समाचारं

मेटा इत्यस्य वृद्धिः अपेक्षाभ्यः अधिका अस्ति, जिओ झा: एआइ प्रायः सर्वेषु उत्पादेषु सुधारं कर्तुं शक्नोति, तथा च कम्प्यूटिंग् संसाधनं पूर्वमेव आरक्षितं भवितुमर्हति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"बृहत् सप्त" मध्ये गूगल, टेस्ला, माइक्रोसॉफ्ट च क्रमशः असन्तोषजनकवित्तीयप्रतिवेदनानि प्रकाशितवन्तः ततः परं सामाजिकमाध्यमविशालकायस्य मेटा इत्यस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनेन विपण्यं स्तब्धं जातम्।

स्थानीयसमये ३१ जुलै दिनाङ्के मेटा इत्यनेन २०२४ तमस्य वर्षस्य वित्तवर्षस्य द्वितीयवित्तत्रैमासिकपरिणामानां घोषणा कृता ।द्वितीयवित्तत्रैमासिकस्य राजस्वं ३९.०७१ अरब अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने २२% वृद्धिः अभवत्, यत् बाजारस्य अपेक्षायाः अपेक्षया अधिकम् अस्ति अमेरिकी-डॉलरस्य ३८३.अर्ब-अमेरिकी-डॉलर्-रूप्यकाणां शुद्धलाभः वर्षे वर्षे ७३% वर्धमानः १३.४६५ अमेरिकी-डॉलर् यावत् अभवत्; कम्पनीयाः परिचालनलाभमार्जिनं गतवर्षस्य समानकालस्य २९% तः ३८% यावत् वर्धितम्, यत् मासे मासे सपाटम् आसीत् ।

मेटा इत्यस्य अपेक्षा अस्ति यत् आगामिवित्तत्रिमासे कम्पनीयाः राजस्वः ३८.५ अरब अमेरिकी डॉलरतः ४१ अरब अमेरिकी डॉलरपर्यन्तं भविष्यति, यत्र ३९.७५ अरब अमेरिकी डॉलरस्य मध्यबिन्दुः २४% वृद्धिं प्रतिनिधियति, यत् विश्लेषकाणां ३९.१ अरब अमेरिकी डॉलरस्य अपेक्षायाः अपेक्षया अधिकम् अस्ति

मेटा-सीईओ मार्क जुकरबर्ग् इत्यनेन उक्तं यत्, “अस्माकं सशक्तः त्रैमासिकः आसीत् तथा च मेटा एआइ वर्षस्य अन्ते यावत् विश्वस्य सर्वाधिकं प्रयुक्तः एआइ-सहायकः भवितुम् मार्गे अस्ति मेटा एआइ चक्षुषः निरन्तरं उत्तमं प्रतिक्रियां प्राप्नुवन्ति तथा च अनुप्रयोगाः उत्तमवृद्धिं अनुभवन्ति” इति ।


मेटा इत्यस्य द्वितीयत्रिमासे परिणामाः।स्रोतः : मेटा वित्तीय प्रतिवेदन

परन्तु मेटा इत्यनेन वित्तीयप्रतिवेदने अपि दर्शितं यत् कम्पनी २०२४ तमे वर्षे पूंजीव्ययस्य मार्गदर्शनपरिधिं वर्धितवती, यत्र मध्यमं ३७.५ अब्ज अमेरिकीडॉलरतः ३८.५ अब्ज अमेरिकीडॉलर् यावत् वर्धितम्, यस्य अर्थः अस्ति यत् वर्षस्य उत्तरार्धे पूंजीव्ययः भविष्यति प्रथमार्धात् ५०% अधिकं भवेत्। पृथक् पृथक्, आधारभूतसंरचनाव्ययः २०२५ तमे वर्षे पूंजीव्ययवृद्धेः मुख्यचालकः भविष्यति, यतः कम्पनयः आधारभूतसंरचनाविस्तारसम्बद्धं अवमूल्यनं परिचालनव्ययञ्च ज्ञास्यन्ति

मेटा (Nasdaq: META) इत्यस्य शेयरमूल्यं ३१ जुलै दिनाङ्के प्रतिशेयरं ४७४.८३ अमेरिकीडॉलर् इति मूल्ये समाप्तम्, यस्य कुलविपण्यमूल्यं १.२० खरब अमेरिकीडॉलर् अभवत्, तथा च घण्टानां पश्चात् वृद्धिः ७% अतिक्रान्तवती वायुदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे आरम्भात् मेटा इत्यस्य शेयरमूल्यं ३४% अधिकं वर्धितम् अस्ति ।

