समाचारं

I'm Surrounded by Beautiful Girls इदानीं मोबाईले ऑनलाइन अस्ति, वास्तविकजीवनस्य प्रेमक्रीडायाः सम्पूर्णे पटले जीवन-मृत्यु-युद्धम्!

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य द्वितीयः प्राकृतिकः दिवसः अस्माकं घरेलु-खेल-उद्योगस्य कृते, विशेषतः वास्तविक-जीवनस्य प्रेम-चलच्चित्रस्य, क्रीडायाः च वृत्तस्य कृते महत् महत्त्वस्य दिवसः अस्ति । मम मते अयं दिवसः जीवनमरणयुद्धं भवेत् यत् सम्पूर्णं पटलं निर्धारयति इति वक्तुं अतिशयोक्तिः नास्ति । यतः, "It's Over, I'm Surrounded by Beautiful Women" इति आधिकारिकतया स्मार्टफोनेषु विक्रयणं भवति।



TapTap मञ्चे सार्वजनिकदत्तांशः स्पष्टतया दृश्यते, तस्य प्रारम्भस्य बहुकालं न व्यतीतः, एतत् वस्तुतः मम अपेक्षायाः परं आसीत् । यतः कठोरतापूर्वकं वक्तुं शक्यते यत् Endgame इत्यस्य आधिकारिकप्रक्षेपणात् प्रायः १० मासाः व्यतीताः, अतः एतत् नूतनं क्रीडा इति न गणयितुं शक्यते ।



वास्तविक-व्यक्ति-प्रेम-अन्तर्क्रियाशील-चलच्चित्र-दूरदर्शन-क्रीडायाः सारः प्रेक्षकाणां कृते स्वस्य विचारानुसारं चयनं कर्तुं क्रीडितुं च एकत्र स्थापितानां चलच्चित्र-दूरदर्शन-क्लिप्स्-माला अस्ति इदं किञ्चित् कराओके-मञ्च इव अस्ति, परन्तु इदं क्रीडा-शैले वेष्टितम् अस्ति, सर्वे कथानक-निर्देशाः च पूर्वनिर्धारिताः सन्ति ।

अन्येषु शब्देषु, एषः प्रकारः उत्पादः अपरिवर्तनीयः भवति यावत् भवन्तः पूर्वं सङ्गणके अनुभवन्ति वा अन्यमाध्यमेन कथानकं अवगच्छन्ति वा तावत् अस्मिन् विषये किमपि नवीनं न भवितुमर्हति



परन्तु अयं क्रीडा अपि, यः प्रायः स्वस्य ताजगीं नष्टवान् इव भासते, अद्यापि अत्यल्पकाले एव TapTap इत्यत्र Eternal Escape, Time Grocery Store इत्यादीनां लोकप्रियानाम् शीर्षकाणां ग्रहणं कृतवान्

किं अधिकं भ्रान्तिकं यत् यदि भवान् पूर्वं Steam इत्यत्र क्रीडां न क्रीतवन् अपि, भवान् विविधानि लघु-वीडियानि दृष्ट्वा सम्पूर्णं कथानकं प्राप्तुं शक्नोति, तथा च यदि भवान् मोबाईल-संस्करणं प्रति स्विच् करोति तथा च तस्य मूल्यं ३० भवितुम् अर्हति तर्हि अद्यापि भविष्यति एतावन्तः जनाः भवन्तु। किमर्थम् इति मम मते कारणद्वयमेव ।



एकं, ये क्रीडकाः सङ्गणकस्य परायात्वेन पूर्णतया तृप्ताः भवितुम् न शक्नुवन्ति। तेषां प्रेमरोगस्य समाधानार्थं क्रीडनस्य निकटतरस्य सुविधाजनकस्य च मार्गस्य तत्काल आवश्यकता वर्तते मानवप्रौद्योगिक्याः वर्तमानस्तरस्य अनुसारं वी.आर.

यतः ते स्मार्टफोनेषु नवीकरणं निरन्तरं कर्तुं इच्छन्ति, यदि भविष्ये VR संस्करणं विमोच्यते, तावत् यावत् मूल्यं स्वीकार्यपरिधिमध्ये भवति, तथापि एषः जनानां समूहः उदारतया दानं करिष्यति तथापि मम व्यक्तिगतमतेन अयं समूहः अत्यन्तं लघुः भवितुम् अर्हति अपि च हाओहाओ-मातुः मोबाईल-संस्करणस्य अपि मूल-युद्धशक्तिः भृशं दुर्बलतां प्राप्तवती अस्ति TapTap इत्यस्य टिप्पणीक्षेत्रे बहु शिकायतां आसीत् that this small group केचन जनाः कथं निराशाः भवन्ति।



द्वितीयं, बृहत्तरः जनानां समूहः अस्ति येषां कन्सोल्-मध्ये मनोरञ्जनस्य परिस्थितयः नास्ति, ते केवलं मोबाईल-टर्मिनल्-मध्ये एव क्रीडां कर्तुं शक्नुवन्ति । अहं मन्ये एतत् समाप्तिद्वारा प्रतिनिधित्वं कर्तव्यम्, सर्वे वास्तविकजीवनस्य प्रेमचलच्चित्रदूरदर्शनक्रीडानिर्मातारः वास्तविकतां प्रतीक्षन्ते।

सर्वे स्मार्टफोनस्य मोबाईल-संस्करणस्य प्रदर्शनं द्रष्टुं प्रतीक्षन्ते, यदि रात्रौ भोजनस्य महती थाली क्षिप्ता भवति तर्हि कति जनाः त्वरितरूपेण उपरि गत्वा थालीं लेहयितुं इच्छन्ति। अपि च, ये समूहाः गृहे सङ्गणकं न स्वीकुर्वन्ति, अन्येषु स्थानेषु दीर्घकालीनप्रवासीकार्यं कुर्वन्ति, वास्तविकजीवने कार्यस्थितौ च प्रतिबन्धानां कारणेन केवलं मोबाईलफोनेषु अवलम्बितुं शक्नुवन्ति, तेषां कृते अद्यापि एतत् नूतनं मनोरञ्जनभोजनं भवितुम् अर्हति



यदि अद्यापि मोबाईल-फोनेषु उड्डीयतुं शक्नोति, यद्यपि तत् तस्मिन् समये घटना-स्तरीय-लोकप्रियतायाः सम्पूर्णतया प्रतिकृतिं कर्तुं न शक्नोति, यद्यपि वृत्ते लघु-हिट् अस्ति, तथापि तत् सिद्धयितुं पर्याप्तं भविष्यति यत् वास्तविकजीवनस्य अन्तरक्रियाशीलः प्रेम-चलच्चित्रः तथा दूरदर्शनक्रीडा अद्यापि चालयितुं शक्नोति, यद्यपि सः कन्सोले अस्ति यदि भवान् चालयितुं न शक्नोति तर्हि सर्वाधिकं दुष्टं कार्यं भवता कर्तुं शक्यते यत् अत्र खादितुम् अद्यापि भोजनम् अस्ति।

प्रत्युत राजधानीपक्षेभ्यः, अभ्यासकारिभ्यः च अस्य पटलस्य सम्भावनाः पुनः परीक्षितव्याः सन्ति । एतावत्कालं यावत् अस्य क्षयम् अभवत्, तथैव उत्पादानाम् निरन्तरप्रवाहस्य अभावेऽपि एतत् कदापि एतत् शिखरं न अतिक्रान्तवान् । अधुना मोबाईल-टर्मिनल्-मध्ये अन्वेषणं अद्यापि समाप्तेः आधारेण एव भवितुमर्हति ।