समाचारं

एआइ फेइयुन् विशालकायम् आनेतुं न शक्नोति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्मार्ट वस्तूनि (सार्वजनिकलेखः : १.झीद्क्सकोम्
लेखकःवेनिला
सम्पादनली शुइकिंग्

झीडोङ्गक्सी इत्यनेन ३१ जुलै दिनाङ्के अद्य प्रातःकाले .माइक्रोसॉफ्टवित्तवर्षस्य २०२४ तमस्य वर्षस्य चतुर्थांशवित्तीयप्रतिवेदनस्य घोषणा कृता, तस्य त्रैमासिकराजस्वं ६४.७२७ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १५% वृद्धिः अभवत्, तथा च शुद्धलाभः २२.०३६ अरब अमेरिकीडॉलर् मन्दः अभवत्, यत् वर्षे वर्षे वृद्धिः अभवत् दरं १० प्रतिशताङ्केन न्यूनीकृतम्।

गूगल२४ जुलै दिनाङ्के प्रकाशितस्य त्रैमासिकवित्तीयप्रतिवेदने अपि एतादृशी एव समस्या दृश्यते स्म, तस्य त्रैमासिकं राजस्वं ८४.७४२ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १४% शुद्धलाभः २३.६१९ अब्ज अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे वृद्धिः अभवत् २८ प्रतिशताङ्काः ।


▲विगतत्रिषु वर्षेषु गूगल-माइक्रोसॉफ्ट-योः मध्ये शुद्धलाभस्य वर्षे वर्षे वृद्धेः तुलना

यद्यपि माइक्रोसॉफ्ट् तथा गूगल इत्येतयोः द्वयोः अपि निरन्तरं राजस्ववृद्धिः अभवत् तथापिशुद्धलाभवृद्धिदरेषु महती न्यूनता अभवत्, मुख्यकारणं यत्एआइ इत्यस्मिन् बृहत् पूंजीनिवेशः . अधिग्रहणं वा, एआइ-स्टार्टअप-मध्ये निवेशं वा, एआइ-अन्तर्गत-संरचनायाः निर्माणं वा, एतौ मेघ-विशालकायौ अतीव उदारौ स्तः ।

अस्मिन् त्रैमासिके माइक्रोसॉफ्ट-गुगलयोः पूंजीनिवेशः आसीत्१९ अब्ज अमेरिकी डॉलर, १३.२ अब्ज अमेरिकी डॉलर, वर्षे वर्षे वृद्धिदराः क्रमशः प्राप्ताः77.6%、91.4%

परन्तु मेघदिग्गजद्वयेन एआइ-मध्ये विशालनिवेशः क्लाउड्-व्यापारे पूर्णतया न प्रतिबिम्बितः, एआइ- "आधारः" यः बहु ध्यानं आकर्षितवान्

माइक्रोसॉफ्ट इंटेलिजेण्ट् क्लाउडअस्मिन् त्रैमासिके राजस्वं अपेक्षितापेक्षया न्यूनम् आसीत् त्रैमासिकं राजस्वं २८.५१५ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १९% वृद्धिः अभवत्, आगामित्रिमासे अपि वृद्धिः मन्दः भविष्यति इति अपेक्षा अस्ति

गूगल क्लाउड एआइ इत्यनेन वर्धितः प्रभावः माइक्रोसॉफ्ट इत्यस्य अपेक्षया उत्तमः अस्ति, तस्य मेघव्यापारस्य वर्षे वर्षे २९% वृद्धिः भवति ।ज्ञातव्यं यत् एषः अपि गूगलक्लाउड् अस्तिप्रथमवारं १० अरब डॉलरात् अधिकं त्रैमासिकं राजस्वं प्राप्तवान्त्रैमासिकं परिचालनलाभः १ अरब अमेरिकीडॉलर् अधिकं भवति

अस्मिन् वर्षे जनवरीमासे ३१ दिनाङ्के माइक्रोसॉफ्ट् गूगल च २०२३ तमस्य वर्षस्य वित्तीयप्रतिवेदनानि तस्मिन् एव दिने घोषितवन्तौ, प्रदर्शनस्य पीके च मञ्चितवन्तौ तस्मिन् समये एआइ इत्यस्मिन् गूगलस्य समग्रप्रदर्शनवृद्धिः माइक्रोसॉफ्ट् इत्यस्य पश्चात् आसीत् अर्धवर्षेण अनन्तरं गूगलक्लाउड् स्वस्य सामर्थ्यं प्रयोक्तुं आरब्धवान्, व्यापारस्य सफलताः राजस्ववृद्धौ प्रतिबिम्बिताः च ।