विज्ञापनव्यापारस्य कार्यक्षमतायाः उन्नतिः अभवत्, एप्लिकेशनस्य दैनिकसक्रियप्रयोक्तारः ३.२७ अरबं यावत् अभवन् ।

व्यापारस्य दृष्ट्या राजस्वस्य मुख्यघटकरूपेण सामाजिकमाध्यममञ्चेभ्यः विज्ञापनराजस्वं उत्कृष्टं प्रदर्शनं कृतवान्, द्वितीयत्रिमासे ३८.३२९ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् कुलराजस्वस्य ९८% अधिकं भागं कृतवान् विज्ञापन-छापानां संख्यायां १०% वृद्धिः अभवत्, औसत-विज्ञापनमूल्यं च १०% वर्धितम् ।

अर्जनानन्तरं सम्मेलनकौले मेटा मुख्यवित्तीयपदाधिकारिणी सुसान ली इत्यनेन उक्तं यत् मेटा विज्ञापनसेवासु अधिकं कुशलं जातम्, नूतनसाधनानाम् साहाय्येन च अमेरिकीबाजारे विज्ञापनव्ययस्य प्रतिफलनं २२% वर्धितम्।

विज्ञापनराजस्वस्य उपरि अवलम्ब्य इन्स्टाग्राम, फेसबुक, व्हाट्सएप् च सहितं मेटा एप्लिकेशनश्रृङ्खला फैमिली आफ् एप्स् (FoA) इत्यनेन प्रथमत्रिमासे ३८.७१८ अरब अमेरिकीडॉलर् राजस्वं प्राप्तम्, यत् वर्षे वर्षे २२% वृद्धिः अभवत्, यत् अमेरिकीदेशस्य विपण्यप्रत्याशायाः अपेक्षया अधिकम् अस्ति ३७.८ अब्ज डॉलर। मेटा इत्यनेन उक्तं यत् अस्मिन् वर्षे जूनमासे तस्य गृहेषु दैनिकसक्रियप्रयोक्तारः (DAP) ३.२७ अरबं यावत् अभवन्, यत् वर्षे वर्षे ७% वृद्धिः अभवत् । थ्रेड्स् इत्यस्य मासिकरूपेण प्रायः २० कोटिः सक्रियप्रयोक्तारः सन्ति, यदा तु सन्देशप्रसारण-एप् व्हाट्सएप्-इत्यनेन अस्मिन् वर्षे अमेरिका-देशे १० कोटि-उपयोक्तारः अतिक्रान्ताः ।

अपरपक्षे मेटावर्सस्य सम्बद्धविभागः एआर (संवर्धितवास्तविकता) तथा वीआर (वर्चुअल् रियलिटी) व्यापारस्य उत्तरदायी च रियलिटी लैब्स् इत्यस्य द्वितीयत्रिमासे अद्यापि ४.४८८ अरब अमेरिकीडॉलर् इत्यस्य महती हानिः अभवत्, यत् ३.७३९ अरब अमेरिकी डॉलरस्य अपेक्षया अधिकम् अस्ति गतवर्षस्य तस्मिन् एव काले । मेटा इत्यनेन अपि उक्तं यत् कम्पनीयाः "पारिस्थितिकीतन्त्रस्य अधिकविस्तारार्थं निरन्तरं उत्पादविकासप्रयत्नाः निवेशाः च" इति कारणेन २०२४ तमे वर्षे वर्षे वर्षे यूनिटस्य परिचालनहानिः महतीं वृद्धिं प्राप्स्यति

जुकरबर्ग् : आवश्यकतायाः पूर्वं कम्प्यूटिंग् संसाधनानाम् संग्रहणं आरभ्यत इति वरम्

सम्मेलनकाले जुकरबर्ग् अधिकांशं समयं एआइ-विषये चर्चायां व्यतीतवान् यत् "अस्मिन् क्षणे महत्त्वपूर्णः विषयः स्वाभाविकतया एआइ" इति ।

