समाचारं

यलनगद्दासु नकलीकरणस्य उल्लङ्घनस्य च प्रायः ४०० प्रकरणाः सन्ति, उत्पादस्य गुणवत्तायाः, विक्रयानन्तरं सेवायाः च विषये बहुवारं शिकायतां कृताः सन्ति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेजु वित्त ली लैन अगस्तमासस्य प्रथमे दिने हाङ्गकाङ्गस्य अर्लान् गद्देस् इत्यस्य आधिकारिकवेइबो इत्यस्य अनुसारं अर्लान् समूहेन अद्यैव ज्ञातं यत् "अर्लान् जैस्मीन" इति चिह्नयुक्तानि गद्दा-उत्पादानाम् विक्रयणं कुर्वन्तः बहवः भण्डाराः मार्केट्-मध्ये सन्ति, येन अर्लान् समूहस्य पञ्जीकृतव्यापारचिह्नस्य गम्भीररूपेण उल्लङ्घनं कृतम् अस्ति उद्यमानाम् हितं उपभोक्तृणां अधिकारान् हितं च गम्भीररूपेण क्षतिं कुर्वन्।

यलनसमूहेन उक्तं यत् उपर्युक्तानां उल्लङ्घनानां प्रतिक्रियारूपेण यलनस्य विशेष-नकली-विरोधी-अधिकार-संरक्षण-दलेन, प्रामाणिक-संस्थाभिः च बहुविध-अनुसन्धानं प्रमाणसङ्ग्रहं च कृत्वा "यलन-चमेली"-उत्पादाः मयूए-कम्पनी, संस्कृत-यानमेङ्ग-इत्यनेन निर्मिताः इति ज्ञातम् कम्पनी, कला कम्पनी इत्यादि विक्रयपरिमाणं बृहत् अस्ति। यलनसमूहः दृढतया अस्य निवारणं कृत्वा प्रकरणे सम्बद्धानां षट् प्रतिवादीनां विरुद्धं सिविलमुकदमाम् अङ्गीकृतवान् । फोशान् मध्यवर्ती जनन्यायालयेन अस्मिन् प्रकरणे अन्तिमनिर्णयः कृतः, यस्मिन् निर्णयः कृतः यत् प्रकरणे सम्बद्धः प्रतिवादी व्यापारचिह्नस्य उल्लङ्घनं स्थगयतु, ५५०,००० युआन् यावत् क्षतिपूर्तिराशिं च प्रदत्तवान्

तदतिरिक्तं, अद्यतन-उल्लङ्घन-प्रकरणेषु अन्वेषणं कृतम्, एयरलैण्ड्-समूहेन ज्ञातं यत् "यालन-चमेली", "याजुलन", "याकिलान्" इत्यादयः निर्मातारः अनियमितरूपेण समानव्यापारचिह्नानां उपयोगं कुर्वन्ति, येन तेषां लोगो एरान्-समूहस्य व्यापारचिह्नानां सदृशाः भवन्ति, अनुमानतः, कुलसङ्ख्या of cases is nearly 400, including 200+ evidence collection cases, 70+ cases fileings, and 30+ court trials, involving more than 14 मिलियन युआन।

अर्लान् समूहः उपभोक्तृभ्यः स्मरणं करोति यत् अर्लान् इत्यस्य प्रत्येकस्मिन् उत्पादे गुणवत्तापूर्णं परिचयपत्रं भवति - एकं प्रक्षालनचिह्नम् अस्मिन् प्रक्षालनचिह्नस्य नकलीविरोधी प्रश्नकार्यं भवति उपयोक्तारः प्रक्षालनचिह्नस्य निर्दिष्टसङ्ख्यायाः माध्यमेन प्रामाणिकतानिरीक्षणं सम्पन्नं कर्तुं शक्नुवन्ति।


कृष्णबिडालशिकायतमञ्चे यलनगद्दाविषये कुलम् २१९ शिकायतां कृताः, येषु ८९ शिकायतां उत्पादस्य गुणवत्तायाः सेवायाश्च सम्बद्धानि सन्ति।


एकः उपभोक्ता आक्रोशितवान् यत् JD.com इत्यस्य यलान स्वसञ्चालित-भण्डारे क्रीतस्य यलान-नारिकेले ताडस्य लेटेक्स-गद्दा-उत्पादस्य गुणवत्ता दुर्बलम् अस्ति, तथा च क्रमेण उत्पादस्य मुद्राकरणाय एकवर्षात् न्यूनं समयः अभवत् "मया ग्राहकसेवायां शिकायत, नियमितरूपेण तस्य उपयोगं कर्तुं पृष्टम्। ते ग्राहकानाम् वञ्चनाय सर्वविध बहानानां ताईची-प्रविधिनां च उपयोगं कृतवन्तः। अत्र अर्धवर्षात् अधिकं समयः अभवत्।


जुलैमासस्य आरम्भे अन्यः उपभोक्ता आक्रोशितवान् यत् सः शेन्झेन् वानझोङ्गचेङ्ग् होम फर्निशिंग् यलन गद्दा इत्यस्मात् कुलम् १३,००० युआन् इत्यस्मै गद्दाम्, विद्युत्शय्यायाः फ्रेमः च क्रीतवन् आसीत् .