समाचारं

सूडानस्य राजधानी खारतूम-नगरे एकस्मिन् विपण्ये आक्रमणे बहवः मृताः, घातिताः च अभवन्

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः : CCTV News Client

अगस्तमासस्य प्रथमदिनाङ्के स्थानीयसमये सूडानसशस्त्रसङ्घर्षस्य द्वयोः पक्षयोः सूडानसशस्त्रसेना, द्रुतसमर्थनसेना च राजधानी खारतूम इत्यादिषु क्षेत्रेषु गोलीकाण्डस्य आदानप्रदानं कुर्वन्ति स्म अन्यस्य पदानि । सूडानदेशस्य एकः मानवीयसमूहः तस्मिन् दिने अवदत् यत्,खारतूम-नगरस्य एकस्मिन् विपणौ एकः गोलाकारः पतितः, यस्मिन् २ नागरिकाः मृताः, अन्ये १३ जनाः घातिताः च


तदतिरिक्तं मध्यसूडानदेशस्य गेजिराराज्यस्य राजधानी वडमदानीनगरे स्थिता स्थानीयसङ्गठनेन "वद्मदानी प्रतिरोधसमित्या" प्रथमदिनाङ्के उक्तं यत्,अद्यैव राज्यस्य ग्रामद्वये द्रुतसमर्थनबलेन पृथक् पृथक् आक्रमणानि कृत्वा न्यूनातिन्यूनं १७ जनाः मृताः . ततः परं गतवर्षस्य डिसेम्बरमासे द्रुतसहायकबलेन गेजिराराज्यस्य नियन्त्रणं प्राप्तम् ततः परं सूडानदेशस्य सशस्त्रसेनाभिः राज्यस्य नियन्त्रणं पुनः प्राप्तुं बहुधा गोलीकाण्डस्य आदानप्रदानं भवति।


गतवर्षस्य एप्रिलमासस्य १५ दिनाङ्के सूडानदेशे यः सशस्त्रसङ्घर्षः अभवत्, तस्मिन् देशे प्रायः १८,८०० जनाः मृताः, एककोटिभ्यः अधिकाः जनाः विस्थापिताः च।