समाचारं

वैश्विकनिलामगृहस्य अर्धवार्षिकप्रतिवेदनम् : बाजारः “शीतलः” भवति तथा च प्रगतिः निरन्तरं वर्तते

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बृहत् अन्तर्राष्ट्रीयनिलामगृहानां विक्रय-अभिलेखाः सर्वदा वैश्विककलाविपण्यस्य "बैरोमीटर्" इति गण्यन्ते । विशेषतः, मुख्यनिलामगृहानां वार्षिकवसन्त-शरद-निलामस्य लोकप्रियता, व्यवहारस्य स्थितिः च उद्योगस्य अन्तःस्थानां दृष्टौ वर्तमानकलाविपण्यस्य दिशायाः पूर्वाभासं करोति

२०२१ तमे वर्षे २०२२ तमे वर्षे च क्रमशः द्वयोः वर्षयोः विकासस्य अनुभवानन्तरं वैश्विककलासार्वजनिकनिलामविपण्यं २०२३ तमे वर्षे "शीतलं" भविष्यति । यद्यपि नीलामगृहेषु निजीविक्रये निश्चिता वृद्धिः अभवत् तथापि सार्वजनिकनिलामानां कुलकारोबारः वर्षे वर्षे महतीं न्यूनतां प्राप्तवान्, तथा च एककोटि अमेरिकीडॉलरात् अधिकमूल्यानां कलाकृतीनां संख्यायां महती न्यूनता अभवत्, यस्य परिणामेण समग्र कला बाजार मूल्य। २०२४ तमस्य वर्षस्य प्रथमार्धे नीलामस्य ऋतुम् अवलोक्य "शीतलता" निरन्तरं दृश्यते ।

अधुना एव क्रिस्टीज, फिलिप्स् इति त्रयः प्रमुखाः अन्तर्राष्ट्रीयनिलामगृहाणि २०२४ तमस्य वर्षस्य प्रथमार्धस्य वैश्विकप्रदर्शनप्रतिवेदनानि प्रकाशितवन्तः । दुर्बलवैश्विकआर्थिकविकासस्य अपेक्षाः, भूराजनीतिकपरिवर्तनानि, विपण्यनिवेशविश्वासस्य अभावः, कलाबाजारे उतार-चढावः इत्यादिभिः बहुभिः कारकैः प्रभावितः अस्मिन् वर्षे प्रथमार्धे प्रमुखनिलामगृहानां समग्रव्यवहारमात्रायां निरन्तरं अधःगमनप्रवृत्तिः दृश्यते स्म


चित्रे ६.२१ कैरेट् व्यासस्य आडम्बरपूर्णं सजीवगुलाबीहीरकवलयः दृश्यते, यत् १०.८६ मिलियन स्विसफ्रैङ्क् अधिकं विक्रीतम् । छायाचित्रं फिलिप्स् इत्यस्य सौजन्येन


विपण्यस्य उतार-चढावः

वैश्विक आर्थिकवृद्धेः मन्दतायाः, खुदरा-उद्योगस्य दुर्बलप्रदर्शनस्य च वातावरणे २०२४ तमस्य वर्षस्य प्रथमार्धे क्रिस्टी इत्यस्य वैश्विकनिलामस्य कुलम् २.१ अरब अमेरिकी-डॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य २.७ अरब अमेरिकी-डॉलर्-रूप्यकाणां तुलने २२% न्यूनता अभवत्, यत्... प्रथमार्धं २०२२.वैश्विकनिलामस्य कुलम् एकदा ३.५ अब्ज डॉलरं यावत् आसीत् । ज्ञातव्यं यत् कार्यप्रदर्शनप्रतिवेदने क्रिस्टीजः पूर्ववर्षेषु इव अस्य वर्षस्य प्रथमार्धस्य निजीविक्रयदत्तांशं न प्रदत्तवान् । " " . अस्मिन् कालखण्डे विश्वस्य १० महत्तमानां कलाकृतीनां मध्ये क्रिस्टी इत्यनेन षट् नीलामीकरणं कृत्वा प्रमुखसङ्ग्रहकर्तृणां षट् महत्त्वपूर्णसङ्ग्रहाः प्रस्तुताः नीलामस्य विक्रयस्य दरः ८७% (गतवर्षस्य समानः) आसीत् अस्थिरवातावरणे संग्रहस्य उत्पत्तिः क्रेतुः विश्वासस्य सुवर्णप्रतिश्रुतिः इति वक्तुं शक्यते । तेषु नॉर्मन् लीयरस्य तस्य पत्न्याः च संग्रहः, यस्य कुलव्यवहारस्य परिमाणं ६०.२ मिलियन अमेरिकीडॉलर् अस्ति of Sir Elton John, with a transaction volume of US$34.4 million Dulifu Tapang Goldman इत्यनेन एकत्रितानां कलाकृतीनां कुलव्यवहारस्य मात्रा अपि 19.1 मिलियन अमेरिकी डॉलरं यावत् अभवत्; पेरिसतः संग्रहः ७३ मिलियन यूरोपर्यन्तं प्राप्तवान्, तथा च कला, महासागरीयकला, अमेरिकनकला च इति श्रेणीषु आफ्रिका विश्वस्य नीलामस्य अभिलेखान् ताजगीकृतवान्, यत्र डेम विविएन् वेस्टवुड् इत्यस्य व्यक्तिगतवस्त्राणि तथा पौराणिकस्य फार्मूला वन रेसिंग चालकस्य माइकल शुमाकरस्य घडिकानां संग्रहः च सर्वेषां उत्कृष्टपरिणामानां प्राप्तिः अभवत् , for the overall मृदुसङ्ख्याः मुख्यविषयेषु योगदानं दत्तवन्तः।