अद्य वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं विपण्यस्य बन्दीकरणानन्तरं माइक्रोसॉफ्टस्य शेयरमूल्यं ७% न्यूनीकृतम्, ततः शीघ्रमेव क्षयः संकुचितः, अन्ततः २.७% न्यूनः अभवत् लेखनसमये माइक्रोसॉफ्टस्य शेयरमूल्यं ४२२.९२ अमेरिकीडॉलर् अस्ति, यत् कालस्य समापनमूल्यात् ०.८९% न्यूनम् अस्ति, यस्य विपण्यमूल्यं ३.१४ खरब अमेरिकीडॉलर् अस्ति ।


▲माइक्रोसॉफ्ट स्टॉक मूल्य

गूगलेन स्वस्य अर्जनप्रतिवेदनस्य घोषणायाः अनन्तरं सत्रस्य समये ३% अधिकं न्यूनीभूतं ततः पुनः उत्थापनं जातम्, अन्ततः सत्रस्य अनन्तरं २% अधिकं वर्धितम् । लेखनसमये गूगलस्य शेयरमूल्यं १७१.८६ अमेरिकीडॉलर् अस्ति, यत् वित्तीयप्रतिवेदनस्य प्रकाशनदिने घण्टापश्चात् शेयरमूल्यात् ६.३% न्यूनम् अस्ति, यस्य विपण्यमूल्यं २.११ खरब अमेरिकीडॉलर् अस्ति


▲गूगल स्टॉक मूल्य

1. त्रैमासिक-आयस्य निरन्तरं वृद्धिः अभवत्, वर्षे वर्षे वृद्धि-दरः च मन्दः अभवत् ।

माइक्रोसॉफ्टवित्तवर्षस्य २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके (प्राकृतिकवर्षस्य २०२४ तमस्य वर्षस्य द्वितीयत्रैमासिकस्य अनुरूपं) राजस्वं ६४.७२७ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १५% वृद्धिः अभवत्, यत् अपेक्षितस्य ६४.४७६ अरब अमेरिकीडॉलरस्य अपेक्षया किञ्चित् अधिकम् अस्ति

अधोलिखिते चार्टे विगतत्रिषु वर्षेषु तस्य राजस्वं वृद्धिश्च दर्शिता अस्ति यत् २०२३ तः अस्य निरन्तरं सुधारः अभवत्, परन्तु विगतत्रिमासिकद्वये वृद्धिः मन्दः अभवत्


▲विगतत्रिषु वर्षेषु माइक्रोसॉफ्टस्य राजस्वं वृद्धिश्च

२०२४ तमे वर्षे वित्तवर्षे माइक्रोसॉफ्ट-संस्थायाः कुलराजस्वं २४५.१२२ अमेरिकी-डॉलर् आसीत्, यत् वर्षे वर्षे १६% वृद्धिः अभवत्

Microsoft इत्यस्य सर्वे व्यवसायाः निरन्तरं वर्धन्ते Microsoft इत्यस्य मुख्यकार्यकारी सत्या नाडेल्ला इत्यस्य मतेन Microsoft इत्यस्य उपयोक्तृसमर्थनस्य सम्पर्ककेन्द्रस्य संचालनव्ययस्य च कोटिरूप्यकाणां रक्षणं जातम् वर्षे वर्षे वर्धितम् अस्ति ।

पुनः पश्यतुगूगलअत्र २०२४ तमे वर्षे तस्य द्वितीयत्रिमासिकस्य राजस्वं ८४.७४२ अरब अमेरिकीडॉलर् भविष्यति, यत् विश्लेषकानाम् अपेक्षां अतिक्रम्य वर्षे वर्षे १४% वृद्धिः भविष्यति ।

विगतत्रिषु वर्षेषु गूगलस्य राजस्ववृद्धेः प्रवृत्तिः माइक्रोसॉफ्ट-संस्थायाः सदृशी अस्ति, उभौ अपि २०२२ तमस्य वर्षस्य अन्ते स्वस्य न्यूनतमं स्थानं प्राप्तवन्तौ, ततः पुनः स्वस्थतां प्राप्तवन्तौ, गतत्रिमासिकद्वये अपि तेषां विकासस्य दरः मन्दः अभवत्


