समाचारं

पुस्तकसमीक्षा丨वित्तीय उद्योगे परिवर्तनं बृहत् मॉडल् चालयन्ति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्गयाङ्गः

२०२३ "बृहत्माडलानाम् प्रथमवर्षम्" इति प्रसिद्धम्, उग्रस्य "सहस्रमाडलयुद्धस्य" पराकाष्ठां प्रारभ्य एआइजीसी (जननात्मककृत्रिमबुद्धिः) इत्यस्य उज्ज्वलतमः नूतनः तारा अभवत् एते यन्त्रशिक्षणप्रतिमानाः बहूनां मापदण्डानां जटिलसंरचनानां च सह बहुस्तरीयगहनन्यूरलजालतः निर्मिताः भवन्ति तथा च तेषां शतशः अरबौ मापदण्डाः सन्ति बृहत्मात्रायां दत्तांशैः सह प्रशिक्षणस्य माध्यमेन ते प्रतिमानं नियमं च ज्ञातुं शिक्षन्ति तथा च जटिलकार्यं कर्तुं शक्नुवन्ति .विविध-उद्योगानाम् कार्यदक्षतां वर्धयितुं साहाय्यं कुर्वन्तु। सम्प्रति बहवः कम्पनयः स्वस्य दैनन्दिनकार्य्ये बृहत् आदर्शसाधनं स्वीकृत्य दुर्लभाः कृत्रिमबुद्धिसहायकाः अभवन् ।


सामान्य-उद्देश्य-बृहत्-माडल-विकासे विशेषज्ञतां प्राप्तानां कतिपयानां घरेलु-कम्पनीनां अतिरिक्तं विविध-उद्योगेषु अधिकानि ऊर्ध्वाधर-अनुप्रयोगाः सन्ति वित्तीय-उद्योगः तेषु क्षेत्रेषु अन्यतमः अस्ति यत्र कृत्रिमबुद्धेः विकासः सर्वाधिकं शीघ्रं भवति । वित्तीयप्रौद्योगिक्याः क्षेत्रे सुप्रसिद्धः कृत्रिमबुद्धिनिर्णयविशेषज्ञः अभ्यासकः च लिन् जियान्मिङ्ग् इत्यनेन लिखितं सद्यः प्रकाशितं पुस्तकं "AIGC Reshapes Finance" इति उद्योगेन प्रथमः घरेलुमोनोग्राफः इति प्रशंसितः यत् एआइजीसी कथं प्रयुक्ता इति अन्वेषणं करोति वित्तीय उद्योगः इति । पुस्तके एआईजीसी प्रौद्योगिक्याः विकासः तथा च विशिष्टाः अनुप्रयोगपरिदृश्याः, आन्तरिकबाह्यवित्तीयदक्षतासुधारार्थं एआईजीसीपद्धतिः, वित्तीयउद्योगे एआईजीसी-परिवेक्षणं सुरक्षित-उपयोग-रणनीतयः च, बृहत्-परिमाणस्य वित्तीय-प्रतिमानस्य प्रशिक्षणं शुद्धतः एव, अभियांत्रिकी-उपयोगस्य युक्तयः च समाविष्टाः सन्ति प्रशिक्षणबिन्दवः, भविष्यस्य मानव-यन्त्रसहकार्यं, तथा च वित्तीय-उद्योगस्य डिजिटल-वित्तात् स्मार्ट-वित्तपर्यन्तं परिवर्तनमार्गः इत्यादीनि मुख्यसामग्रीणि।

लेखकेन आरम्भे स्पष्टतया उक्तं यत् "एआईजीसी इत्यनेन एआइ-नेविगेशनस्य युगं उद्घाटितम् अस्ति तथा च अपेक्षितापेक्षया अधिकवेगेन आगतं। एआईजीसी नूतनानां उत्पादकशक्तीनां निर्माणं त्वरयति तथा च भविष्ये वित्तीय-उद्योगस्य पुनः आकारं ददाति सामग्रीतः संरचनायाः च दृष्टिकोणतः, एआईजीसी इत्यस्य तकनीकी सिद्धान्तेभ्यः विविधप्रयोगप्रकरणपर्यन्तं, लेखकस्य सामग्रीचयनं व्यावसायिकसञ्चालनस्य परिप्रेक्ष्ये केन्द्रितं भवति, आन्तरिकबाह्यविजय-विजयस्य अभिविन्यासं प्रकाशयति, सामाजिकलाभान् आर्थिकलाभान् च, विहङ्गमरूपेण आन्तरिक- वित्तीयक्षेत्रे एआईजीसी इत्यस्य गहनप्रभावः अनुप्रयोगसंभावनाश्च, तथा च वित्तीयउद्योगव्यावसायिकान् मार्गदर्शनं प्रदाति वित्तीय ऊर्ध्वाधरबृहत्प्रतिमानानाम् अभ्यासे निपुणतां प्राप्तुं महत्त्वपूर्णः सन्दर्भः कार्यमार्गदर्शकः च।