क्रिस्टी इत्यस्य प्रदर्शनं अन्येषु सूचकेषु ठोसरूपेण वर्तते यथा कुलहथौड़ामूल्यस्य न्यूनानुमानस्य अनुपातः, ऑनलाइनबोलस्य अनुपातः, तथा च युवानां पीढीयाः (सहस्राब्दीयजनाः तथा जेन् जेड्) ग्राहकाः। यथा क्रिस्टी इत्यस्य मुख्यकार्यकारी अधिकारी शि जुनान् इत्यनेन दर्शितं यत् "यद्यपि क्रिस्टी इत्यस्य कुलव्यवहारस्य मात्रायां किञ्चित् न्यूनता अभवत् तथापि वर्षस्य प्रथमार्धे नीलामव्यापारः स्थिरः एव अभवत् । चुनौतीपूर्णस्य स्थूल-आर्थिक-वातावरणस्य सम्मुखे वयं मापनार्थं विविधाः प्रमुखाः सूचकाः निर्वाहिताः, सुधारिताः च प्रदर्शनम्‌।"

क्रिस्टीजः अपि अस्मिन् वर्षे उत्तरार्धस्य दृष्टिकोणे एव केन्द्रितः अस्ति । अस्मिन् वर्षे सितम्बरमासे क्रिस्टीजः चीनदेशस्य हाङ्गकाङ्ग-नगरस्य द हेण्डर्सन्-नगरे नूतनं मुख्यालयं उद्घाटयिष्यति भविष्ये न्यूयॉर्क-लण्डन्-नगरेण इव वर्षभरि उद्घाटितं भविष्यति नीलामपूर्वावलोकनात् बहिः क्रियाकलापाः, नीलामस्य समयसूची च विश्वेन सह सम्बद्धा भविष्यति। तदतिरिक्तं क्रिस्टीजः सेप्टेम्बरमासे न्यूयॉर्कनगरे नीलामस्य अभिनवश्रृङ्खला अपि आयोजयिष्यति, यत्र स्वर्गीयस्य परोपकारीस्य माइक्रोसॉफ्टस्य सहसंस्थापकस्य च पौल एलेन् इत्यस्य संग्रहात् कृतिः प्रस्तुता भविष्यति। पेरिस्, लण्डन्, न्यूयॉर्क, हाङ्गकाङ्ग इत्यादिषु २० शताब्द्याः एकविंशतितमे च शताब्द्याः बृहत्रूपेण कलानिलामस्य आयोजनस्य योजना पश्चात् घोषिता भविष्यति।


चित्रे फिलिप् डुफोर् "डुअलिटी" प्लैटिनमघटिका दृश्यते, या २०५ लक्षं अमेरिकीडॉलर् अधिकं विक्रीतम् । छायाचित्रं फिलिप्स् इत्यस्य सौजन्येन


आभूषणं दृढम्

स्थूलकारकाणां श्रृङ्खलायाः प्रभावस्य सम्मुखे क्रिस्टी इत्यस्य एकमात्रं नीलामगृहं नास्ति यत् प्रभावितं भवति । कतिपयदिनानि पूर्वं स्वस्य अर्धवर्षस्य कार्यप्रदर्शनस्य प्रतिवेदनं अपि घोषितवान् फिलिप्स् नीलामगृहस्य अनुसारम् अस्य वर्षस्य प्रथमार्धं अपि अर्धवर्षम् आसीत् यस्मिन् विक्रयः "मन्दः" आसीत्