▲गतत्रिषु वर्षेषु गूगलस्य राजस्वं वृद्धिश्च

अस्मिन् त्रैमासिके सर्वेभ्यः व्यवसायेभ्यः गूगलस्य राजस्वं अपेक्षां अतिक्रान्तम्, परन्तु यूट्यूबतः विज्ञापनराजस्वं अपेक्षितापेक्षया न्यूनम् अभवत् । बहु-प्रेक्षितः गूगल-क्लाउड्-व्यापारः स्वस्य विकासं त्वरितवान्, प्रथमवारं त्रैमासिक-आयः १० अरब-अमेरिकीय-डॉलर्-अधिकं, त्रैमासिक-सञ्चालन-लाभं च एक-अर्ब-अमेरिकीय-डॉलर्-अधिकं प्राप्तवान्

गूगलस्य मूलकम्पन्योः अल्फाबेट् इत्यस्य मुख्यनिवेशपदाधिकारिणी रुथ् पोराट् इत्यनेन अर्जन-आह्वाने उक्तं यत् एआइ-अन्तर्निर्मित-संरचनायाः, मेघग्राहकानाम् कृते जनरेटिव्-ए.आइ .

गूगलस्य कुलराजस्ववृद्धौ अन्वेषणव्यापारस्य सर्वाधिकं योगदानं कृतम् अस्ति, तस्य प्रदर्शनं च खुदरा-उद्योगे विशेषतया उत्कृष्टम् अस्ति । विश्लेषकाः पूर्वं अवदन् यत् गूगलस्य मूलविज्ञापनव्यापारः दुर्बलः अर्थव्यवस्थायाः कारणेन दुर्बलः अभवत् तथा च २०२२ तमे वर्षे टिकटोक् इत्यस्मात् प्रतिस्पर्धा तीव्रताम् अवाप्तवान्, परन्तु २०२२ तमे वर्षे चतुर्थमासिकस्य व्यापारे नकारात्मकवृद्धिः ज्ञाता ततः परं विज्ञापनराजस्वं निरन्तरं वर्धमानम् अस्ति

2. माइक्रोसॉफ्ट-संस्थायाः स्मार्ट-क्लाउड्-वृद्धिः मन्दतां प्राप्तवती, गूगल-क्लाउड्-इत्यस्य त्रैमासिक-आयः प्रथमवारं १० अरब-अधिकं जातः

एआइ इत्यस्य "आधारित" क्लाउड् व्यवसायस्य दृष्ट्या गूगल क्लाउड् उद्योगस्य शीर्षद्वयस्य कम्पनीनां - अमेजन क्लाउड् टेक्नोलॉजी (AWS) तथा माइक्रोसॉफ्ट स्मार्ट क्लाउड् इत्यस्य मार्केट्-शेयरं गृह्णाति स्म मार्केट रिसर्च फर्म सिनर्जी रिसर्च ग्रुप् इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य प्रथमत्रिमासे AWS, Microsoft Smart Cloud, Google Cloud इत्येतयोः वैश्विकबाजारभागाः क्रमशः ३१%, २५%, ११% च भविष्यन्ति

माइक्रोसॉफ्ट इंटेलिजेण्ट् क्लाउड २०२४ वित्तवर्षस्य चतुर्थे त्रैमासिके राजस्वं अपेक्षितापेक्षया न्यूनम् आसीत्, त्रैमासिकं राजस्वं २८.५१५ अमेरिकी-डॉलर्, वर्षे वर्षे १९% वृद्धिः, वृद्धि-दरः च न्यूनीभूता २०२३ तमस्य वर्षस्य द्वितीयत्रिमासिकात् आरभ्य माइक्रोसॉफ्ट इंटेलिजेण्ट् क्लाउड् इत्यस्य वर्षे वर्षे वृद्धिदरः मूलतः २०% इत्येव एव अस्ति, यत् सूचयति यत् क्लाउड्-व्यापारे विशाल-एआइ-निवेशानां प्रतिफलचक्रं अपेक्षितापेक्षया अधिकं भवितुम् अर्हति


