समाचारं

विजयी बोली !Zhengzhou Zhongyuan अन्तर्राष्ट्रीय सम्मेलन एवं प्रदर्शनी केन्द्र चरण 2 जटिल योजना अनावरण

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



आरएसएचपी, टोङ्गजी विश्वविद्यालयस्य वास्तुशिल्पनिर्माणसंशोधनसंस्थायाः साझेदारीरूपेण झोङ्गयुआन् अन्तर्राष्ट्रीयसम्मेलनप्रदर्शनकेन्द्रसङ्कुलस्य द्वितीयचरणस्य प्रतियोगितायां विजयं प्राप्तवान्

परियोजना हेनान विमानस्थानकनिर्माणविकासकम्पनी लिमिटेड् द्वारा विकसिता अस्ति परियोजना झेंगझौ विमानस्थानक आर्थिकव्यापकप्रयोगात्मकक्षेत्रे (ZAEZ) स्थिता अस्ति, यत् झेङ्गझौ झिन्झेङ्ग अन्तर्राष्ट्रीयविमानस्थानकस्य समीपे अस्ति। एतत् श्रेष्ठं भौगोलिकं स्थानं सुसम्बद्धं घरेलु-अन्तर्राष्ट्रीय-परिवहन-अन्तर्निर्मितं सुनिश्चितं करोति, येन राष्ट्रिय-वैश्विक-सम्मेलनानां प्रदर्शनीनां च आतिथ्यं कर्तुं तस्य निहितं लाभं प्राप्यते



झोङ्गयुआन् अन्तर्राष्ट्रीयसम्मेलनप्रदर्शनकेन्द्रं सम्मेलनकेन्द्रसंकुलं च २०२५ तमे वर्षे तृतीयराष्ट्रीयव्यावसायिककौशलप्रतियोगितायाः मुख्यस्थलं भविष्यति। परियोजनायाः परिकल्पनायाः उद्देश्यं अन्तर्राष्ट्रीयं महत्त्वपूर्णं प्रदर्शनीस्थलं निर्मातुं वर्तते यत् अत्यन्तं परिचययोग्यं भू-वायु-दृष्ट्या च दृश्यमानं भवति ।

परियोजनायाः डिजाइनः यद्यपि ZAEZ इत्यस्य समकालीनं नवीनं च वास्तुकला निर्मातुं इच्छां प्रतिबिम्बयति तथापि तस्य महत्त्वाकांक्षी “पक्षः” छतस्य डिजाइनः क्षेत्रस्य समृद्धं सांस्कृतिकविरासतां, शानदारं प्राकृतिकं सौन्दर्यं च प्रतिबिम्बयति

प्रदर्शनस्य द्वितीयः चरणः मध्यहरितस्थानस्य पूर्वपश्चिमदिशि विस्तृतः अस्ति, प्रदर्शनस्य प्रथमचरणस्य दक्षिणदिशि स्थितः अस्ति डिजाइनस्य त्रयः प्रमुखाः भागाः सन्ति : प्रदर्शनकेन्द्रस्य द्वितीयचरणं, सम्मेलनकेन्द्रं, सहायकहोटेलानि च ।





संजालीकरणं मॉड्यूलरता च डिजाइनस्य आरम्भबिन्दवः सन्ति



डिजाइनं पदयात्रीमैत्रीं प्रचारं च बोधयति केन्द्रीयगलियारस्य उपरितनं निम्नस्तरं द्रुतगतिः मन्दयात्रा, प्रदर्शनी, भोजनव्यापारः च इति भेदं साक्षात्करोति।



प्रदर्शनीकेन्द्रे १६ प्रदर्शनीभवनानि, तत्सम्बद्धानि सुविधानि च सन्ति, ये केन्द्रीयमेरुदण्डस्य उभयतः वितरितानि सन्ति । प्रत्येकस्य मानकप्रदर्शनभवनस्य शुद्धक्षेत्रं प्रायः १२,५०० वर्गमीटर् अस्ति ।