जुकरबर्ग् इत्यनेन उक्तं यत् एआइ उन्नतिः तस्य सामाजिकमञ्चेषु फेसबुक्, इन्स्टाग्राम च उपयोक्तृसङ्गतिवृद्धिं चालयति तथा च विज्ञापनदातृभ्यः इच्छुकदर्शकान् अन्वेष्टुं साहाय्यं करोति। कालान्तरे एआइ प्रत्येकस्य उपयोक्तुः विज्ञापनं व्यक्तिगतं करिष्यति: "एआइ इत्यस्य महत्त्वं अस्ति यत् अस्माकं प्रायः सर्वेषां उत्पादानाम् उन्नयनार्थं तस्य उपयोगः कर्तुं शक्यते।"

जुकरबर्ग् इत्यनेन पुनः मुक्तस्रोत-एआइ-माडलस्य दृष्टिकोणस्य विषये अपि उक्तं यत्, कम्पनीयाः नवीनतमं ल्लामा ३.१ मुक्तस्रोत-प्रतिरूपं "विपण्यां अन्येषां जननात्मक-एआइ-माडलस्य इव उत्तमम्" अस्ति तथा च अग्रिमः संस्करणः विद्यमानस्य कस्यापि मॉडलस्य अपेक्षया उत्तमः भविष्यति इति .

एआइ-पूञ्जीव्ययस्य विषये विश्लेषकाणां प्रश्नानां सम्मुखे जुकरबर्ग् स्वस्य दृढनिश्चयं पुनः अवदत् । सः स्वीकृतवान् यत् ए.आइ.-इत्यस्य अग्रिम-पीढीयाः कृते आवश्यकः पूंजी-व्ययः कदा समतलः भविष्यति इति सः पूर्वानुमानं कर्तुं न शक्नोति प्रमुखाः आधारभूतसंरचनापरियोजनानि, वितरणसमयः, अहं यावत् विलम्बः न भवति तावत् प्रतीक्षितुं न अपितु माङ्गल्यस्य पूर्वं क्षमतानिर्माणस्य जोखिमं स्वीकुर्वन् अस्मि” इति ।

२९ जुलै दिनाङ्के स्थानीयसमये अमेरिकादेशस्य डेन्वर्नगरे ५० तमे SIGGRAPH ग्राफिक्स् सम्मेलने एनवीडिया-सङ्घस्य मुख्यकार्यकारी जेन्-ह्सुन् हुआङ्ग्, जुकरबर्ग् च प्रथमवारं सार्वजनिकरूपेण अग्निपार्श्वे गपशपं कृतवन्तौ जुकरबर्ग् इत्यनेन उक्तं यत् मूलभूतं एआइ-संशोधनं "त्वरितम्" अस्ति तथा च वर्तमान-एआइ-माडल-प्रौद्योगिक्याः आधारेण अद्यापि उद्योगे उत्पाद-नवीनीकरणाय पञ्चवर्षस्य स्थानं वर्तते तस्मिन् एव दिने मेटा इत्यनेन कम्पनीयाः नवीनतमस्य बृहत् मॉडल् Llama 3.1 इत्यस्य उपरि निर्मितस्य AI Studio इति नूतनस्य साधनस्य प्रारम्भस्य अपि घोषणा कृता, यत्र उपयोक्तारः व्यक्तिगतरूपेण AI chatbots इत्यस्य निर्माणं, साझेदारी, डिजाइनं च कर्तुं शक्नुवन्ति

२३ जुलै दिनाङ्के मेटा इत्यनेन स्वस्य नवीनतमं मुक्तस्रोतमाडलं Llama ३.१ इति प्रदर्शितम्, यस्मिन् ८B, ७०B, ४०५B इति त्रयः पैरामीटर् आकाराः सन्ति । मेटा इत्यनेन उक्तं यत् अद्यपर्यन्तं लामा-श्रृङ्खलायाः सर्वेषां संस्करणानाम् कुल-अवलोकनं ३० कोटिगुणाधिकम् अस्ति । जुकरबर्ग् इत्यनेन उक्तं यत् लामा ३.१ इत्यस्य उद्भवः "उद्योगस्य कृते एकः मोक्षबिन्दुः भविष्यति" इति । सः अपि दर्शितवान् यत् "ए.आइ.-विकासे अमेरिका-देशः चीन-देशात् सर्वदा ५-१० वर्षाणि अग्रे भवितुम् अर्हति" इति चिन्तनं अवास्तविकम् अस्ति तथा च एआइ-दौड-मध्ये चीन-देशस्य अवरोधः महती त्रुटिः अस्ति अमेरिका ६-८ मासस्य अग्रतां धारयति।" It’s a reasonable (goal).”