▲Microsoft Intelligent Cloud इत्यस्य विगतत्रिषु वर्षेषु राजस्वं वृद्धिश्च

माइक्रोसॉफ्ट् इत्यस्य मुख्यतया त्रीणि व्यापारक्षेत्राणि सन्ति, यथा उत्पादकता तथा उद्यमप्रक्रियाव्यापारः, बुद्धिमान् मेघव्यापारः, व्यक्तिगतगणनाव्यापारः च अस्मिन् त्रैमासिके राजस्वं क्रमशः २०.३ अरब अमेरिकीडॉलर्, २८.५ अरब अमेरिकीडॉलर्, १५.९ अरब अमेरिकीडॉलर् च आसीत् अस्मिन् त्रैमासिके माइक्रोसॉफ्टस्य बुद्धिमान् मेघव्यापारः कुलराजस्वस्य ४४% भागं कृतवान्, येन माइक्रोसॉफ्टस्य बृहत्तमः राजस्वविभागः अभवत् ।


▲वित्तवर्षस्य 2024 तमस्य वर्षस्य चतुर्थे त्रिमासे प्रत्येकस्य व्यावसायिकखण्डस्य माइक्रोसॉफ्टस्य राजस्वभागः

Microsoft Intelligent Cloud इत्यत्र Azure public cloud platform, Microsoft 365 productivity cloud platform, Microsoft Dynamics 365 business intelligence application platform इत्यादयः व्यावसायिकखण्डाः अपि सन्ति

Azure क्लाउड् कम्प्यूटिङ्ग् सेवाः अन्तिमेषु वर्षेषु माइक्रोसॉफ्ट् इत्यस्य मुख्यं वृद्धि-इञ्जिनम् अस्ति, अस्मिन् त्रैमासिके राजस्वस्य वृद्धिः २९% अभवत्, यत् पूर्वत्रिमासे ३१% वृद्धि-दरात् मन्दम् आसीत् तेषु प्रायः ८ प्रतिशताङ्काः वृद्धिः एआइ इत्यनेन चालिता अस्ति । माइक्रोसॉफ्टस्य मुख्यवित्तीयपदाधिकारी एमी हुड् इत्यनेन अर्जनस्य आह्वानस्य समये उक्तं यत् सितम्बरमासे समाप्तस्य द्वितीयत्रिमासे एजुरस्य वृद्धिः मन्दं भविष्यति, परन्तु डाटा सेण्टर्-सर्वर्-मध्ये निवेशः वित्तवर्षस्य २०२५ तमस्य वर्षस्य उत्तरार्धे एजुर्-वृद्धिं त्वरयिष्यति।

गूगल क्लाउड अत्र २०२४ तमे वर्षे द्वितीयत्रिमासिकस्य राजस्वं १०.३४७ अरब अमेरिकीडॉलर् यावत् भविष्यति, यत् वर्षे वर्षे २९% वृद्धिः भविष्यति, परिचालनलाभः च त्रिगुणितः १.१७२ अरब अमेरिकीडॉलर् यावत् भविष्यति । ज्ञातव्यं यत् प्रथमवारं गूगलक्लाउड् इत्यनेन त्रैमासिकं १० अरब अमेरिकीडॉलर् अधिकं त्रैमासिकं राजस्वं, एकबिलियन अमेरिकी डॉलरात् अधिकं च त्रैमासिकं परिचालनलाभं च प्राप्तम्।

अधोलिखितं चित्रं विगतत्रिषु वर्षेषु माइक्रोसॉफ्ट इन्टेलिजेण्ट् क्लाउड् तथा गूगल क्लाउड् इत्येतयोः मध्ये राजस्ववृद्धेः दरस्य परिवर्तनस्य तुलनां दर्शयति । द्रष्टुं शक्यते यत् २०२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके गूगल क्लाउड् इत्यस्य विकासस्य दरस्य संक्षिप्तं न्यूनतां प्राप्तस्य अनन्तरं सः शीघ्रमेव तत् गृहीत्वा पुनः आगतः, येन माइक्रोसॉफ्ट स्मार्ट क्लाउड् इत्यस्य राजस्ववृद्धिदरेण सह अन्तरं विस्तारितम्


▲विगतत्रिषु वर्षेषु गूगलक्लाउड्-माइक्रोसॉफ्ट-स्मार्टक्लाउड्-योः मध्ये वर्षे वर्षे राजस्ववृद्धेः तुलना

