समाचारं

मीडिया : इजरायल् शान्तिवार्ता सर्वथा न इच्छति स्यात् तथा च हमासस्य पलायनं कर्तुं योजना नास्ति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी स्रोतः : रूसी उपग्रहसमाचारसंस्था

सीधा वार्ता : १. इरान्देशे आक्रमणे हमास-पोलिट्ब्यूरो-नेता हनीयेह-महोदयस्य मृत्योः अनन्तरं इरान्-देशेन बृहत्-प्रमाणेन प्रतिकार-कार्याणि आरभ्यत इति धमकी अपि दत्ता यत् इराणस्य सर्वोच्चनेता आयातल्लाह-अली-खामेनी-इत्यनेन इजरायल्-देशस्य विरुद्धं प्रत्यक्ष-प्रहारस्य आदेशः दत्तः इति। किं भवन्तः मन्यन्ते यत् एतेन मध्यपूर्वे विग्रहाः वर्धन्ते?

विशेषभाष्यकारः लियू हेपिङ्गः : १. वस्तुतः अस्मिन् वर्षे एप्रिलमासस्य आरम्भे यदा इजरायल्-देशः सीरिया-देशे ईरानी-दूतावासस्य उपरि वायुप्रहारं करोति, यस्य परिणामेण इस्लामिक-क्रान्तिकारि-रक्षक-दलस्य "कुद्स्-सेना"-इत्यस्य वरिष्ठ-सेनापतिः ज़ाहेदी-इत्यस्य मृत्युः अभवत्, तदा इरान्-देशः इजरायल्-विरुद्धं प्रतिशोधस्य अपूर्व-चक्रं प्रारब्धवान् स्वयं । इराणस्य कृते अस्य आक्रमणस्य स्वरूपं निःसंदेहं तस्मात् अपि दुर्बलतरम् अस्ति न केवलं इजरायल् इत्यनेन ईरानी-भूमौ महत्त्वपूर्णेषु ईरानी-अतिथिषु प्रत्यक्षतया आक्रमणं कृतम्, अपितु इराणस्य नूतन-राष्ट्रपतिना पेशेश्चियान्-इत्यनेन उद्घाटन-समारोहस्य समये अपि एषः आक्रमणः अभवत् अन्येषु शब्देषु, इजरायलस्य अयं आक्रमणः न केवलं इराणस्य सार्वभौमत्वस्य गम्भीररूपेण उल्लङ्घनं कृतवान्, अपितु इराणस्य राष्ट्रियगौरवस्य अपि गम्भीररूपेण क्षतिं कृतवान् ।

अस्मात् दृष्ट्या इरान्-देशस्य न केवलं इजरायल्-विरुद्धं प्रतिकारं कर्तुं आग्रहः अस्ति, अपितु इजरायल्-देशस्य विरुद्धं प्रतिकारं कर्तुं "दशसहस्राणि" कारणानि अपि सन्ति । परन्तु एतदपि अहम् अद्यापि आग्रहं करोमि यत् इरान् इजरायल्-विरुद्धं बृहत्-प्रमाणेन प्रतिकारं न करिष्यति, इजरायल-देशेन सह पूर्ण-युद्धं किमपि न करिष्यति | अस्य पृष्ठतः वस्तुतः एकमेव कारणम् अस्ति, तत् च यत् न केवलं इरान् इजरायल्-देशं पराजयितुं न शक्नोति, अपितु पक्षद्वयस्य बलस्य अन्तरम् अतीव महत् अस्ति अहं मन्ये यत् इजरायल्-देशस्य विरुद्धं इराणस्य प्रतिकारस्य अन्तिमे अपूर्व-परिमाणे तस्य प्रायः ९९% क्षेपणास्त्र-ड्रोन्-इत्येतत् अवरुद्धम्, तदनन्तरं इजरायल्-देशस्य प्रतिकार-प्रतिकारस्य कारणेन इरान्-देशस्य कृते अपि इरान्-देशस्य कृते महतीं हानिः अभवत् | , येन इरान् अन्ततः इजरायलविरुद्धं स्वस्य "प्रतिप्रतिकारं" स्थगितवान् । परन्तु अस्मिन् समये इरान्-देशस्य अत्यन्तं कठिन-संरक्षणस्य अधीनं इराणस्य राजधानी तेहरान-नगरे हनीयेह-नगरे आक्रमणं जातम् अद्यपर्यन्तं च इजरायल्-देशः एतत् कथं कृतवान् इति न जानाति । घरेलु आक्रमणम् । एतस्याः घटनायाः न केवलं अर्थः अस्ति यत् सम्पूर्णः ईरानी-प्रदेशः अत्यन्तं असुरक्षायाः अवस्थायां वर्तते, अपितु पक्षद्वयस्य सामर्थ्यं सर्वथा समानस्तरस्य नास्ति इति अपि अर्थः

