समाचारं

अमेरिकीमाध्यमाः अवदन् - नेतन्याहू युद्धस्य आरम्भस्य जोखिमं स्वीकृत्य खलनायकः इव उत्प्रेषणं प्रारब्धवान्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् लियू चेन्घुई] “यथा यथा बाइडेन् प्रशासनं तस्य मित्रराष्ट्राणि च गाजादेशे कठिनं युद्धविरामं सुरक्षितुं प्रयतन्ते तथा इजरायल् न्यूयॉर्क टाइम्स् (स्टीवेन्) इत्यस्य मुख्यः यूरोपीयकूटनीतिकसंवाददाता स्टीवेन् एर्लाङ्गर् अधिकाधिकं दुष्टः भवति इति दृश्यते।”. एर्लाङ्गर्) इत्यनेन अगस्तमासस्य २ दिनाङ्के एकं टिप्पणीं प्रकाशितम्, यत्र इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यस्य आलोचना कृता यत् सः क्षेत्रीययुद्धस्य आरम्भस्य जोखिमं स्वीकृत्य उत्तेजनं प्रारब्धवान्, सः अवज्ञाकारी "दुष्टः" इव दृश्यते

एर्लाङ्गर् इत्यनेन लेखे उक्तं यत् गतसप्ताहे वाशिङ्गटननगरे नेतन्याहू इत्यस्य भाषणं अत्यन्तं उत्तेजकं आसीत्। अन्तर्राष्ट्रीयनिन्दायाः अभावेऽपि नेतन्याहू गाजादेशे पश्चिमतटे च हमासविरुद्धं युद्धं निरन्तरं कर्तुं प्रतिज्ञां कृतवान् अस्ति। इजरायल्-देशः प्रतिसप्ताहं तत्र दशकशः प्यालेस्टिनी-जनानाम् वधं कृत्वा कारागारं पातयति, तस्य स्थितिः कथं समाप्तव्या इति तस्य कल्पना नास्ति ।

विश्लेषकाः वदन्ति यत् इजरायल्-देशेन हमास-हिजबुल-इत्येतयोः वरिष्ठानां व्यक्तिनां हत्यायाः कारणात् बृहत्तरस्य क्षेत्रीययुद्धस्य जोखिमः बहु वर्धितः यतः इरान्, हमासः, हिजबुल-सङ्घः च प्रतिकारात्मक-कार्याणां सज्जतां कुर्वन्ति। परन्तु तस्य प्रतिद्वन्द्वस्य मृत्युः गाजादेशे इजरायलस्य सामरिकदुविधासु परिवर्तनं कर्तुं न शक्नोति यथा संघर्षस्य समाप्तिः, युद्धोत्तरशासनं, स्थानीयनागरिकाणां पालनं च तद्विपरीतम्, तत् द्वन्द्वं अधिकं तीव्रं कृत्वा युद्धविरामप्रक्रियां कर्तुं शक्नोति कठिनतरम् ।

इजरायल्-देशः कथयति यत् गाजा-देशं कब्जितुं न इच्छति किन्तु सहस्राणि जनाः मृताः, हमास-सङ्घः अद्यापि आत्मसमर्पणं कर्तुं नकारयति इति संघर्षे व्यवस्थां स्थापयितुं अन्यः समाधानः नास्ति। यद्यपि अमेरिकादेशः प्रथमं युद्धविरामः ततः क्षेत्रीयसम्झौता एव समस्यायाः समाधानस्य मार्गः इति मन्यते तथापि नेतन्याहू एतत् निराकरोति । सः मन्यते यत् केवलं बलेन एव हमासः रियायतं दातुं इजरायलस्य रणनीतिकं निवारणं च पुनः स्थापयितुं बाध्यं कर्तुं शक्नोति तथा च इरान्-देशस्य तस्य प्रॉक्सी-सङ्घस्य च विरुद्धं विशेषतः हिज्बुल-सङ्घस्य विरुद्धं।

