समाचारं

Gree Electric इत्यस्मात् महती वार्ता! १०,००० जनानां कृते कर्मचारी-स्टॉक-स्वामित्व-योजनां प्रारम्भं कर्तुं योजना अस्ति, तथा च डोङ्ग मिंगझुः सूचीयां अस्ति!

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



अगस्तमासस्य २ दिनाङ्के विलम्बेन रात्रौ ग्री इलेक्ट्रिक एप्लायन्सेस् (०००६५१) इत्यनेन प्रायः १० घोषणाः प्रकटिताः, येषां मूलसामग्री आसीत् यत् कम्पनी स्वस्य कर्मचारी स्टॉकस्वामित्वयोजनायाः तृतीयचरणं प्रारब्धवती घोषणानुसारम् अस्मिन् योजनायां प्रतिभागिनां संख्या १२,००० तः अधिका नास्ति, तेषु डोङ्ग मिङ्ग्झू अपि अस्ति ।


सिक्योरिटीज टाइम्स·ई कम्पनीयाः एकः संवाददाता अवलोकितवान् यत् ग्री इलेक्ट्रिक् इत्यनेन कर्मचारी स्टॉक स्वामित्वयोजनायाः कम्पनीस्तरस्य कार्यप्रदर्शनमूल्यांकनसूचकरूपेण “शुद्धसम्पत्तौ प्रतिफलनं” चयनितम् विगतयोः कर्मचारी-स्टॉक-स्वामित्व-योजनायोः तुलने मूल्याङ्कन-सूचकाः तुल्यकालिकरूपेण सरलाः सन्ति ।

घोषणायाः अनुसारं, कम्पनीयाः भागक्रयणार्थं ग्री इलेक्ट्रिकस्य तृतीयचरणस्य कर्मचारी स्टॉकस्वामित्वयोजनायाः मूल्यं २०.३१ युआन्/शेयरः अस्ति (अगस्तमासस्य २ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं कम्पनीयाः शेयरमूल्यं ४०.६५ युआन्/शेयररूपेण बन्दं जातम्) कुलपूञ्जीपरिमाणं १.६१४ अरब युआन् इत्यस्मात् अधिकं न भवति ।

स्टॉकस्य स्रोतः तेषां भागानां भागः अस्ति येषां पुनर्क्रयणयोजनायाः चतुर्थे चरणे ग्री इलेक्ट्रिकस्य विशेषपुनर्क्रयणलेखे पुनः क्रयणं कृतम् अस्ति। अगस्तमासस्य २ दिनाङ्के सायंकाले ग्री इलेक्ट्रिक् इत्यनेन युगपत् प्रकटितं यत् पुनर्क्रयणार्थं कम्पनीयाः विशेषप्रतिभूतिलेखे भागानां संख्या १०९ मिलियनं भागाः सन्ति, येषु कम्पनी ३० मिलियनं भागं रद्दं कर्तुं योजनां कृतवती, शेषभागाः (७९.४६२१ मिलियनं भागाः, लेखा कम्पनीयाः वर्तमानकुलशेयरपुञ्जस्य प्रायः १.४१% कृते) ) कर्मचारिणां स्टॉकस्वामित्वयोजनायाः तृतीयचरणस्य कृते उपयुज्यते ।

कर्मचारिणां स्टॉकस्वामित्वयोजनायाः धारकाणां व्याप्तेः मध्ये कम्पनीयाः निदेशकाः, पर्यवेक्षकाः, वरिष्ठकर्मचारिणः च (स्वतन्त्रनिदेशकान् विहाय), तथैव कम्पनीयाः मध्यमस्तरीयकार्यकर्तारः, मूलकर्मचारिणः च तस्याः धारकसहायकाः च सन्ति ये कम्पनीयाः महत्त्वपूर्णां भूमिकां निर्वहन्ति समग्रं प्रदर्शनं मध्यम-दीर्घकालीनविकासः च कुलसंख्या १.२ सहस्राणि जनाः अधिकाः न भवन्ति । तेषु कम्पनीयाः अध्यक्षः अध्यक्षः च डोङ्ग मिंगझू, पार्टीसचिवः, निदेशकः, उपाध्यक्षः, बोर्डसचिवः च डेङ्ग् जिओबो इत्ययं निदेशकः च झाङ्ग वेइ इत्यादीन् सप्तनिदेशकानां, पर्यवेक्षकाणां, वरिष्ठकार्यकारीणां च कुलसदस्यतानुपातः ३०% अस्ति

