समाचारं

ट्रम्पस्य आक्रमणस्य अनुवर्तनम् : अमेरिकीगुप्तसेवा पूर्णं उत्तरदायित्वं गृह्णाति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एसोसिएटेड् प्रेस इत्यस्य उद्धृत्य ग्लोबल टाइम्स् इति पत्रिकायाः ​​प्रतिवेदनानुसारं १३ जुलै दिनाङ्के स्थानीयसमये अमेरिकीगुप्तसेवायाः कार्यवाहकनिदेशकः रोनाल्ड् लोवे ३० जुलै दिनाङ्के काङ्ग्रेसस्य सुनवायीकाले उपस्थितः आसीत् , विभागेन त्रुटयः कृता इति स्वीकृत्य घटनायाः पूर्णदायित्वं स्वीकृतम्। सः अवदत् यत्, "मया यत् दृष्टं (क्षेत्रयात्रायाः समये) तत् मम लज्जां जनयति स्म यत् गुप्तसेवायाः छतौ सुरक्षा-उपायानां अभावस्य कोऽपि बहाना नास्ति यदा घटना अभवत्

शीर्षकम् : अमेरिकीगुप्तसेवायाः कार्यवाहकनिदेशकः रोनाल्ड् लोवे ३० जुलै दिनाङ्के स्थानीयसमये काङ्ग्रेसस्य सुनवायीयां भागं गृहीतवान् ।

लोवे इत्यनेन उक्तं यत् सः अद्यैव गोलीकाण्डस्य स्थलं गत्वा भवनस्य छतौ शयनं कृतवान् यत्र बन्दुकधारकः स्वस्य दृष्टिस्य मूल्याङ्कनार्थं गोलिकाप्रहारं कृतवान्। "अहं यत् दृष्टवान् तस्मात् अहं विनम्रः अभवम्। एकः करियर-कानून-प्रवर्तन-अधिकारी, २५ वर्षीयः गुप्तसेवायाः दिग्गजः च इति नाम्ना अहं व्याख्यातुं न शक्नोमि यत् छतौ किमर्थं उत्तम-सुरक्षा नासीत्।

एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् सुनवायीकाले लोवे गुप्तसेवायाः त्रुटयः स्वीकृतवान् तथा च स्थानीयकानूनप्रवर्तनैः सह संचारसमस्यानां आलोचनां कृतवान्। सः स्थानीयकानूनप्रवर्तकानाम् उपरि आरोपं कृतवान् यत् ते शूटरस्य विषये सूचनां गुप्तसेवां शीघ्रं न सूचयन्ति। लोवे इत्यनेन गोलीकाण्डं "बहुस्तरस्य असफलता" इति उक्तं, "अहं भवन्तं आश्वासयितुं शक्नोमि यत् वयं पुनः तादृशीमेव त्रुटिं न करिष्यामः" इति ।

जुलैमासस्य १३ दिनाङ्के सायं पेन्सिल्वेनिया-देशस्य बटलर्-नगरे प्रचारसभायां ट्रम्पः भागं गृहीतवान् । २० वर्षीयः क्रुक्स् नामकः बन्दुकधारी ट्रम्पस्य मञ्चात् प्रायः १४० मीटर् दूरे स्थितस्य भवनस्य छततः ट्रम्पस्य उपरि अनेकाः गोलिकाः प्रहारं कृत्वा ट्रम्पस्य दक्षिणकर्णे चोटं प्राप्य एकः व्यक्तिः मृतः, प्रेक्षकाणां मध्ये द्वौ जनाः गम्भीररूपेण घातिताः च। क्रुक्स् इत्यस्य गोलीकाण्डेन गुप्तसेवायाः एजेण्ट्-जनाः घटनास्थले एव मारिताः ।