विशेषज्ञस्य भविष्यवाणीनुसारं केवलं पञ्चदशवर्षेषु वित्तीयव्यावसायिकाः सर्वथा नूतनवित्तीय-उद्योगस्य सामना करिष्यन्ति, तथा च बृहत्-आँकडा-कृत्रिम-बुद्धि-आधारित-वित्तीय-प्रौद्योगिक्याः वित्तीय-प्रक्रिया-प्रबन्धने, उत्पादेषु, सेवासु च गहनतया परिवर्तनं भविष्यति

प्रौद्योगिक्याः सशक्तं वित्तं अन्तर्जालवित्तेन आरब्धम्, तथा च ब्लॉकचेन् प्रौद्योगिकी, एन्क्रिप्टेड् डिजिटलमुद्राः इत्यादीनि विकेन्द्रीकृतवित्तानि अपि किञ्चित्कालं यावत् प्रफुल्लिताः सन्ति परन्तु यत् प्रौद्योगिकी वास्तवतः शीघ्रं कार्यान्वितुं शक्यते तथा च वित्तीयव्यापारक्षमतासु कार्यक्षमतायां च सुधारं कर्तुं शक्यते तत् आँकडा-आधारितं कृत्रिमबुद्धिः। एआईजीसी प्रौद्योगिकी तीव्रगत्या उन्नतिं कुर्वती अस्ति, तथा च शीघ्रमेव बैंकिंग्, प्रतिभूति, बीमा, निवेशः इत्यादिषु क्षेत्रेषु समृद्धानि अनुप्रयोगपरिदृश्यानि प्राप्तवती अस्ति। वित्तीयव्यावसायिकानां कृते कृत्रिमबुद्धिः अनिवार्यं ज्ञानं कौशलं च जातम् अस्ति ।

पुस्तकस्य लेखकस्य मतं यत् वित्तीय-उद्योगस्य डिजिटल-बुद्धिमत्-परिवर्तने प्रौद्योगिकी एव बृहत्तमः चालकचरः अस्ति । अस्मिन् क्रमे एआइजीसी प्रमुखा भूमिकां निर्वहति स्म, वित्तीय-उद्योगे आन्तरिक-उत्पादन-दक्षतायाः "उत्प्रेरकः" अभवत् । इदं स्वचालितसञ्चालनस्य स्तरं, आँकडाविश्लेषणदक्षतां, वित्तीयप्रतिवेदनानां स्वचालितजननं, जोखिमप्रबन्धनदक्षतां मानव-यन्त्रसहकार्यं च सुदृढं कर्तुं शक्नोति, येन वित्तीयसंस्थासु महत्त्वपूर्णं व्यय-कमीकरणं, दक्षता-लाभं च आनयितुं शक्यते उदाहरणार्थं, बुद्धिमान् परिचालनक्षेत्रे एआईजीसी बृहत्-परिमाणस्य, अत्यन्तं जटिलस्य आँकडानां संसाधनं कर्तुं शक्नोति तथा च ग्राहकानाम् अभिप्रायान् आवश्यकतां च समीचीनतया ग्रहीतुं शक्नोति, अतः वित्तीयसंस्थानां ग्राहकानाञ्च मध्ये अन्तरक्रियाप्रतिरूपे सुधारः भवति यथा यथा वित्तीयसेवाः हल्काः, परिदृश्याधारिताः, व्यक्तिगताः च भवन्ति, एआइजीसी वित्तीय-उद्योगस्य प्रौद्योगिकी-वास्तुकलायां परिवर्तनं अपि अत्यन्तं सुरक्षितं, स्केल-करणीयं, उच्च-प्रदर्शन-युक्तं, परिपालनं च सुलभं च मार्गं प्रति प्रवर्धयिष्यति इति