ज्ञातं यत् धारकसभा ग्री इलेक्ट्रिक एप्लायन्सेस् तृतीयचरणस्य कर्मचारी स्टॉक स्वामित्वयोजनायाः सर्वोच्चप्राधिकारी अस्ति

ग्री इलेक्ट्रिक् इत्यनेन उक्तं यत् डोङ्ग मिंगझू इत्यनेन कम्पनीयाः तृतीयचरणस्य कर्मचारी स्टॉकस्वामित्वयोजनायाः प्रबन्धनसमित्याम् एकं पदं न धारयितुं प्रतिज्ञा कृता, तथा च तस्मिन् एव काले धारकसभायां स्वस्य व्यक्तिगतप्रस्तावः मतदानस्य अधिकारः च त्यक्तः अतः तृतीयचरणस्य कर्मचारी स्टॉकस्वामित्वयोजनायाः डोंग मिंगझू तथा डोंग मिंगझू इत्यनेन सह किमपि सम्बन्धः नास्ति तस्य समन्वितः कार्यव्यक्तिः मिंगजुन् निवेशः समन्वितकार्यसम्बन्धस्य गठनं न करोति।

ग्री इलेक्ट्रिकस्य कर्मचारी स्टॉक स्वामित्वयोजनायाः तृतीयचरणस्य अवधिः ३ वर्षाणि, तालाबन्दी अवधिः १२ मासाः च भवति । मूल्याङ्कनसूचकाः कम्पनीप्रदर्शनमूल्यांकनसूचकाः व्यक्तिगतप्रदर्शनमूल्यांकनसूचकाः च इति विभक्ताः सन्ति । कम्पनीस्तरस्य तदनुरूपौ मूल्याङ्कनकालस्य आवश्यकताः सन्ति : २०२४ तमे वर्षे २०२५ तमे वर्षे च शुद्धसम्पत्तौ भारितसरासरीप्रतिफलं २०% तः न्यूनं न भविष्यति प्रथममूल्यांकनकालस्य समाप्तेः समये यदि कम्पनीयाः कार्यप्रदर्शनमूल्यांकनसूचकाः मानकान् न पूरयन्ति तर्हि प्रथमावधिषु सर्वे अनिहिताः स्टॉकाः संयुक्तमूल्यांकनार्थं द्वितीयमूल्यांकनकालपर्यन्तं स्थगिताः भविष्यन्ति। यदि कम्पनी द्वितीयमूल्यांकनकालस्य कार्यप्रदर्शनमूल्यांकनसूचकान् सम्पन्नं करोति, तथा च शुद्धसम्पत्तौ द्विवर्षीयप्रतिफलस्य गणितीयसरासरी २०% तः न्यूना नास्ति, तर्हि प्रबन्धनसमितिः कर्मचारिणः व्यक्तिगतप्रदर्शनमूल्यांकनपरिणामान् आस्थगितसमूहेन सह संयोजयिष्यति तथा च प्रथममूल्यांकनकालयोः शेयर इक्विटी निहितं वितरितं च भविष्यति।

आँकडा दर्शयति यत् २०२२ तमे वर्षे २०२३ तमे वर्षे च ग्री इलेक्ट्रिकस्य इक्विटी-उपरि भारित-सरासरी-प्रतिफलनं क्रमशः २४.१९%, २६.५३% च भविष्यति ।

