समाचारं

अनुमानं निवारयितुं भारतं इक्विटी डेरिवेटिव् व्यापारं कठिनं करिष्यति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



झेन् क्षियाङ्ग, अस्माकं विशेष संवाददाता

“अर्ब-अरब-डॉलर्-रूप्यकाणां लाभं प्राप्तानां व्यापारिक-कम्पनीनां स्थितिः समाप्तः भवितुम् अर्हति” इति भारतीय-वित्तीयसेवा-कम्पनी इक्विरस-सिक्योरिटीज्-इत्यस्य व्यापार-प्रमुखः ३० जुलै-दिनाङ्के ब्लूमबर्ग्-सञ्चारमाध्यमेन अवदत् अतितप्तव्यापारं शान्तं कर्तुं भारतीयप्रतिभूतिविनिमयमण्डलेन तस्मिन् एव दिने वित्तीयव्युत्पन्नव्यापारनियमानाम् कठोरीकरणविषये नीतिसिफारिशानां मसौदाः प्रकाशिताः।

तथ्याङ्कानि दर्शयन्ति यत् भारतीय-शेयर-बजारः अद्यैव नूतन-उच्चतां प्राप्तवान्, भारतीय-सेन्सेक्स-सूचकाङ्कः गतमासे प्रथमवारं ८०,००० बिन्दुभ्यः अतिक्रान्तवान् शेयरबजारे उल्लासः क्रमेण शेयरसूचकाङ्कविकल्पादिवित्तीयव्युत्पन्नस्य व्यापारं प्रेरितवान् अस्ति । अस्मिन् वर्षे फेब्रुवरीमासे आरम्भे भारतीयव्युत्पन्नसन्धिनां काल्पनिकराशिः ६ खरब अमेरिकीडॉलर् यावत् अभवत्, भारतस्य सकलघरेलूत्पादं अपि अतिक्रान्तम् । भारतीयाधिकारिणः चेतावनीम् अददुः यत् खुदरानिवेशकानां मध्ये व्यवहारः "मानवद्यूतवृत्तिभिः" चालितः अस्ति तथा च एतत् उन्मादं गृहसञ्चयस्य उत्पादकप्रयोगेषु प्रवाहयितुं बाधितुं शक्नोति इति। भारतस्य प्रतिभूतिविनिमयमण्डलेन गतवर्षे कृते सर्वेक्षणे ज्ञातं यत् ९०% खुदरानिवेशकानां वित्तीयव्युत्पन्नव्यवहारेषु हानिः अभवत्

३१ जुलै दिनाङ्के अमेरिकी फॉर्च्यून पत्रिकायाः ​​भारतीयशाखा भारतस्य प्रतिभूतिविनिमयआयोगस्य अध्यक्षस्य मदाबी इत्यस्य हाले एव कृतस्य टिप्पण्याः उद्धृत्य अवदत् यत् यदा भारतीयपरिवारानाम् शेयरसूचकाङ्कस्य वायदाबाजारे निवेशहानिः कुलम् ६०० अरबरूप्यकाणि यावत् अभवत् ( approximately 51.9 billion yuan) in a year, एतेषां निधिनां अन्येषु वित्तीय-उत्पादेषु अधिक-कुशलतया निवेशः कर्तुं शक्यते स्म, समस्यायाः च स्थूल-आर्थिक-परिणामाः अभवन्

स्टॉक वायदाविकल्पेषु अटकलबाजीं निवारयितुं भारतस्य प्रतिभूतिविनिमयआयोगेन ३० जुलै दिनाङ्के नवीनतमाः सशक्ताः नियामकपरिपाटाः जारीकृताः, येषु मुख्यतया अन्तर्भवति: स्टॉकसूचकाङ्कस्य वायदा अनुबन्धस्य आकारस्य निम्नसीमां वर्धयितुं, पूर्वमेव विकल्पशुल्कं ग्रहीतुं, साप्ताहिकसन्धिसङ्ख्यां सुव्यवस्थितं करणं अनुबन्धवितरणात् पूर्वं मार्जिनवर्धनम् इत्यादि। एकसप्ताहपूर्वं भारतसर्वकारेण अपि घोषितं यत् सः अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य स्टॉक-सूचकाङ्क-विकल्प-व्यापारस्य कर-दरं दुगुणं करिष्यति |

ज्ञातव्यं यत् ब्लूमबर्ग्-अनुसारं भारतीय-शेयर-बजारस्य लोकप्रियतायाः, विशेषतः वित्तीय-व्युत्पन्न-व्यापारस्य च कारणेन कैसल-सिक्योरिटीज-ओडेवा-सहितानाम् अनेकानाम् अन्तर्राष्ट्रीय-मात्रा-निधिनां प्रवेशः आकृष्टः अस्ति जेन् स्ट्रीट् कैपिटल इत्यनेन अस्मिन् वर्षे एप्रिलमासे घोषितं यत् भारतीयविपण्ये कार्यान्वितायाः परिमाणात्मकरणनीत्याः एकबिलियन अमेरिकीडॉलर् लाभः प्राप्तः। एकतः एतेन ज्ञायते यत् भारतीयविपण्यवातावरणे प्रारम्भिकपदे संस्थागतमात्राकार्यक्रमेषु खलु महती लाभस्य सम्भावना वर्तते अपरपक्षे विपण्यां खुदराव्यापारिणां विशालहानिः अपि प्रकाशयति।

ब्लूमबर्ग् इत्यनेन उक्तं यत् भारतेन निर्गताः प्रतिबन्धाः ४ खरब अमेरिकीडॉलर्-रूप्यकाणां वायदा-विकल्प-विपण्यस्य तरलतां न्यूनीकर्तुं शक्नुवन्ति तथा च विपण्यनिर्मातृणां व्यापारिणां च लाभे कटौतीं कर्तुं शक्नुवन्ति। अमेरिकादेशे जेफरीजसमूहेन ३० जुलै दिनाङ्के प्रकाशितेन शोधप्रतिवेदनेन अपि सूचितं यत् नूतनविनियमाः प्रत्यक्षतया स्टॉकसूचकाङ्कविकल्पव्यापारशुल्कस्य प्रायः ३५% भागं प्रभावितं करिष्यन्ति, तथा च खुदरानिवेशकाः अपि नूतनविनियमानाम् कारणेन विपण्यं त्यक्तुं शक्नुवन्ति, येन भविष्यति निश्चितरूपेण स्टॉक ब्रोकरेज व्यवसायं प्रभावितं करोति।

“संस्थागत उच्च-आवृत्ति-व्यापारस्य खुदरा-निवेशकानां च सम्बन्धः ‘बिडाल-मूषक-क्रीडा’ अस्ति तथा च खुदरा-निवेशकाः मूषकाः सन्ति यदा नियामक-अधिकारिणः वित्तीय-व्युत्पन्न-व्यापारे नियन्त्रणं सुदृढां कृतवन्तः तदा खुदरा-निवेशकाः निवृत्ताः, बाजार-तरलता च अस्वीकृतवान्।मूषकाणां विना बिडालः किं करिष्यति स्म?" भारतीयनिवेशसंस्थायाः SKI Capital इत्यस्य प्रबन्धनिदेशकः नारिन्दरः टिप्पणीं कृतवान्। ▲