अस्य पुस्तकस्य लेखकस्य ठोस आईटी प्रौद्योगिकी पृष्ठभूमिः अस्ति तथा च सम्बन्धितवित्तीयउत्पादविकासे परिचालनप्रबन्धने च प्रायः २० वर्षाणाम् अनुभवः अस्ति सः तकनीकीसिद्धान्तान् लोकप्रियरीत्या व्याख्यातुं शक्नोति तथा च अभियंतानां वित्तीयस्य च कृते ज्ञानमञ्चस्य निर्माणार्थं अभ्यासेन सह निकटतया एकीकृत्य स्थापयितुं शक्नोति व्यावसायिकाः परस्परं अवगन्तुं . उदाहरणार्थं, पुस्तकं व्यवस्थितरूपेण एआईजीसी तथा यन्त्रशिक्षणस्य सारस्य व्याख्यां करोति, तथा च तस्य कार्यतन्त्रस्य, एल्गोरिदमस्य डिजाइनस्य, सम्भाव्यसीमानां च गभीरं गच्छति एते अध्यायाः एआईजीसी इत्यस्य व्यावहारिकप्रयोगस्य दृष्ट्या अपि ज्ञानस्य अन्धस्थानानि पूरयन्ति Real cases इत्यस्य श्रृङ्खलां प्रदाति यत् तकनीकीपाठकान् द्रष्टुं शक्नोति यत् AIGC वित्तस्य सर्वेषु पक्षेषु कथं भूमिकां निर्वहति।

वित्तं सख्यं नियमितः उद्योगः अस्ति, सुरक्षा च अनुपालनं च सर्वेषां प्रौद्योगिकी-अनुप्रयोगानाम् पूर्वापेक्षाः सन्ति । अस्मिन् ग्रन्थे तत्सम्बद्धानां विषयाणां विषये पर्याप्तदीर्घतापूर्वकं चर्चा कृता अस्ति । लेखकः अवदत् यत् "परिचयपरिचयः, आँकडासंग्रहणं, नियामकदत्तांशप्रतिवेदनं, जोखिमनिरीक्षणं, पूर्वचेतावनी च इत्यादिषु परिदृश्येषु एआईजीसी इत्यनेन प्रौद्योगिकीशासनचुनौत्यस्य प्रतिक्रियायां महत्त्वपूर्णा भूमिका निर्वहति इति लेखकः अनुशंसति यत् नियामकसंस्थाः तकनीकीलाभानां उपयोगं कुर्वन्तु of AIGC to handle large-scale supervision Data, अतः जोखिमपरिचयः निर्णयनिर्माणं च त्वरितं भवति, जटिलं परिवर्तनशीलं च बाजारवातावरणं प्रतिरोधयति, वित्तीयबाजारस्य स्थिरतां स्वस्थविकासं च निर्वाहयति।

वित्तीय-उद्योगे कृत्रिमबुद्धेः अनुप्रयोगे प्रौद्योगिकी-नीतिशास्त्रम्, वित्तीय-नीतिशास्त्रम् इत्यादयः अनेकाः नैतिकक्षेत्राणि अपि सन्ति । पुस्तकं अनुप्रयोगेषु सम्बद्धानां नैतिकचुनौत्येषु नियामकविषयेषु च गहनतया गच्छति, वित्तीयसंस्थाभ्यः एतस्य नूतनसीमायाः सामना कर्तुं आवश्यकं सामरिकपरामर्शं प्रदाति। लेखकस्य मतं यत् – “वित्तस्य उत्पादकतायाश्च सम्बन्धं द्वन्द्वात्मकरूपेण द्रष्टुं, अन्तर्राष्ट्रीयशासनस्य अनुभवात् व्यापकरूपेण शिक्षितुं, अवशोषयितुं च, सुरक्षा-गोपनीयता-जोखिमान् दूरीकर्तुं, उत्पादन-सम्बन्धान् समायोजयितुं, नियामक-विनियमानाम् अद्यतनीकरणस्य प्रचारं कर्तुं, प्रतिभा-अभावस्य समाधानं कर्तुं, अन्येषां विषयाणां समाधानं कर्तुं च आवश्यकम् अस्ति , वैज्ञानिक-प्रौद्योगिकी-शासन-चुनौत्यस्य प्रतिक्रियायै विश्वसनीय-एआईजीसी-उपयोगं कुर्वन्ति, तथा च वित्तीयक्षेत्रे नवीन-उत्पादक-शक्तयः स्थायि-स्वस्थ-विकासं प्रवर्धयन्ति "सम्प्रति अस्माकं देशः एआइ-प्रौद्योगिकी-क्रान्तिः औद्योगिक-परिवर्तनस्य च महत्त्वपूर्ण-सङ्केते स्थितः अस्ति।" वित्तीय उद्योगः सक्रियरूपेण नवीनतायां अग्रणीभूमिकां निर्वहति, प्रमुखप्रौद्योगिकीनां "छतम्" उपरि भित्त्वा, औद्योगिकपरिदृश्यानां "परीक्षणक्षेत्रेषु" जडं स्थापयितव्यम्