परन्तु समग्रव्यापारस्य दृष्ट्या गूगलक्लाउड् इत्यस्य राजस्वं केवलं १२% भवति, अद्यापि मात्रा अल्पा अस्ति, गूगलस्य समग्रविपण्ये तस्य प्रभावः न्यूनः अस्ति


▲2024 तमस्य वर्षस्य द्वितीयत्रिमासे प्रत्येकस्य व्यवसायस्य गूगलस्य राजस्वभागः

जुलैमासस्य मध्यभागे गूगलेन २३ अरब अमेरिकीडॉलर् मूल्येन नेटवर्कसुरक्षास्टार्टअप विज् इत्यस्य अधिग्रहणस्य योजना कृता इति प्रकाशितम्, परन्तु वित्तीयप्रतिवेदनस्य प्रकाशनात् पूर्वं वार्ता असफलतां प्राप्तवती एषः व्यवहारः मूलतः गूगलस्य इतिहासे बृहत्तमः अधिग्रहणः आसीत् तथा च एडब्ल्यूएस तथा माइक्रोसॉफ्ट इंटेलिजेण्ट् क्लाउड् इत्येतयोः कृते तस्य महत्त्वपूर्णेषु कदमेषु अन्यतमः इति गण्यते स्म

अर्जनस्य आह्वानस्य समये गूगलस्य मुख्यवित्तीयपदाधिकारी रुथ् पोराट् इत्यनेन वार्तायां भग्नतायाः विशिष्टकारणानां विषये टिप्पणीं कर्तुं अनागतम्। विषये परिचिताः जनाः विदेशीयमाध्यमेभ्यः अवदन् यत् १९ जुलै दिनाङ्के विश्वे प्रसृता माइक्रोसॉफ्ट-नीलपर्दे घटना गूगल-विज्-योः मध्ये वार्तायां असफलतायाः महत्त्वपूर्णं कारणम् अस्तिएषा घटनाविज् इत्यादिषु क्लाउड् सुरक्षासेवाकम्पनीषु विपण्यरुचिः वर्धिता, तस्य सम्भाव्यमूल्यं च वर्धयन्तु ।

3. शुद्धलाभवृद्धिः मन्दतां प्राप्तवती।१५ वर्षाणाम् अनन्तरं निवेशस्य प्रतिफलनम्?

गतषड्मासेषु .माइक्रोसॉफ्ट एतत् क्रमशः मिस्ट्रल् एआइ, इन्फ्लेक्शन् एआइ इत्यादिषु बृहत् मॉडल् स्टार्टअपषु बृहत् धनराशिं निवेशितवान्, ओपनएआइ इत्यस्मात् बहिः च नूतनानां समर्थनबिन्दून् अन्विष्यति वित्तीयप्रतिवेदने दर्शितं यत् अस्मिन् त्रैमासिके माइक्रोसॉफ्टस्य पूंजीव्ययः १९ अरब अमेरिकीडॉलर् यावत् अभवत्, पूर्वत्रिमासे तस्य पूंजीव्ययः १४ अरब अमेरिकीडॉलर् यावत् वर्षे वर्षे ७७.६% वृद्धिः अभवत्

परन्तु माइक्रोसॉफ्टस्य लाभप्रदता पूंजीनिवेशेन सह तालमेलं न गतवती, वित्तवर्षस्य चतुर्थे त्रैमासिके तस्य शुद्धलाभः २२.०३६ अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १०% वृद्धिः अभवत् । गतत्रिमासे शुद्धलाभवृद्धेः दरः क्रमशः ३३%, २०%, १०% च आसीत्


▲विगतत्रिषु वर्षेषु माइक्रोसॉफ्टस्य शुद्धलाभः वृद्धिश्च

अर्जन-आह्वानस्य समये माइक्रोसॉफ्ट-नगरस्य मुख्यवित्तीयपदाधिकारी एमी हुड् इत्यनेन उक्तं यत् क्लाउड् कम्प्यूटिङ्ग् तथा एआइ-सम्बद्धाः व्ययः प्रायः सर्वेषां पूंजीव्ययस्य भागं भवन्ति, येषु प्रायः आर्धं भागं आधारभूतसंरचनानिर्माणम् अस्ति

