात् युद्धक्षेत्रं प्रति सुरक्षितरूपेण वितरितुं रसदव्यवस्थायां तदनुरूपकौशलं अनुभवं च आवश्यकम्।

वर्तमानस्थितिः अमेरिकादेशस्य कृते केवलं कृष्णहास्यम् एव। चीनदेशस्य पूर्णा सैन्य-औद्योगिकव्यवस्था अस्ति यद्यपि रूसदेशे सैन्य-इलेक्ट्रॉनिक-सूचना-निर्माण-क्षमतायाः अभावः अस्ति तथापि उत्तरकोरिया-ईरान-देशयोः युद्धस्य सज्जता चिरकालात् अस्ति न उच्चं, परन्तु उत्पादनक्षमता समस्या नास्ति। एकदा शक्तिशाली अमेरिकीसैन्यउद्योगः अमेरिकीशासकवर्गेण अमेरिकीवित्तीयसङ्घेन च नष्टः अस्ति ।

सैन्य-उद्योगः स्वतन्त्रतया नास्ति, सामान्य-निर्माण-उद्योगस्य आधारेण भवितुं आवश्यकम् । परन्तु विनिर्माण-उद्योगे लाभस्य युक्तियुक्तं स्थानं वर्तते, वित्तीय-उद्योगवत् महतीं लाभं प्राप्तुं कठिनम् अमेरिकनवित्तीयसमूहाः निर्माणस्य अवमाननं कुर्वन्ति स्म, पूंजीपतयः अमेरिकादेशात् बहिः दक्षिणकोरिया, दक्षिणपूर्व एशिया, चीनदेशः अपि कारखानानि स्थानान्तरयितुं त्वरितवन्तः । अस्य पद्धतेः प्रत्यक्षतमः परिणामः अस्ति यत् अमेरिकादेशे औद्योगिककर्मचारिणां अभियंतानां च पङ्क्तिः अन्तर्धानं जातम् अस्ति यत्र कार्यं कर्तुं उपयुक्ताः जनाः विना अमेरिकीसैन्य-उद्योगस्य क्षयः अपरिहार्यः परिणामः अस्ति

अमेरिकीसर्वकारः सैन्यं च मित्रराष्ट्रेभ्यः क्रयणम् इत्यादीनि अनेकानि पार्श्वरणनीत्यानि प्रयुक्तवन्तः । परन्तु यूरोपस्य विनिर्माण-उद्योगः अपि खोखला अस्ति । दक्षिणकोरिया-जापानयोः उत्पादनक्षमतायां अपि अमेरिकादेशस्य रुचिः अस्ति, परन्तु एतयोः देशयोः संसाधनानाम् अभावः अस्ति । यदा "सर्वतः" युद्धस्य समयः आगच्छति तदा अस्माकं विरोधिनः अमेरिका, जापानं, दक्षिणकोरिया च शान्ततया मालस्य परिवहनं कर्तुं अनुमन्यन्ते वा? जापान-दक्षिणकोरिया-देशयोः कारखानानि अपि उद्धारयितुं न शक्यन्ते इति मम भीतिः अस्ति ।

यदि अमेरिकादेशः एतत् संकटं परिवर्तयितुम् इच्छति तर्हि तस्य आवश्यकता अस्ति यत् ट्रम्पः निर्माणस्य पुनरागमनम् इति कथयति। परन्तु अस्य कृते अमेरिकी-आर्थिक-सञ्चालन-प्रतिरूपं पूर्णतया परिवर्तयितुं, वाल-स्ट्रीट्-नगरस्य सम्यक् सफाईं कृत्वा, वित्तस्य वास्तविक-अर्थव्यवस्थायाः सेवां कर्तुं अनुमतिं दातुं च आवश्यकम् अस्ति । अन्येषु शब्देषु अमेरिकनशासकवर्गं क्रान्तिं कृत्वा स्वस्य पतनं कर्तुं याचते, यत् स्पष्टतया असम्भवम्।

अतः अस्मिन् समितिप्रतिवेदने वर्णिताः समस्याः वस्तुनिष्ठरूपेण विद्यन्ते, परन्तु तस्य समाधानं नास्ति । यदि कश्चन देशः सहसा पर्ल् हार्बर-शैल्याः आक्रमणं करोति चेदपि अमेरिकादेशः असहायः भविष्यति यः औद्योगिककर्मचारिणां समूहः बहुसंख्येन संयोजितुं शक्यते अद्यत्वे नास्ति यदि पक्षद्वयं संयुक्तरूपेण शस्त्राह्वानं निर्गच्छति चेदपि केवलं शून्यं उद्घोषं भविष्यति।