समाचारं

ब्रिटेनस्य वीथिषु हिंसा निरन्तरं वर्तते।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ४ दिनाङ्के स्थानीयसमये सायं ब्रिटेनदेशे पुनः अराजकरात्रौ हिंसायाः अनुभवः अभवत् ।

समाचारानुसारं होटेलस्य समीपे जनानां विशालः समूहः आविर्भूतः, ते वस्तूनि क्षिप्तवन्तः, गृहे मशालानि च क्षिप्तवन्तः तदतिरिक्तं हिंसां निवारयितुं आगतानां पुलिसानाम् उपरि आक्रमणं कृतवन्तः।

कथ्यते यत् एषः द्वन्द्वः रात्रौ यावत् अभवत्, तथा च पुलिसैः प्रमादपूर्णानां गुण्डानां विकीर्णनार्थं बहु परिश्रमः कृतः, यदा होटेलस्य अन्तः जनाः बहिः किं प्रचलति इति घबराहटतया पश्यन्ति स्म, परन्तु होटेलतः निर्गन्तुं साहसं न कृतवन्तः

ब्रिटिशमाध्यमानां अनुसारं तस्मिन् दिने यत् इमिग्रेशन-होटेल् दग्धम् आसीत् तत् अन्तिमेषु दिनेषु दग्धं द्वितीयं होटलम् आसीत् । गतसोमवासरे (जुलाई २९) नाङ्गङ्गनगरे यत् आक्रमणं जातम् (यस्य परिणामेण त्रीणां बालिकानां मृत्युः अभवत्) तस्य कारणात् स्थानीयक्षेत्रे १७ वर्षीयस्य संदिग्धस्य परिचयः आप्रवासिनः वंशजः इति अभवत् । ज्वालाबिन्दुः।"

तदनन्तरं यूके-देशे अनेकेषु स्थानेषु अन्यजातीयान् लक्ष्यं कृत्वा हिंसकविरोधाः प्रवृत्ताः, तस्मिन् काले केषाञ्चन दुकानानां गम्भीरं क्षतिः अभवत्

समाचारानुसारं एते आन्दोलनकारिणः वीथिकायां वाहनानि स्थगयित्वा चालकस्य परिचयस्य विषये प्रश्नं कृतवन्तः यत् "केवलं श्वेतवर्णीयाः ब्रिटिशजनाः एव सुचारुतया गन्तुं शक्नुवन्ति" इति ।

फिलिपिन्स्-देशस्य द्वौ महिला-नर्सौ "पीडितौ" अभवताम्, ते च एकस्मिन् एव मार्गे चालयन्तौ स्थगितौ अभवताम् एतादृशेन समागमेन मनुष्याः त्रस्ताः अभवन् ।

ब्रिटिश-"दर्पणः" सम्पूर्णे यूके-देशे ये दङ्गाः अभवन्, तान् "यूके-देशस्य कृते लज्जाजनकम्" इति आह्वयत्, तस्य मतं च आसीत् यत्, विषयाः एतावन्तः नियन्त्रणात् बहिः अभवन् यत् तेषां त्रयाणां लघु-बालिकानां दुर्भाग्यपूर्ण-अनुभवैः सह किमपि सम्बन्धः नास्ति" इति ।गुण्डाः केवलं अराजकतां कर्तुम् इच्छन्ति, साउथपोर्ट्-घटना च केवलं बहानानि एव सन्ति।

अधुना एव कार्यभारं स्वीकृतवान् नूतनः ब्रिटिशप्रधानमन्त्री केयर स्टारमरः देशे सर्वत्र हिंसायाः निवारणाय आपत्कालीन "कोबरा-समागमस्य" घोषणां कृतवान् । "अहं गारण्टी ददामि यत् भवान् स्वस्य संलग्नतायाः विषये पश्चातापं करिष्यति" इति स्टारमरः एकस्मिन् वक्तव्ये अवदत् "किं तत् प्रत्यक्षतया सम्बद्धम् आसीत्, अथवा कोऽपि यः एतत् कार्यं अन्तर्जालद्वारा प्रेरितवान् ततः स्वयमेव पलायितवान्। एषः विरोधः नास्ति। एषा संगठितहिंसा अस्ति हिंसायां प्रवृत्तानां नियमस्य पूर्णपरिमाणं व्यवहारः भविष्यति इति न संशयः । पुलिस संदिग्धस्य ग्रहणं करिष्यति। शङ्कितः निरुद्धः भविष्यति, पश्चात् आरोपितः, दोषी च भविष्यति। " " .

अत्रत्याः प्रतिभागिनः वीथिषु भावुकतापूर्वकं विनाशं कुर्वन्ति स्म, पर्दापृष्ठे ये जनाः तान् प्रोत्साहयन्ति स्म ते स्वविरक्तसमये आनन्दं लभन्ते स्म

समाचारानुसारं सुदूरदक्षिणपक्षीयसमूहस्य "इंग्लैश डिफेन्सलीग" इत्यस्य पूर्वनेता टॉमी रॉबिन्सन् सम्प्रति साइप्रस्-देशस्य पञ्चतारकहोटेले निवसति, सः स्वपरिवारेण सह सुरक्षिततया आरामेन च सूर्यस्य आनन्दं लभते, यद्यपि तस्य गृहीतस्य वारण्टः अस्ति आङ्ग्लैः निर्गतम् अस्ति ।

रॉबिन्सन् विदेशे आसीत् तदा सः सामाजिकमाध्यमेन प्रज्वलनात्मकानि पोस्ट्-प्रक्षेपणं कुर्वन् आसीत्, तस्य अनुयायिनां "अन्यायस्य" विरोधार्थं वीथिं प्रति गन्तुं प्रेरितवान् ।