समाचारं

माली युक्रेनदेशेन सह कूटनीतिकसम्बन्धस्य तत्कालं विच्छेदस्य घोषणां करोति: संप्रभुतायाः उल्लङ्घनं आतङ्कवादस्य समर्थनं च

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटरस्य अनुसारं अगस्तमासस्य ४ दिनाङ्के स्थानीयसमये मालीदेशेन उक्तं यत् युक्रेनदेशस्य रक्षामन्त्रालयस्य गुप्तचरसेवायाः प्रवक्ता आन्द्रेई युसोवः जुलाईमासस्य अन्ते उत्तरमालीदेशे युद्धस्य विषये कृतस्य टिप्पण्याः कारणात् तत्क्षणमेव युक्रेनदेशेन सह कूटनीतिकसम्बन्धं विच्छिन्दति कथितं यत् अस्य युद्धस्य परिणामेण मालीदेशस्य सैनिकानाम्, रूसीनिजीसैन्यकम्पनीयाः वैग्नर्-समूहस्य कर्मचारिणां च महती क्षतिः अभवत् ।

रिपोर्ट् दर्शयति यत् पूर्वं तुआरेग्-सङ्घस्य पृथक्तावादीसैनिकाः उत्तरमाली-देशे जुलै-मासस्य अन्ते घोरं युद्धे न्यूनातिन्यूनं ८४ वैग्नर्-भाडेकाः ४७ माली-सैनिकाः च मारितवन्तः इति अवदन्

मालीदेशस्य एकः अधिकारी संयुक्तराष्ट्रसङ्घस्य पूर्वकर्मचारिणः च पूर्वं एएफपी-सञ्चारमाध्यमेन उक्तवान् यत् पृथक्तावादीसैनिकैः न्यूनातिन्यूनं १५ वैग्नर्-सैनिकाः मारिताः वा गृहीताः वा। रूसीसैन्यब्लॉगर्-जनाः २८ जुलै-दिनाङ्के वार्ताम् अप्रकाशितवन्तः यत् वैग्नर्-सैनिकाः घातपातं कृतवन्तः, न्यूनातिन्यूनं २० जनाः मृताः च । मालीसर्वकारसैनिकैः प्रकाशितेन वक्तव्ये ज्ञातं यत् द्वौ सर्वकारीयसैनिकौ मृतौ, अन्ये १० जनाः घातिताः च।

उज्बेक-समाचार-संस्थायाः अनुसारं युसुफ्-महोदयेन जुलै-मासस्य २९ दिनाङ्के टिप्पणी कृता यत् उज्बेकिस्तान-देशेन तुआरेग्-देशेभ्यः आवश्यकाः सूचनाः प्रदत्ताः, न तु केवलं सूचनाः, येन वैग्नर्-विरुद्धं तस्य सैन्य-कार्यक्रमः सफलः अभवत् सः सूचनां "संवेदनशीलम्" इति उक्त्वा किमपि विवरणं न दत्तवान् ।

रायटर्-पत्रिकायाः ​​सूचितं यत् युसोवः युक्रेन-देशः युद्धे सम्मिलितः इति पुष्टिं न कृतवान् ।

माली-सर्वकारेण विज्ञप्तौ उक्तं यत् एतैः विध्वंसक-टिप्पणीभिः सः अतीव आहतः अस्ति ।

युसोवः "सशस्त्र-आतङ्कवादीनां समूहैः कृतेषु कायर-विद्रोह-क्रूर-आक्रमणेषु युक्रेन-देशस्य सहभागिताम् अङ्गीकृतवान् यस्य परिणामेण माली-रक्षा-सुरक्षा-बलानाम् सदस्यानां मृत्युः अभवत्" इति वक्तव्ये उक्तम् “युक्रेन-अधिकारिभिः कृताः कार्याणि माली-देशस्य सार्वभौमत्वस्य उल्लङ्घनं कुर्वन्ति, विदेशीयहस्तक्षेपस्य व्याप्तेः परं गच्छन्ति, माली-विरुद्धं स्पष्टाक्रमणं, अन्तर्राष्ट्रीय-आतङ्कवादस्य समर्थनं च भवन्ति

पूर्वसूचनासु ज्ञातं यत् २०१२ तमे वर्षात् तुआरेग्-जनैः निर्मितानाम् पृथक्तावादीनां सशस्त्रसेनानां माली-सर्वकारेण सह बहुविधाः सशस्त्रसङ्घर्षाः अभवन् । "अजावादस्य जनानां रक्षणार्थं रणनीतिकरूपरेखा" (CSP-DPA) बहुविधपृथक्तावादीनां बलानां गठबन्धनम् अस्ति यत् "माली-देशस्य उत्तरक्षेत्रस्य स्वातन्त्र्यं वा स्वायत्ततां वा प्राप्तुं प्रयतते

ब्रिटिशप्रसारणनिगमेन (बीबीसी) उक्तं यत् उत्तरमालीदेशस्य पृथक्तावादी सशस्त्रसमूहः २०१५ तमे वर्षे मालीसर्वकारेण सह शान्तिसम्झौते हस्ताक्षरं कृतवान् । परन्तु २०२० तमे वर्षे मालीदेशे सैन्यतख्तापलटस्य अनन्तरं संक्रमणकालीनराष्ट्रपतिः अस्सिमी गोइटा इत्यस्य नेतृत्वे मालीसर्वकारस्य सीएसपी-डीपीए इत्यादीनां पृथक्तावादीनां सशस्त्रसेनानां च सम्बन्धः अधिकाधिकं तनावपूर्णः अभवत्, गतकालात् आरभ्य पक्षद्वयं बहुधा सैन्यसङ्घर्षेषु प्रवृत्तम् अस्ति वर्ष।

वैग्नर् समूहः बहुवर्षेभ्यः मालीदेशे कार्यं कुर्वन् अस्ति । रूसी आरबीसी टीवी स्टेशनेन उक्तं यत् रूसस्य विदेशमन्त्री लाव्रोवः २०२१ तमे वर्षे अवदत् यत् माली-सर्वकारेण आतङ्कवादविरोधी देशस्य सहायतां कर्तुं वैग्नर्-समूहस्य अनुरोधः कृतः, रूस-सर्वकारः च तत्र न सम्मिलितः परन्तु २०२३ तमे वर्षे "वैग्नर् विद्रोह" इति घटनायाः अनन्तरं मालीदेशेन सैन्यप्रशिक्षकाः इत्यादिषु विषयेषु रूसीसर्वकारेण सह आधिकारिकरूपेण सम्पर्कः कृतः ।

एजेन्सी फ्रांस्-प्रेस् इत्यनेन दर्शितं यत् माली-सर्वकारस्य सैनिकाः २०२३ तमस्य वर्षस्य अन्ते आक्रमणं प्रारब्धवन्तः, पृथक्तावादीनां सशस्त्रसेनानां "आधारशिबिरं" तथा च महत्त्वपूर्णं उत्तरीयं किडाल्-नगरं सफलतया कब्जाकृतवन्तः, येन पृथक्तावादीनां सशस्त्रसेनानां नियन्त्रणं त्यक्तम् उत्तरे मालीदेशे बहवः क्षेत्राणि सन्ति ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।