अवश्यं इराणस्य कृते एतादृशं लज्जां अपमानं च अनुभवित्वा देशे वर्धमानस्य राष्ट्रवादीभावनायाः प्रतिक्रियां सर्वथा दातुं न शक्नोति अतः इराणदेशः केचन प्रतीकात्मकाः प्रतिकारात्मकाः कार्याणि कर्तुं शक्नोति, अथवा अग्रे न आगच्छेत् सीरिया-इराक्-देशयोः मिलिशिया-सङ्घटनाः स्वस्य क्रोधं प्रकटयन्ति ।

इजरायलस्य कृते अद्यापि तस्य वर्तमानस्य सामरिकप्राथमिकता हमास-सङ्घस्य पूर्णतया उन्मूलनं भवति, तदनन्तरं इरान्-देशेन समर्थितानां लेबनान-हिजबुल-हौथी-सशस्त्रसेनानां, अन्ते च इरान्-देशस्य च अन्येषु शब्देषु, इरान् अद्यापि तत्कालं लक्ष्यं नास्ति यस्य समाधानं इजरायल्-देशेन करणीयम्। अस्य कारणेन मध्यपूर्वस्य स्थितिः न वर्धते, पक्षद्वयस्य युद्धं न आरभ्यते इति अपि अस्य अर्थः ।



हमास-नेता हनीयेह चित्रस्रोतः : रेडियो हाङ्गकाङ्गः

प्रत्यक्षवार्ता : स्वस्य नेता हनियेह इत्यस्य उपरि आक्रमणस्य अनन्तरं हमास-सङ्घः न केवलं निर्धारितवान् यत् एषा स्थितिः "गम्भीर-उत्कर्षः" अस्ति, अपितु इजरायल्-देशं चेतवति स्म यत् स्वस्य कार्याणां गम्भीरं परिणामं वहितुं अर्हति इति। अस्मिन् विषये भवतः किं मतम् ?

विशेषभाष्यकारः लियू हेपिङ्गः : १.इजरायलस्य हनियाहस्य उपरि आक्रमणस्य विषये हमासस्य च वक्तव्यस्य विषये मम त्रयः मूलभूताः निर्णयाः सन्ति-

प्रथमं यत्, यथा वयं सर्वे जानीमः, हमास-सङ्घस्य अन्येषां नेतारणाम् तुलने, विशेषतः गाजा-नगरे इजरायल-सेनायाः सह गुरिल्ला-युद्धं कुर्वन्तः सिन्वार-महोदयस्य तुलने, हमास-सङ्घस्य, व्यावहारिक-वादिनः च मध्यमपक्षीयः इति गणयितुं शक्यते | . वस्तुतः सः हमास-इजरायल-योः मध्ये वार्तायां प्रचारं, प्रचारं च कुर्वन् अस्ति । परन्तु यदा बहिः जगत् द्वयोः पक्षयोः शान्तिवार्ता अन्तिमपदं प्राप्तुं प्रवृत्ता इति चिन्तयति स्म तदा एव इजरायल् इराणं आक्षेपं कर्तुं न संकोचम् अकरोत्, इराणस्य भूमौ हनीयेहं मारितवान् एतेन वस्तुतः पुनः सिद्धं भवति यत् इजरायल्-देशः कदापि वास्तवतः शान्तिवार्ता न इच्छति स्म, हमास-सङ्गठनेन सह तस्य शान्तिवार्ता केवलं स्थले एव एकः शो अस्ति, अर्थात् अन्तर्राष्ट्रीयसमुदायस्य, विशेषतः अमेरिका-देशस्य, आग्रहाणां प्रतिक्रियारूपेण, तथा च आन्तरिक-माङ्गल्याः प्रतिक्रियारूपेण वार्ताद्वारा बन्धकप्रकरणम्।

