समाचारं

हैरिस् अभियानदलेन वार्ता भग्नवती यत् ट्रम्पस्य पूर्वश्वेतभवनस्य दर्जनशः अधिकारिणः हैरिस् इत्यस्य कृते परिवर्तनं कृतवन्तः

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी उपराष्ट्रपति एवं डेमोक्रेटिक राष्ट्रपति पद के उम्मीदवार कमला हैरिस |

अगस्तमासस्य ४ दिनाङ्के अमेरिकी उपराष्ट्रपतिः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च कमला हैरिस् रविवासरे आयोजिते प्रचारकार्यक्रमे २० तः अधिकानां रिपब्लिकनसदस्यानां समर्थनं प्रदर्शितवती। एते व्यक्तिः पूर्वराष्ट्रपति ट्रम्पस्य प्रशासनकाले व्हाइट हाउस् इत्यत्र सेवां कृतवन्तः ।

रविवासरे आरब्धस्य "न्यू रिपब्लिकन्स् फ़ॉर् हैरिस्" इति उपक्रमस्य भागरूपेण रिपब्लिकन्-पक्षस्य प्रायः ३० सदस्याः समाविष्टाः इति कथ्यते। तेषु ट्रम्पस्य नेतृत्वे व्हाइट हाउसस्य पूर्वप्रेससचिवः स्टेफनी ग्रिशम्, उपराष्ट्रपतिः माइक पेन्सस्य राष्ट्रियसुरक्षासल्लाहकाररूपेण कार्यं कृतवती राष्ट्रियसुरक्षाधिकारी ओलिविया ट्रोये च सन्ति पूर्वराष्ट्रपति ओबामा प्रशासनस्य रिपब्लिकनमन्त्रिमण्डलस्य सदस्यौ चक हेगेल्, रे लाहूड् च समर्थकानां सूचीयां समाविष्टौ आस्ताम् ।

रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन ट्रम्पस्य विश्वासघातं कृतवन्तः जनानां सूचीं सार्वजनिकं कृत्वा एतेषां अधिकारिणां वारः ट्रम्पस्य उम्मीदवारीविरुद्धं शस्त्रं जातम्।

ट्रम्पः तत्क्षणमेव प्रतिक्रियाम् अददात्।

रविवासरे स्थापिते Truth Social इति जालपुटे ट्रम्पः एकस्मिन् पोस्ट् मध्ये अवदत् यत्, “अस्माकं राष्ट्रपतिपदस्य उम्मीदवारस्य विरोधं कुर्वन्तः, जेफ् डङ्कन इत्यादीनां हारिणां, तेषां रिपब्लिकन् पार्टी इत्यस्य शुद्धिः अवश्यं कर्तव्या। सः जॉर्जियादेशस्य पूर्वलेफ्टिनेण्ट् गवर्नर् रिपब्लिकन् जेफ् डङ्कन् इत्यस्य उल्लेखं कुर्वन् आसीत् यः हैरिस् इत्यस्य समर्थनं घोषितवान् ।

ट्रम्पः १८ जुलै दिनाङ्के अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं प्राप्तवान्

रिपब्लिकनमतदातृणां लक्ष्यं कृत्वा हैरिस्-अभियानस्य नूतनं कदमः वर्तमानराष्ट्रपतिः जो बाइडेन् इत्यनेन पुनः निर्वाचन-अभियानात् निवृत्तः भूत्वा हैरिस्-उम्मीदवारीयाः समर्थनं करिष्यति इति घोषणायाः सप्ताहद्वयस्य अनन्तरम् अभवत् ततः परं वर्तमानः अमेरिकी-उपराष्ट्रपतिः अभिलेख-दानस्य, स्वयंसेवी-पञ्जीकरणस्य, निर्वाचनस्य उदये च राजनैतिक-चक्रवाते प्रारम्भिक-समर्थनं प्राप्तवान्, येन मतदातानां मध्ये ट्रम्प-सङ्गठनस्य अन्तरं शीघ्रमेव निरुद्धम् अभवत्

हैरिस् इत्यस्य प्रारम्भिकस्य उदये अपि सा ट्रम्पः च कठिनदौडं कुर्वतः सन्ति यस्य निर्णयः अस्मिन् नवम्बरमासे क्षुरवत् पतलेन विजयस्य अन्तरेन कर्तुं शक्यते। एषः सम्भाव्यः सांख्यिकीयः गतिरोधः एव कारणं यत् हैरिस्-अभियानः अनिर्णयित-रिपब्लिकन्-दलस्य लक्ष्यं करोति ये ट्रम्प-विरोधि-मतदातारः भवितुम् अनुनयिताः भवितुम् अर्हन्ति |.

रिपब्लिकन्-दलस्य कृते हैरिस्-अभियानस्य प्रचार-निदेशकः ऑस्टिन-वेदरफोर्डः ज्ञापनपत्रे अवदत् यत्, “ट्रम्पस्य MAGA-उग्रवादी-मञ्चः कोटि-कोटि-रिपब्लिकन्-जनानाम् कृते विषाक्तः अस्ति, येषां विश्वासः नास्ति यत् ट्रम्पः स्वपक्षस्य मूल्यानां प्रतिनिधित्वं करोति, नवम्बर-मासे तस्य विरुद्धं मतदानं करिष्यति च” इति

वेदरफोर्डः अवदत् यत् - "उपराष्ट्रपतिः हैरिस् अस्माकं प्रचारदलः च सहकारिणः रिपब्लिकन्-दलस्य समर्थनं प्राप्तुं अतिरिक्तसमयं कार्यं कुर्वन्ति ये लोकतन्त्रस्य रक्षणस्य शालीनतायाः पुनर्स्थापनस्य च चिन्तां कुर्वन्ति परन्तु अस्य अर्थः अमेरिकन-रिपब्लिकन्-पक्षे आन्तरिकविभाजनं भविष्यति।

हैरिस् इत्यस्य अभियानं ट्रम्पस्य शिकारं कृत्वा अमेरिकी रिपब्लिकन् दलस्य अन्तः विभाजनं जनयति

अग्रे पठनीयम् : १.

अग्रे पठनीयम् : १.