समाचारं

लेबनान-सीरिया-सीरियासीमाक्षेत्रं इजरायलस्य वायुप्रहारस्य अधीनं भवति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः : CCTV News Client

बहुविधमाध्यमानां समाचारानाम् आधारेण, अगस्तमासस्य द्वितीयदिनाङ्कस्य स्थानीयसमये सायंकाले,लेबनान-सीरिया-सीरियासीमाक्षेत्रं इजरायलस्य वायुप्रहारस्य अधीनं भवति

इजरायल-माध्यमानां एजेन्स-फ्रांस्-प्रेस्-संस्थायाः च समाचारानुसारं लेबनान-हिजबुल-सङ्घस्य एकः स्रोतः द्वितीय-दिनाङ्के सायंकाले अवदत् यत् इजरायल-सेना तस्मिन् दिने लेबनान-देशात् सीरिया-देशं प्रति गच्छन्तं काफिलं आक्रमितवती, यत्र सीरिया-देशस्य एकः चालकः घातितः अभवत् लेबनान-माध्यमेन पूर्वं ज्ञातं यत् सीरिया-सीमायाः समीपे ईशान-लेबनान-क्षेत्रे स्थितेषु अनेकेषु ग्रामेषु नगरेषु च द्वितीय-दिनाङ्के इजरायल-वायु-आक्रमणेन आक्रमणं कृतम्


परन्तु इजरायल-माध्यमानां समाचारानुसारं द्वितीयस्थानीयसमये सायंकाले इजरायल-सेनायाः वायु-अभियानेन सीरिया-देशस्य होम्स्-प्रान्तस्य कुसैर्-नगरस्य ईशानदिशि स्थितस्य दाबा-विमानस्थानकस्य आक्रमणं कृतम् अस्ति सीरियादेशस्य संचारमाध्यमानां समाचारानुसारं इजरायलस्य वायुप्रहारैः क्षेत्रस्य समीपे केषुचित् कृषिभूमिषु अग्निप्रकोपः जातः । लेबनानदेशस्य हिजबुल-सङ्घः अद्यापि प्रतिक्रियां न दत्तवान् ।

इजरायलसेना लेबनानदेशस्य अन्तःभागे बहुवारं आक्रमणानि कृतवती अस्ति

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य आरम्भात् लेबनान-इजरायल-योः अस्थायीसीमायां इजरायल-सेनायाः लेबनान-हिजबुल-सशस्त्रसेनानां च मध्ये संघर्षः निरन्तरं तीव्रः भवति इजरायलसेना अपि बहुवारं ड्रोन्-आक्रमणानां, युद्धविमानानां च उपयोगं कृत्वा लेबनान-देशस्य अन्तः गभीरं प्रहारं कृतवती, यत्र बेका-उपत्यका अपि अस्ति

बेका उपत्यका पूर्वे लेबनानदेशे, सीरियासीमायाः समीपे स्थिता अस्ति, सिरियादेशं प्रति गन्तुं एकमात्रं मार्गम् अस्ति, लेबनान-इजरायल-देशयोः अस्थायीसीमायाः १०० किलोमीटर्-अधिकं दूरम् अस्ति

अस्मिन् वर्षे मार्चमासस्य आरम्भे एव इजरायल-रक्षासेना बेका-उपत्यकायां लक्ष्यद्वये आक्रमणं कृतवन्तः । इजरायलसेनायाः कथनमस्ति यत् तेषां आक्रमणस्य लक्ष्यं लेबनानदेशस्य हिजबुल-सङ्घस्य स्थानीयं कमाण्ड-केन्द्रम् आसीत् लेबनान-स्रोतानां अनुसारं आक्रमणस्थानेषु एकं कारखानम् अपरं च आवासीयभवनं आसीत्


सिरियादेशस्य समीपे पूर्वी-ईशान-लेबनान-देशस्य सीमाक्षेत्रेषु आक्रमणस्य अतिरिक्तं इजरायल-सेना लेबनान-राजधानी-बेरुट्-नगरस्य परितः क्षेत्रेषु अपि अनेकवारं आक्रमणं कृतवती ३० जुलै दिनाङ्के इजरायलसेना बेरूत-नगरस्य दक्षिण-उपनगरे आक्रमणं कृत्वा लेबनान-हिजबुल-सङ्घस्य वरिष्ठसैन्यसेनापतिं शुकुर्-इत्येतत् मारितवती । तदतिरिक्तं अस्मिन् वर्षे जनवरीमासे इजरायल्-देशस्य ड्रोन्-यानानि अपि बेरूत-नगरस्य दक्षिण-उपनगरे एकस्मिन् गृहे आक्रमणं कृतवन्तः, येन हमास-सदस्याः अनेके मृताः ।