२०२४ तमे वर्षे प्रथमार्धे फिलिप्स् इत्यस्य कुलवैश्विकनिलामकारोबारः प्रायः ३७३ मिलियन अमेरिकीडॉलर् आसीत्, यत् २०२३ तमस्य वर्षस्य प्रथमार्धे कुलवैश्विकनिलामकारोबारस्य तुलने ४०९ मिलियन अमेरिकीडॉलर् आसीत् २०२२ तमस्य वर्षस्य प्रथमार्धं ५९० मिलियन अमेरिकी-डॉलर् यावत् आसीत् । फिलिप्स् इत्यस्य वैश्विकनिलामस्य औसतं कुलव्यवहारस्य दरः ८७% अस्ति, यत् गतवर्षस्य समानकालस्य वैश्विकनिलामस्य कुलव्यवहारदरात् ९०% अधिकस्य अपेक्षया किञ्चित् न्यूनम् अस्ति तथैव फिलिप्स् इत्यस्य कार्यप्रदर्शनप्रतिवेदने निजीविक्रयसम्बद्धानां विशिष्टानां आँकडानां उल्लेखः नासीत् ।

२०२४ तमे वर्षे प्रथमार्धे फिलिप्स् इत्यनेन विशिष्टमूलसहिताः विभिन्नवर्गेषु बहुविधाः महत्त्वपूर्णाः संग्रहाः प्रस्तुताः, येषु सन्ति: इटालियनसंग्राहकस्य फ्रांसिस्को पेलिज्जी इत्यस्य पुरातनसङ्ग्रहः, सुप्रसिद्धस्य प्रौद्योगिकीकम्पन्योः शेर्मन् इत्यस्य सीमितमुद्रणसङ्ग्रहः, इटालियनविद्वानस्य च संग्रहः गुई डोमोण्डानी इत्यस्य घड़ीसङ्ग्रहः, अमेरिकी-फैशन-कलाकारस्य स्वर्गीयस्य जेम्स् रोसेन्क्विस्ट् इत्यस्य कृतीनां संग्रहः, प्रसिद्धस्य फैशन-छायाचित्रकारस्य स्टीफन् क्लेन् इत्यस्य पोलारोइड्-कृतीनां च सर्वेषां उत्तमविक्रयः अभवत्

सर्वाधिकं दृष्टिगोचरं वस्तु फिलिप्स् इत्यस्य अर्धवार्षिकप्रतिवेदने आभूषणनिलामस्य परिणामः अस्ति। अद्यतन-वैश्विक-आभूषण-निलामानां कतिपयानां पश्चात् पश्यन्, वर्णहीराणि, वर्ण-रत्नाः च “लोकप्रियाः” अभवन्, पुनः पुनः उत्तमं परिणामं च अभिलेखितवन्तः, येन दर्शयति यत् वर्तमान-आभूषण-विपण्यस्य दुर्लभ-उच्च-गुणवत्ता-वर्णीय-रत्न-रङ्ग-हीराणां माङ्गल्यं निरन्तरं प्रबलं वर्तते |. फिलिप्स् विगतवर्षद्वये स्वस्य आभूषणव्यापारस्य विकासाय प्रतिबद्धः अस्ति, गतवर्षे उच्चस्तरीयानाम् आभूषणानाम्, घडिकानां च विश्वस्य प्रमुखे नीलामकेन्द्रे जिनेवानगरे आभूषणनिलामं योजितवान्, येन 1990 तमस्य वर्षस्य लेनदेनस्य परिणामेषु महती वृद्धिः अभवत् आभूषणविभागः । प्रतिवेदने दर्शितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे फिलिप्स्-संस्थायाः वैश्विक-आभूषण-निलामस्य कुल-कारोबारः गतवर्षस्य समानकालस्य तुलने १९१% अधिकः अभवत् तेषु सर्वाधिकमूल्यं ६.२१ कैरेट्-परिमितं आडम्बरपूर्णं सजीवगुलाबीहीरकस्य वलयम् आसीत्, यत् १०.८६ मिलियन स्विस-फ्रैङ्क् (प्रायः ९०.०१ मिलियन आरएमबी) अधिकं विक्रीतम्, अस्मिन् वर्षे जिनेवा-वसन्तनिलामे सर्वेषु वर्गेषु प्रथमस्थानं प्राप्तवान्