माइक्रोसॉफ्ट आधारभूतसंरचनानिवेशस्य विस्तारं, आँकडाकेन्द्राणां निर्माणं, पट्टे च निरन्तरं करिष्यति, तथा च वित्तवर्षे २०२५ तमे वर्षे पूंजीव्ययस्य वृद्धिः निरन्तरं भविष्यति इति अपेक्षा अस्ति एमी हुड् इत्यनेन उक्तं यत् एते व्ययः एआइ-सेवानां माङ्गल्याः कृते आवश्यकाः सन्ति, तस्य भुक्तिं कर्तुं १५ वर्षाणि वा अधिकं वा समयः भवितुं शक्नोति।

गूगलअत्र २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे अस्य मूलकम्पन्योः अल्फाबेट् इत्यस्य शुद्धलाभः २३.६१९ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे २९% वृद्धिः अभवत्, यत् पूर्वत्रिमासे ५७% इत्यस्मात् तीव्रं न्यूनम् अस्ति


▲गतत्रिषु वर्षेषु गूगलस्य शुद्धलाभः वृद्धिश्च

माइक्रोसॉफ्ट इव गूगलस्य शुद्धलाभवृद्धेः न्यूनता अपि अस्मिन् त्रैमासिके अल्फाबेट् इत्यस्य पूंजीव्ययस्य वृद्ध्या सह सम्बद्धा अस्ति, यत् गतवर्षस्य समानकालस्य तुलने ९१.४% वृद्धिः अभवत् एतत् गूगलस्य अधिकानि दत्तांशकेन्द्राणि निर्मातुं एआइ चिप्स् क्रेतुं च प्रयत्नैः सह सम्बद्धम् अस्ति । तेषु अल्फाबेट्-संस्थायाः द्वितीयत्रिमासे एआइ-माडल-निर्माणार्थं २.२ अर्ब-अमेरिकीय-डॉलर्-व्ययः अभवत्, यत् गतवर्षस्य तस्मिन् एव काले १.१-अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणां दुगुणम् आसीत् ।

दुर्भाग्येन विशालैः एआइ-निवेशैः राजस्वस्य सीमितवृद्धिः अभवत्, येन निवेशकाः प्रौद्योगिकी-कम्पनीषु बृहत्-परिमाणेन एआइ-निवेशेन क्लान्ताः अभवन्

निगमन:दीर्घकालं यावत् प्रतिफलचक्रं कृत्वा Google Cloud इत्यस्य वृद्धिः Microsoft इत्यस्य वृद्धिः अतिक्रमति

द्वयोः प्रमुखयोः प्रौद्योगिकीविशालकाययोः माइक्रोसॉफ्ट-गूगलयोः त्रैमासिकवित्तीयप्रतिवेदनानां माध्यमेन वयं द्रष्टुं शक्नुमः यत् द्वयोः अपि २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे राजस्वस्य शुद्धलाभस्य च वृद्धिः प्राप्ता, परन्तु विकासस्य दरः मन्दः अभवत् क्लाउड्-व्यापारस्य क्षेत्रे यद्यपि माइक्रोसॉफ्ट इन्टेलिजेण्ट् क्लाउड् अद्यापि महत् भागं धारयति तथापि तस्य विकासस्य दरं आव्हानानां सामनां करोति गूगल क्लाउड् इत्यनेन महत्त्वपूर्णाः सफलताः प्राप्ताः, परन्तु तस्य समग्रः भागः अद्यापि अल्पः अस्ति; एआइ निवेशव्ययस्य वृद्ध्या द्वयोः कम्पनीयोः शुद्धलाभवृद्धौ दबावः उत्पन्नः अस्ति तथा च निवेशकाः अधिकं सावधानाः अभवन् ।

भविष्ये एआइ निवेशस्य प्रतिफलस्य च सन्तुलनं कथं करणीयम्, स्थिरवृद्धिः च कथं निर्वाहनीया इति विषयाः भविष्यन्ति येषु माइक्रोसॉफ्ट् गूगल च ध्यानं दत्तुं समाधानं च कर्तुं आवश्यकम्। एतत् न केवलं द्वयोः कम्पनीयोः अल्पकालीनप्रदर्शनेन सह सम्बद्धम् अस्ति, अपितु प्रौद्योगिकी-उद्योगे तेषां दीर्घकालीनप्रतिस्पर्धायाः विकासस्य च सम्भावनाः अपि निर्धारयिष्यति