अतीतं गत्वा, ग्री इलेक्ट्रिकस्य कर्मचारी-स्टॉक-स्वामित्व-योजनायाः प्रथमचरणस्य कम्पनी-स्तरीय-मूल्यांकन-सूचकाः “वार्षिक-शुद्ध-लाभ-वृद्धि-दरः तथा नकद-लाभांश-राशिः” आसीत् सम्पत्ति-आय” उपर्युक्तसूचकानाम् दरम्” इति ।

कर्मचारिणां स्टॉकस्वामित्वयोजनायाः तृतीयचरणस्य आरम्भस्य कारणानां विषये ग्री इलेक्ट्रिक् इत्यनेन उक्तं यत् अन्तर्राष्ट्रीयस्थित्या, स्थूलआर्थिकपरिवर्तनानि च इत्यादिभिः कारकैः प्रभाविता कम्पनी अद्यापि स्वस्य भविष्यस्य विकासे अनेकानि आव्हानानि सम्मुखीभवति कर्मचारी प्रोत्साहनतन्त्रं प्रवर्धयन्ति तथा च कम्पनीयाः उच्चगुणवत्तायुक्तविकासं प्रवर्धयन्ति। इदं कदमः कर्मचारिणां क्षमतां पूर्णतया उत्तेजितुं, अधिकं मूल्यं निर्मातुं, भागधारकाणां परिचालनप्रबन्धनस्य, मध्यमस्तरीयकार्यकर्तानां, कोरकर्मचारिणां च मध्ये लाभसाझेदारी-जोखिमसाझेदारी-तन्त्रे अधिकं सुधारं कर्तुं च अस्ति

प्रासंगिकविनियमानाम् अनुसारं ग्री इलेक्ट्रिकस्य कर्मचारी स्टॉकस्वामित्वयोजनायाः तृतीयचरणस्य कार्यान्वयनात् पूर्वं कम्पनीयाः भागधारकसभायाः अनुमोदनं करणीयम्। कम्पनी २०२४ तमस्य वर्षस्य प्रथमा असाधारणं भागधारकसभां १९ अगस्तदिनाङ्के आयोजयितुं योजनां करोति यत् कर्मचारिणां स्टॉकस्वामित्वयोजनायाः अन्यसम्बद्धानां विषयाणां च समीक्षा भवति।

अगस्तमासस्य २ दिनाङ्के सायं ग्री इलेक्ट्रिक् इत्यनेन अपि कर्मचारी स्टॉकस्वामित्वयोजनायाः द्वितीयचरणस्य समाप्तेः घोषणा कृता, स्वैच्छिकलॉक्-इन अवधिप्रतिबद्धतां च निरन्तरं पूरयति स्म कथ्यते यत् कम्पनीयाः द्वितीयचरणस्य कर्मचारी स्टॉकस्वामित्वयोजनायाः तालाबन्दी अवधिः फरवरी २ दिनाङ्के समाप्तः अभवत्, तथा च धारकाः प्रतिज्ञां कृतवन्तः यत् ते २०३२ तमस्य वर्षस्य मे-मासस्य प्रथमदिनात् पूर्वं स्वयमेव न विक्रयिष्यन्ति वा प्रतिज्ञां न स्थापयिष्यन्ति, अन्यथा प्रबन्धनसमित्या वा... श्रमिकसङ्घस्य तदनुरूपं भागं वा आयं वा विसर्जयितुं वा पुनः ग्रहीतुं वा अधिकारः अस्ति।

अतः पूर्वं ग्री इलेक्ट्रिक इत्यनेन गतवर्षस्य नवम्बरमासे घोषितं यत् तस्य प्रथमस्य कर्मचारी स्टॉकस्वामित्वयोजनायाः सर्वे भागाः कर्मचारिणां व्यक्तिगतनामेषु स्थानान्तरिताः अथवा अव्यापारिकहस्तांतरणपद्धत्या विक्रीताः सन्ति स्टॉक स्वामित्व योजना उन्नता आसीत्।


सम्पादकः पेङ्ग बो

प्रूफरीडिंग : रण यांकिंग