तदतिरिक्तं फिलिप्स् घड़ीनिलामक्षेत्रे अपि अतीव कुशलः अस्ति, यस्मिन् अस्य घड़ीविभागः हाङ्गकाङ्ग-न्यूयॉर्क-जिनेवा-नगरेषु नीलाम्यां दृढतया प्रदर्शनं कुर्वन् अस्ति ११ घडिकानां मध्ये विश्वे दशलाखाधिकं अमेरिकी-डॉलर्-रूप्यकाणि विक्रीताः । जिनेवा-न्यूयॉर्क-नगरयोः आयोजितानां घडिकनिलामानां कुलकारोबारेन अन्येषां नीलामगृहाणां नेतृत्वं कृतम् न्यूयॉर्क-घटिकानां नीलामया सार्धत्रिवर्षेभ्यः क्रमशः शतप्रतिशतम् "श्वेतदस्तानानां" विक्रयणस्य अभिलेखः प्राप्तः

गतवर्षस्य अगस्तमासस्य २० दिनाङ्के फिलिप्स् इत्यनेन आधिकारिकतया ड्रॉप्शॉप् इति नूतनं ई-वाणिज्यमञ्चं प्रारब्धम् । इदं मञ्चं सम्प्रति वैश्विकनिलामक्षेत्रे प्रथमं एकमात्रं च ऑनलाइनमञ्चं वर्तते यत् जीवितैः समकालीनसांस्कृतिककलाकारैः, निर्मातृभिः, ब्राण्ड्भिः च सह प्रत्यक्षतया सहकार्यं करोति। "तत्क्षणिकक्रयणं संग्रहणं च" ई-वाणिज्यप्रतिरूपस्य माध्यमेन, एतत् कलाकारानां कृते सीमितसंस्करणस्य कलाकृतीनां निर्गन्तुं मञ्चं प्रदाति, प्राथमिक-माध्यमिक-विपण्ययोः पूर्वसीमाः भङ्गयति विशेषतः यदा संग्राहकाः भविष्ये फिलिप्स् नीलामस्य अथवा प्रदर्शन्याः माध्यमेन ड्रॉपशॉप् इत्यत्र क्रीतानाम् कलाकारानां कृतीनां पुनः विक्रयं कुर्वन्ति तदा मूललेखकाः लेनदेनात् रॉयल्टीं प्राप्नुयुः तथा च गौणविपण्ये स्वकृतीनां सफलतायां भागं गृह्णन्ति। इदं मूलं ई-वाणिज्यप्रतिरूपं प्रायः एकवर्षं यावत् स्थापितं अस्ति, फिलिप्स्-नगरं नूतनान् ग्राहकानपि आनयति च । प्रतिवेदने दर्शितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे ड्रॉप्शॉप् इत्यत्र ५०% अधिकाः क्रेतारः मञ्चेन आकृष्टाः नूतनाः ग्राहकाः भविष्यन्ति ।

वर्षस्य उत्तरार्धस्य प्रतीक्षां कुर्वन् फिलिप्स् २२ नवम्बर् दिनाङ्के जापानीघटिकसङ्ग्रहस्य विषयेण सह "TOKI (Engraved)" नीलामम् आयोजयिष्यति, तथा च २५ नवम्बर् दिनाङ्के आधुनिकसमकालीनकला हाङ्गकाङ्ग-सायं नीलामम् अपि भव्यतया नियमितरूपेण प्रस्तुतं करिष्यति कार्यं करोति जेडस्य महत्त्वपूर्णा कृतिः "Nude Lying on Her Knees Supine II" इति ।


गतिः न स्थगितवती अस्ति

प्रेससमयपर्यन्तं सोथेबीजः २०२४ तमस्य वर्षस्य प्रथमार्धस्य वैश्विकप्रदर्शनप्रतिवेदनं सार्वजनिकरूपेण न प्रकाशितवान् । अस्मिन् वर्षे एप्रिलमासे हाङ्गकाङ्ग-वसन्त-निलामस्य प्रथम-चक्रस्य परिणामान् दृष्ट्वा, हाङ्गकाङ्ग-सोथेबी, हाङ्गकाङ्ग-गार्जियन-पोली-हाङ्गकाङ्ग-इत्येतयोः नेतृत्वे, अस्मिन् वर्षे हाङ्गकाङ्ग-वसन्तस्य प्रथम-चक्रस्य त्रयाणां नीलामगृहाणां कुल-कारोबारः २०२३ तमे वर्षे वसन्तनिलामस्य अपेक्षया नीलामः अधिकः आसीत् । तेषु विलासितावस्तूनाम्, ऑनलाइन-निलामानां च कारोबारं विहाय, अस्मिन् ऋतौ सोथेबी-हाङ्गकाङ्ग-वसन्त-निलामस्य कुल-कारोबार-दरः केवलं ७३.६६% आसीत्, तथा च कुल-कारोबारः १.९७२ अरब-हॉन्ग-डॉलर् आसीत्, यत् गतवर्षस्य एच्.के ३.७८३ अब्ज डॉलर।

