समाचारं

रूसः पश्चिमः च शीतयुद्धात् परं बृहत्तमं कैदीविनिमयं कुर्वन्ति, पुटिन् स्वयमेव तस्य स्वागतं करोति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Report] TASS समाचारसंस्थायाः अनुसारं रूसस्य पश्चिमस्य च मध्ये बृहत्परिमाणेन कैदीनां आदानप्रदानस्य विषये रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् मास्कोनगरस्य व्नुकोवो २ विमानस्थानके अगस्तमासस्य प्रथमदिनाङ्के स्थानीयसमये पाश्चात्यदेशेषु निरुद्धानां रूसीनां अभिवादनं कृतवान्


TASS समाचारसंस्थायाः अनुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् पाश्चात्यदेशेषु निरुद्धानां रूसीनां स्वागतं कृतवान् मास्कोनगरस्य व्नुकोवो २ विमानस्थानके अगस्तमासस्य प्रथमदिनाङ्के स्थानीयसमये।

समाचारानुसारं मुक्ताः रूसीजनाः अपि रेड कार्पेट् स्वागतं प्राप्तवन्तः, स्वागतसमारोहे राष्ट्रपतिरक्षकस्य सम्मानरक्षकस्य प्रायः ४० सदस्याः अपि उपस्थिताः आसन् यदा रूसीजनाः अवतरितुं आरब्धवन्तः तदा पुटिन् तेषां स्वागतं हस्तप्रहारेन वा आलिंगनेन वा कृतवान् । पश्चात् पुटिन् विमानस्थानके रूसीजनानाम् सम्बोधनं कृत्वा तेषां मातृभूमिं प्रति स्वागतं कृतवान् ।

रूसस्य रक्षामन्त्री बेलोसोवः, रूसस्य संघीयसुरक्षासेवानिदेशकः बोर्ट्निकोवः च अस्य आयोजनस्य सहभागिनः आसन् ।

अगस्तमासस्य प्रथमदिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं एकतः रूस-बेलारूस्-देशयोः अपरतः च अमेरिका-जर्मनी-पोलैण्ड्-नॉर्वे-स्लोवेनिया-देशयोः बृहत्-प्रमाणेन कैदी-आदान-प्रदानं कृतम् अमेरिकनप्रसारणनिगमेन (ABC) उक्तं यत् शीतयुद्धात् परं एषः बृहत्तमः कैदीविनिमयः अस्ति, राष्ट्रपतिः बाइडेन् अपि प्रत्यक्षतया तत्र सम्मिलितः आसीत् अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारः सुलिवन् इत्यनेन उक्तं यत् एषः बहुपक्षीयसम्झौता मासान् यावत् कठिनवार्तालापस्य परिणामः अस्ति।