परन्तु स्पष्टयुद्धलक्ष्यस्य अभावे नेतन्याहू इजरायल्, तस्य मित्रराष्ट्राणि, इजरायल् अपि विभजति । एतेन तस्य नेतृत्वे विश्वासः अधिकं कम्पितः भवति । नेतन्याहू स्वशक्तिरक्षणार्थं देशं युद्धे निमज्जयति इति शङ्काः वर्धन्ते। इजरायलस्य बन्धकानां भाग्यं, युद्धस्य संचालनं, विधिराज्यं च विषये इजरायल-समाजः अतीव विभक्तः अस्ति, येन इजरायल्-देशं एकत्र धारयन्तः संस्थागतबन्धाः कम्पिताः सन्ति

"इजरायलस्य अन्तर्राष्ट्रीयप्रतिबिम्बं गत अक्टोबर् तः निरन्तरं हिटं प्राप्नोति - नवमासानां युद्धस्य अभावेऽपि इजरायल् स्वस्य सैन्यलक्ष्यं प्राप्तुं असफलः अभवत् तथा च तस्य सामाजिकं घरेलुं च प्रतिष्ठां क्षतिग्रस्तं जातम् अस्ति तथा च चथम् हाउस् मध्यपूर्वविश्लेषणं शिक्षकः सनम वकिल् अवदत्।

एर्लाङ्गर् इत्यस्य मतं यत् गत-अक्टोबर्-मासे हमास-सङ्घस्य आक्रमणेन एकदा सम्पूर्णं इजरायल्-देशं एकीकृतम्, परन्तु दीर्घकालीन-युद्धेन देशः अपि विभक्तः, सुदूर-दक्षिणपक्षीय-सैनिकाः च प्रमुख-सरकारी-संस्थानां दुर्बलीकरणाय, प्रवेशाय च अवसरं ग्रहीतुं प्रयतन्ते |. इजरायलसेनायाः अनुशासनस्य अपि दुःखं जातम् ।

सत्तायां स्थातुं नेतन्याहू इत्यनेन राष्ट्रियसुरक्षामन्त्री इटामारबेन्-ग्विर्, वित्तमन्त्री बेजालेल् स्मोट्रिच् इत्यादयः सुदूरदक्षिणपक्षीयराजनेतारः सशक्ताः कृताः । एते राजनेतारः गहनतया धार्मिकाः सन्ति, यहूदीवस्तूनाम् विस्तारस्य समर्थनं कुर्वन्ति, प्यालेस्टिनीराज्यस्य कस्यापि प्रकारस्य विरोधं च कुर्वन्ति । विशेषतः बेन्-गेविर्, स्मोट्रिच् च हमास-सङ्गठनेन सह कस्यापि सम्झौतेः विरोधं कुर्वतः, इजरायल-नौकरशाहीयां स्वस्य मित्राणि प्रमुखस्थानेषु स्थापितवन्तौ ।

यद्यपि एतौ पुरुषौ केवलं अल्पसंख्यकस्य एव स्तः तथापि ते नेतन्याहू इव विश्वे इजरायलस्य प्रतिनिधिः सन्ति । बेन्-गेविर्-स्मोट्रिच्-योः उपरि राजनैतिकनिर्भरता, तेषां अतिशयस्य सहिष्णुता च नेतन्याहू-प्रतिबिम्बं दुःखं जनयति ।

इजरायलस्य प्रमुखः पत्रकारः भाष्यकारः च नहुम बार्निया चिन्तितः अस्ति यत् - "वयं अतीव खतरनाकायाः ​​प्रक्रियायाः मध्ये स्मः या देशस्य मूल-डीएनए-इत्यत्र छायाम् अस्थापयितुं शक्नोति" इति सः अवदत्, लोकप्रियराजनेतारः सर्वकारे प्रवेशं कर्तुं न अर्हन्ति स्म, किं पुनः सर्वकारे महत्त्वपूर्णपदं धारयन्ति।