केन्द्रीयमेरुदण्डस्य उपरितनस्तराः पूर्वीय-अवरोहणभवनद्वारा उद्यानं पारयन्ति, प्रदर्शनकेन्द्रं भव्यसम्मेलनकेन्द्रेण तस्य समीपस्थेन सहायकहोटेलेन च सम्बध्दयन्ति सम्मेलनकेन्द्रं मुख्यतया मुख्यसम्मेलनभवनं भोज्यभवनं च आच्छादयति एकेन शानदारेन लम्बितछतेन निर्मितम् अस्ति विशाल केबलजालपर्देभित्तिः आन्तरिककार्यं स्पष्टं पारदर्शकं च करोति, यत्र उत्तमस्थानिकपठनीयता भवति परिसरस्य पूर्वतमे धारायाम् स्थितं होटलं स्वस्य अद्वितीयछतस्य डिजाइनेन विशालेन आलिन्देन च समग्रं डिजाइनदृष्टिं सम्पूर्णं करोति ।



केन्द्रीयमेरुदण्डस्य निम्नस्तरस्य भोजनालयः, वाणिज्यिकः, सार्वजनिकः च आयोजनस्थानानि सन्ति यत्र आगन्तुकाः प्रदर्शकाः च वास्तुकलाभिः परिदृश्येन च निर्मितस्य आरामदायकपरिमाणस्य भोजनं, आरामं, आनन्दं च कर्तुं शक्नुवन्ति



टिकट-परीक्षणस्य, सुरक्षा-परीक्षणस्य इत्यादीनां कार्याणां कृते त्रयः प्रभावशालिनः चेक-इन-हॉलाः केन्द्रीयमेरुदण्डस्य पूर्व-मध्य-पश्चिम-अन्तयोः वितरिताः सन्ति, तथा च उपरितन-तलयोः माध्यमेन प्रदर्शनी-भवनैः सह सम्बद्धाः भवितुम् अर्हन्ति सुरक्षापरीक्षां उत्तीर्णं कृत्वा आगन्तुकाः मेरुदण्डस्य उपरितनस्तरस्य चलपदमार्गस्य उपयोगेन लक्ष्यप्रदर्शनभवनक्षेत्रं शीघ्रं प्राप्तुं शक्नुवन्ति । प्रदर्शनीक्षेत्रस्य प्रवेशद्वारं प्रदर्शनीभवनस्य मेजेनिन-उच्चतायां स्थापितं भवति



चीनस्य हरितभवनस्य आवश्यकतानुसारं परियोजनायाः परिकल्पना अपि भविष्यति मुख्यप्रवेशभवनस्य छतौ प्रकाशविद्युत्पटलस्य स्थापना, प्रदर्शनीभवने प्राकृतिकप्रकाशस्य प्रवेशः, परिदृश्यसिञ्चनार्थं वर्षाजलसंग्रहणव्यवस्थायाः उपयोगः च भविष्यति निष्क्रियस्थायिव्यवस्थानां उपयोगं प्रवर्तयितुं पुष्टयितुं च।

प्रदर्शनस्य द्वितीयचरणस्य क्षेत्रफलं प्रायः ९२५ एकर् अस्ति, यस्य कुलनिर्माणक्षेत्रं प्रायः ५२७,००० वर्गमीटर् अस्ति सम्मेलनकेन्द्रस्य होटेलस्य च क्षेत्रफलं प्रायः १२२ एकर् अस्ति, यस्य कुलनिर्माणक्षेत्रं प्रायः २,००,००० वर्गमीटर् अस्ति ।



परियोजना सूचना

स्थानम् : झेंगझौ, चीन

दिनाङ्कः २०२४- २०१८.

क्षेत्रफलम् : ६९१,५११.९२ मी

भवनस्य ऊर्ध्वता : २४-५७.९ मी

स्वामी:हेनान हवाई अड्डा निर्माण विकास कं, लि.

संयुक्त एकक:Tongji विश्वविद्यालय वास्तुशिल्प डिजाइन एवं शोध संस्थान (समूह) कं, लि.

निर्माण रेखाचित्र इकाई

Tongji विश्वविद्यालय वास्तुशिल्प डिजाइन एवं शोध संस्थान (समूह) कं, लि.

Tsinghua विश्वविद्यालय वास्तुशिल्प डिजाइन एवं अनुसंधान संस्थान कं, लि.

हेनान परिवहन योजना एवं डिजाइन संस्थान कं, लि.

निर्माण इकाई

चीन प्रथम धातुकर्म समूह कं, लि.

चीन रेलवे निर्माण अभियांत्रिकी समूह कं, लि.

चीन रेलवे 10 वीं ब्यूरो समूह कं, लि.

पर्दाभित्तिपरामर्शदाता:ईएफसी

संरचनात्मक सल्लाहकार:एसबीपी

अग्निपरामर्शदाता:अरुपः

प्रकाशपरामर्शदाता:स्पायर्स मेजर