द्वितीयं, हनीयेहस्य हत्यायाः पूर्वं विभिन्नाः प्यालेस्टिनी-गुटाः बीजिंग-नगरे विभाजनस्य समाप्तेः, प्यालेस्टिनी-राष्ट्रीय-एकतायाः सुदृढीकरणस्य च विषये बीजिंग-घोषणायां हस्ताक्षरं कृतवन्तः "बीजिंगघोषणा" इत्यस्य निर्गमनस्य न केवलं अर्थः अस्ति यत् प्रासंगिकाः पक्षाः हमास-सङ्घस्य बहिः मार्गं दातुं इच्छन्ति, अपितु अस्य अर्थः अपि अस्ति यत् हमासः स्वस्य मूल-कट्टरपंथी-रेखां कट्टरपंथी-प्रथाः च परित्यज्य मध्यम-सङ्गठने परिणतुं अभिलषति यत् मान्यतां स्वीकुर्वितुं च शक्यते | अन्तर्राष्ट्रीयसमुदायेन प्यालेस्टिनीराज्यनिर्माणकार्यक्रमे संयुक्तरूपेण भागं ग्रहीतुं। एतादृशे परिस्थितौ इजरायल् अद्यापि हमासस्य मध्यमपक्षीयं नेतारं हनीयेहं मारयितुम् इच्छति अस्य पृष्ठतः राजनैतिकसंकेतः अस्ति यत् इजरायल्-देशः कदापि हमास-सङ्घस्य जीवितुं न इच्छति, "सामान्यीकरणं" द्रष्टुं किमपि न।

तृतीयम्, सामान्यज्ञानस्य दृष्ट्या इजरायलस्य हमासस्य मध्यमपक्षीयस्य नेतारं हनीयेहस्य वधः निश्चितरूपेण हमासस्य अन्तः इजरायलविरोधी भावनां अधिकं उत्तेजयिष्यति, विशेषतया च हमासस्य अन्तः कट्टरपंथी गुटं अधिकं सत्तां ग्रहीतुं प्रोत्साहयिष्यति , यत् अनुकूलं नास्ति | शान्तिवार्तायाः कृते, गाजादेशे स्थायिशान्तिं स्थिरतां च अनुकूलं नास्ति। परन्तु इजरायल्-देशः तत् कर्तुं आग्रहं कृतवान् । अस्य अपि अर्थः अस्ति यत् इजरायल्-देशः हमास-सङ्घस्य प्रतिक्रियां सर्वथा गम्भीरतापूर्वकं न गृहीतवान्, इदानीं हमास-सङ्घः पुनः प्रबलं बलं नास्ति इति न वक्तव्यं, अपितु इजरायल्-देशेन ताडितः पलायनं च भवति इति समयः |.



अमेरिकी विदेशसचिवः ब्लिङ्केन् स्रोतः : रेडियो हाङ्गकाङ्गः

प्रत्यक्षवार्ता : इरान्देशे हमास-नेता हनीयेह-इत्यस्य उपरि आक्रमणस्य विषये सिङ्गापुर-भ्रमणं कुर्वन् अमेरिकी-विदेशसचिवः ब्लिन्केन् अवदत् यत्, "अस्माकं अस्याः घटनायाः विषये किमपि ज्ञानं नास्ति, अस्माकं च कोऽपि संलग्नता नास्ति" इति अस्मिन् विषये भवतः किं मतम् ?

विशेषभाष्यकारः लियू हेपिङ्गः : १. वस्तुतः इजरायल्-देशः मध्यपूर्वे यत् इच्छति तत् कर्तुं साहसं करोति इति कारणं विशेषतया अमेरिकी-सैन्य-शक्त्या इजरायल्-देशस्य कृते दृढं रक्षात्मकं छत्रं प्रदत्तम् इति न संशयः अस्य अपि अर्थः अस्ति यत् मध्यपूर्वे इजरायलस्य कार्याणां परमपरिणामाः अमेरिकादेशेन एव वहितव्याः । एतादृशेषु परिस्थितिषु सामान्यबुद्धेः सामान्यज्ञानस्य च अनुसारं मध्यपूर्वे इजरायलस्य सर्वेषां प्रमुखसैन्यकार्यक्रमानाम् अग्रे अमेरिकादेशेन सह संचारः समन्वयः च करणीयः परन्तु हनिया-नगरस्य आक्रमणं वा लेबनान-राजधानी-बेरुत-नगरे इजरायल्-देशस्य बम-प्रहारः वा, यस्य परिणामेण हिज्बुल-सङ्घस्य सैन्यसेनापतिः रणनीतिक-बल-प्रमुखः च शुकुर्-इत्यस्य मृत्युः अभवत्, अमेरिकी-श्वेत-गृहस्य प्रेस-सचिवः, अमेरिकी-रक्षा-सचिवः ऑस्टिन्-इत्येतत् वा , विदेशसचिवः ब्लिन्केन् सार्वजनिकरूपेण दावान् कृतवान् यत् सः न अवगतः आसीत्, न च तत्र संलग्नः आसीत् ।