लेखः टिप्पणीं करोति यत् अस्मिन् सप्ताहे दक्षिणपक्षीयदङ्गा अस्य जोखिमस्य स्पष्टं उदाहरणम् अस्ति।

जुलै-मासस्य २९ दिनाङ्के इजरायल्-देशे सुदूरदक्षिणपक्षे असन्तुष्टिः उत्पन्ना इति कारणेन प्यालेस्टिनी-पुरुषबन्दीनां यौन-अत्याचारस्य शङ्कायाः ​​कारणेन नव इजरायल-सैनिकाः प्रश्नोत्तराय निरुद्धाः १२०० तः अधिकाः दक्षिणपक्षिणः सैनिकानाम् मुक्तिं आग्रहं कृत्वा विरोधं कर्तुं सैन्यकेन्द्रं गतवन्तः । ततः विरोधः दङ्गारूपेण परिणतः, यतः ते कारागारस्थसैनिकानाम् मुक्तिं कर्तुं बलात् आधारं प्रविष्टवन्तः । पुलिसबलस्य अभावात् इजरायलसेना गाजा-अग्रपङ्क्तौ पश्चिमतटतः च केचन सैनिकाः निष्कासयितुं अपि बाध्यतां प्राप्तवती ।

नेतन्याहू यदा विरोधान् आलोचयति स्म तदा न्यायिकसुधारार्थं स्वस्य धक्कां कृत्वा पूर्वविरोधानाम् तुलनां कृत्वा तस्य रक्षणं कुर्वन् अपि दृश्यते स्म

एर्लाङ्गर् इत्यनेन इदमपि अवलोकितं यत्, निश्चयेन, यदा इजरायलीयाः महत्त्वपूर्णाः संख्याः इच्छन्ति यत् नेतन्याहू तस्य सुदूरदक्षिणपक्षीयगठबन्धनस्य च पदं त्यजन्तु, तदा अपि बहवः सन्ति ये इच्छन्ति यत् गाजादेशे हमासस्य शक्तिः पराजितः भवितुमर्हति, एतेन यत् घटितं तत् सुनिश्चितं भविष्यति अक्टोबर् ७ दिनाङ्के पुनः न भविष्यति। अनिवार्यतया अधिकस्थायिशान्तिं प्राप्तुं सर्वोत्तममार्गः इति विषये असहमतिः भविष्यति ।

इजरायलसेनारेडियोद्वारा अगस्तमासस्य प्रथमदिनाङ्के उक्तं यत्, सूचितस्रोतानां अनुसारं हमास-सङ्घस्य नेता हनीयेह-इत्यस्य उपरि आक्रमणस्य कारणेन हमास-सङ्घटनेन युद्धविरामस्य, कार्मिकविनिमय-सम्झौतानां च वार्ता अनिश्चितकालं यावत् स्थगितम् अस्ति

यथा यथा स्थितिः वर्धते तथा तथा अमेरिकी-अक्सिओस् न्यूज नेटवर्क् इत्यनेन द्वितीयदिनाङ्के अमेरिकी-अधिकारिद्वयस्य उद्धृत्य ज्ञापितं यत् अमेरिकी-राष्ट्रपतिः बाइडेन् निजीरूपेण प्रथमदिनाङ्के नेतन्याहू-महोदयाय "कठिन" चेतावनीम् अयच्छत्, यत् क्षेत्रीय-तनावानां वर्धनं त्यक्त्वा तत्क्षणमेव Come to इति युद्धविरामस्य बन्धकस्य च सम्झौता, अथवा पुनः अमेरिकनसाहाय्यस्य अपेक्षां न कुर्वन्तु।

बाइडेन् प्रथमदिनाङ्के सायं पत्रकारैः उक्तवान् यत् हनियायाः वधः पक्षयोः वार्तासम्झौतेः कृते "न साहाय्यं करिष्यति" इति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।