२०२४ तमस्य वर्षस्य प्रथमार्धे कलानिलामविपण्यविक्रयः मन्दः भविष्यति इति सामान्यसहमतिः अभवत् इति दृश्यते । तुल्यकालिकरूपेण कठिनकलाविपण्यवातावरणे उच्चगुणवत्तायुक्तानि उच्चमूल्यानि च वस्तूनि धारयन्तः संग्राहकाः विक्रयणार्थं भीताः भवन्ति, विपण्यमूल्यसमायोजनं द्रष्टुं प्रतीक्षमाणाः संग्राहकाः क्रयणं कर्तुं भीताः भवन्ति, यस्य परिणामेण उच्चस्तरीयकलानां लेनदेनमात्रायां न्यूनता भवति अस्मिन् परिस्थितौ वर्तमानदुर्बलविपण्ये सशक्तसङ्ग्रहक्षमता, उत्तमनिलामवस्तूनाम्, विषयनियोजनमूल्यनिर्धारणरणनीतीनां च माध्यमेन कथं नूतनवृद्धिबिन्दवः अन्वेष्टव्याः ये विपणेन सह सङ्गताः सन्ति इति प्रत्येकस्य नीलामगृहस्य सम्मुखे महत्त्वपूर्णः विषयः अभवत् वर्तमान समये बहवः नीलामगृहाणि स्वरणनीतिं समायोजयितुं स्वव्यापारदृष्टिकोणं च स्वलाभानां आधारेण येषु क्षेत्रेषु कुशलाः सन्ति तेषु केन्द्रीक्रियितुं चयनं कृतवन्तः। केचन नीलामगृहाणि संग्राहकानाम् उन्नतप्रदर्शनस्य विक्रयस्य च अनुभवं प्रदातुं स्वस्य मुख्यालयस्य नवीनीकरणं कृतवन्तः । यथा, सोथेबी-नगरस्य प्रमुख-दर्पणं, यत् आधिकारिकतया हाङ्गकाङ्ग-नगरे जुलै-मासस्य २७ दिनाङ्के उद्घाटितम्, तस्य भूतलस्य उपरि संग्रहालय-स्तरीयं प्रदर्शनीस्थानं वर्तते, यत् आगन्तुकानां कृते विमर्शपूर्णं दृश्य-अनुभवं प्रदाति, प्रथमतलस्य सोथेबी-सैलन् अस्ति, यत् संग्राहकानाम् सर्वं प्रदाति from dinosaurs to जीवाश्मतः शीर्ष-अन्त-हस्तपुटपर्यन्तं, आफ्रिका-समकालीन-डिजाइन-फर्निचरं यावत् इटालियन-शास्त्रीय-स्केच-पर्यन्तं, चलच्चित्र-पोस्टर-तः समकालीन-गहन-पर्यन्तं च सहितं प्रायः २० श्रेणयः अन्तिम-खुदरा-अनुभवः क्रिस्टी इत्यस्य नूतनं एशिया-प्रशान्त-मुख्यालयं अस्मिन् वर्षे सितम्बरमासे हाङ्गकाङ्ग-नगरस्य मध्य-नगरे अपि उद्घाट्यते, येन कलास्थानस्य कुलक्षेत्रं दुगुणं भविष्यति । बोनहम्स् हाङ्गकाङ्गनिलामगृहमपि सितम्बरमासे १९,००० वर्गफुटपरिमितस्य नूतनकार्यालयभवनं प्रति गमिष्यति। अधिकानि नीलामगृहाणि पूर्वावलोकनानि नीलामानि च कर्तुं ऑनलाइन-अफलाइन-पद्धतीनां संयोजनं निरन्तरं कुर्वन्ति, संग्राहकानाम् नूतनानां पीढीनां आकर्षणार्थं ऑनलाइन-मञ्चेषु केन्द्रीकृताः केचन नीलामगृहाणि अपि अधिकान् संग्राहकान् व्यापाराय आकर्षयितुं नवीनं नो-रिजर्व-प्राइस् विशेषाणि अधिकमिश्रितविशेषाणि च आयोजयितुं प्रयतन्ते ।

यद्यपि वैश्विककलानिलामविपण्ये अद्यापि "शीतशीतकालस्य" अवधिः गन्तव्यः अस्ति तथापि वयं अद्यापि मन्यामहे यत् प्रत्येकं शिशिरस्य अनन्तरं अन्ततः वसन्तः भविष्यति यदा हिमः हिमश्च द्रवति।