अहं मन्ये एतत् अत्यन्तं असामान्यम् अस्ति। प्रथमं तु एतत् अवश्यमेव न यतोहि अमेरिका हमास-इरान्-देशयोः भयभीता अस्ति, स्वस्य उत्तरदायित्वं च जानी-बुझकर परिहरति |. एषः अमेरिकनमार्गः अपि नास्ति । भवन्तः जानन्ति, इजरायल्-देशः अपि हमास-इरान्-देशयोः न बिभेति, विश्वस्य प्रथमक्रमाङ्कस्य सैन्य-आधिपत्यस्य अमेरिका-देशस्य भयस्य कारणं नास्ति |. द्वितीयं, पूर्वदिनचर्यानुसारं इजरायलस्य समर्थनं अमेरिकी-इजरायल-सम्बन्धानां निकटतां च दर्शयितुं अमेरिका-देशः एतादृशविषयेषु अस्पष्टं दृष्टिकोणं स्वीकुर्वितुं बहु सम्भाव्यते, अर्थात् तस्य पुष्टिं न करोति न च अङ्गीकुर्वति, तथैव इराणस्य कृते स्वस्य समर्थनं दर्शयन् हमास-सङ्गठनेन सह एकं निश्चितं स्तरं रणनीतिक-निवारणं निर्वाहयितुम्। अतः एतस्य घटनायाः अङ्गीकारं कृत्वा सार्वजनिकं कृत्वा अमेरिकादेशः वस्तुतः इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यस्य विषये स्वस्य असन्तुष्टिं प्रकटयति।

यतः प्रायः तस्मिन् एव काले नेतन्याहू इराणस्य उपरि आक्रमणं कृत्वा हमास-सङ्घस्य राजनैतिकनेतारं हनीयेह-इत्येतत् मारितवान्, लेबनान-देशस्य द्वितीय-बृहत्तम-व्यक्तिं शुकुर-इत्येतत् च मारितवान् एतौ द्वौ विषयौ प्रत्यक्षतया द बाइडेन्-प्रशासनम् आसीत् कालखण्डे बाइडेन् प्रशासनं हमास-इजरायलयोः मध्ये वार्तायां समन्वयं कर्तुं सर्वोत्तमप्रयत्नः कुर्वन् अस्ति, तथा च पुनः पुनः बहिः जगति ज्ञापितवान् यत् वार्ता सफलतां प्राप्तुं प्रवृत्ता अस्ति द्वितीयं, एतत् डेमोक्रेटिकपक्षस्य निर्वाचनाय अनुकूलं नास्ति, यतः समर्थकाः of the Democratic Party have always ते सर्वे इजरायलस्य हमास-देशे आक्रमणस्य बाइडेन्-प्रशासनस्य समर्थनस्य विरोधं कुर्वन्ति, युद्धस्य शीघ्रमेव समाप्तिः भविष्यति इति आशां कुर्वन्ति च। अस्य अपि अर्थः अस्ति यत् यदि इजरायल्-हमास-देशयोः शान्तिसम्झौता भवति तर्हि तत् डेमोक्रेटिक-पक्षस्य निर्वाचनाय लाभप्रदं भविष्यति प्रत्युत ट्रम्पस्य निर्वाचनाय लाभप्रदं भविष्यति। अस्मात् दृष्ट्या युद्धं वर्धयितुं नेतन्याहू इत्यस्य कार्यं ट्रम्पस्य कृते उपहारः इति न निराकर्तुं शक्यते, यत् ट्रम्पस्य निर्वाचनार्थं गुप्तरूपेण साहाय्यं कर्तुं अभिप्रायेन।

लेखक丨शेन्झेन् टीवी इत्यस्य "हाङ्गकाङ्ग, मकाओ तथा ताइवानस्य लाइव प्रसारण" इत्यस्य विशेषभाष्यकारः लियू हेपिङ्ग्।