पूर्वगुप्तसेवानिदेशिका किम्बर्ली चिटलः ट्रम्पस्य हत्यायाः प्रयासे घातितः अभवत् ततः परं लक्ष्यं जातम्। घटनायाः अनन्तरं सा राजीनामा न दास्यामि इति अवदत् । जुलै-मासस्य २२ दिनाङ्के सदनस्य निरीक्षण-जवाबदेही-समित्या आयोजितायां सुनवायी-समारोहे चिट्टल्-इत्यस्य उपरि आक्षेपः अभवत् । सा स्वीकृतवती यत् ट्रम्पस्य हत्या, चोटः च "दशकेषु गुप्तसेवासुरक्षायाः महत्त्वपूर्णा विफलता" इति । तस्मिन् समये सा अद्यापि स्थातुं इच्छां दर्शयति स्म, "अस्मिन् क्षणे गुप्तसेवायाः नेतृत्वं कर्तुं स्वं सर्वोत्तमं व्यक्तिं मन्यते" इति च अवदत् । परन्तु उभयपक्षस्य राजनेतृभिः घोरानुसन्धानेन चिटलः २३ दिनाङ्के पदस्थाने स्थातुं स्वस्य वृत्तिम् परिवर्त्य ट्रम्पस्य हत्यायाः चोटस्य च "पूर्णं उत्तरदायित्वं स्वीकृत्य" निदेशकपदस्य त्यागपत्रस्य घोषणां कृतवान्

जुलैमासस्य २२ दिनाङ्के किम्बर्ली चिट्ल् अमेरिकादेशस्य वाशिङ्गटननगरे सदनस्य निरीक्षणसमित्या आयोजिते सुनवायीयां भागं गृहीतवती ।स्रोतः - सिन्हुआ न्यूज एजेन्सी

अमेरिकी गृहसुरक्षासचिवः मेयोर्कास् पश्चात् एकस्मिन् वक्तव्ये घोषितवान् यत् गुप्तसेवायाः उपनिदेशकः रोनाल्ड् लोवे गुप्तसेवायाः कार्यवाहकनिदेशकः नियुक्तः अस्ति। अमेरिकीराष्ट्रपतिः बाइडेन् अपि तस्मिन् दिने एकं वक्तव्यं प्रकाशितवान् यत् "हत्यायाः प्रयासः" इति घटनायाः स्वतन्त्रसमीक्षा अद्यापि निरन्तरं प्रचलति इति ।

तदतिरिक्तं ऑब्जर्वर नेटवर्क् इत्यनेन अमेरिकी रूढिवादी मीडिया फॉक्स न्यूज तथा न्यूयॉर्क पोस्ट् इत्येतयोः समाचाराः संयोजिताः यत् ३१ जुलै दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः पेन्सिल्वेनियादेशं प्रत्यागतवान्, यत्र सः अन्तिमवारं आक्रमणं कृतवान्, बिल्ड् इत्यस्य प्रचारार्थं गतिः । यदा सः हैरिस्बर्ग्-नगरे एकस्मिन् सभायां वदति स्म तदा सः एकां युवतीं मञ्चे आमन्त्रितवान् यस्याः प्राणाः रक्षिताः इति सः अवदत् ।

ट्रम्पः अवदत् यत् यदा बन्दुकधारी गोलीं प्रहारितवान् तदा सः शिरः परिवर्तयति स्म यतोहि सः अवैधप्रवासस्य विषये यत् दत्तांशपत्रं पश्यन् आसीत् तत् पृष्ठतः अवलोकितवान् यत् "अहं तत् चार्टं बहु रोचयामि, अहं जीवनपर्यन्तं तया चार्टेन सह निद्रां करिष्यामि" इति। .

ट्रम्पः अवदत् यत्, "एकस्मिन् अर्थे सा मम प्राणान् रक्षति स्म, सः गोलीकाण्डात् पलायनस्य सम्भावनायाः वर्णनं कृतवान् यत्, सः प्रायः अतीव यादृच्छिकरूपेण कार्याणि करोति, तस्य दत्तांशचार्टस्य उपयोगस्य दरः "२० % तः न्यूनः" इति । तथा "सदा मम वामे" इति।

सः अवदत् यत् यदि चित्रं दक्षिणतः न स्थापितं स्यात् (वास्तवतः उभयतः पटलः आसीत्) तथा च सः संयोगेन शिरः परिवर्तयति स्म तर्हि सः "समीचीनतया आहतः स्यात्" इति

स्रोतः |.CCTV News, Global Network, Observer Network

सम्पादक丨Zhuo Yizi, Shenzhen उपग्रह टीवी के प्रत्यक्ष समाचार सम्पादक

टाइपसेटिंग丨चेन पियानपियन, शेन्ज़ेन उपग्रह टीवी प्रत्यक्ष समाचार संपादक