समाचारं

आकस्मिकं मात्रायाः उफानम् ! किं विपण्यं विपर्ययितुं प्रवृत्तम् अस्ति ?

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चाइना फंड न्यूज रिपोर्टर ली शुचाओ

ए-शेयर्स् जुलैमासे समाप्ताः सन्ति, तथा च मार्केट् इत्यस्य मात्रायां उल्लासः अभवत्!

३१ जुलै दिनाङ्के समापनपर्यन्तं शङ्घाई समग्रसूचकाङ्कः, शेन्झेन् समग्रघटकसूचकाङ्कः, सीएसआई ३०० च क्रमशः २.०६%, ३.३७%, २.१६% च वर्धिताः । उद्योगस्तरस्य प्रतिभूतिकम्पनयः, अन्तर्जालबीमा, चिकित्सासेवाः, जैविकपदार्थाः अन्ये च क्षेत्राणि शीर्षलाभकारिणां मध्ये आसन्, यत्र ९० स्टॉकाः स्वस्य दैनिकसीमाम् आहतवन्तः बहुदिनानि यावत् ६०० अरब युआन् परितः भ्रमित्वा अद्य व्यापारस्य परिमाणं प्रायः ९०० अरब युआन् यावत् वर्धितम्।

साक्षात्कारं कृतवन्तः मुख्यदलालाः सार्वजनिकइक्विटीसंस्थाः च अवदन् यत् पोलिट्ब्यूरो-समागमस्य घरेलुमाङ्गस्य विस्तारं, उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं, पूंजीबाजारस्य निहितस्थिरतां च सुधारयितुम् सकारात्मकदृष्टिकोणेन पूंजीबाजारस्य भावनां बहुधा स्फूर्तिं प्राप्तवती, निवेशकानां विश्वासः च वर्धिता। स्थूल-आर्थिकनीतीनां सन्दर्भे येषु "अधिकबलं निरन्तरं प्रयोक्तुं अधिकशक्तिशालिनः च भवितुम्" आवश्यकं भवति, ए-शेयर-विपण्ये सकारात्मककारकाः परिमाणात्मकपरिवर्तनात् गुणात्मकपरिवर्तनेषु स्थानान्तरिताः सन्ति, वर्षस्य उत्तरार्धे च विपर्ययः कर्तुं शक्नोति अपेक्षितं भवतु।


ए-शेयराः भावनापुनर्प्राप्तेः गम्भीरपदे सन्ति

जुलै-मासस्य अन्ते शेयर-बजारस्य उल्लासस्य विषये वदन् ।झेशाङ्ग सिक्योरिटीजस्य मुख्य अर्थशास्त्री ली चाओसः अवदत् यत् ए-शेयर-बाजारः भावना-पुनर्प्राप्तेः महत्त्वपूर्ण-पदे अस्ति, जुलै-मासे पोलिट्-ब्यूरो-समागमे निवेशकानां विश्वासं वर्धयितुं, पूंजी-बाजारस्य निहित-स्थिरतां वर्धयितुं च जोखिम-निवारणस्य समन्वयनं, पर्यवेक्षणं सुदृढीकरणे च बलं दत्तम्। स्थूल-आर्थिक-नियन्त्रण-नीतीनां केन्द्रबिन्दुः आसीत् "दृढं विपण्य-अपेक्षाः स्पष्टाः अभवन् यतः वयं वार्षिक-आर्थिक-सामाजिक-विकास-लक्ष्याणि निरन्तरं प्राप्नुमः," "स्थूल-नीतयः अधिक-शक्तिशालिनः निरन्तरं भवेयुः," तथा च "अस्माभिः घरेलु-विस्तारार्थं उपभोगं वर्धयितुं ध्यानं दातव्यम् अभियाचना।"

हुआफु सिक्योरिटीज इत्यस्य मुख्यः अर्थशास्त्री यान् क्षियाङ्गःसः इदमपि अवदत् यत् पोलिट्ब्यूरो-समागमेन एषः स्वरः निर्धारितः यत् वर्षस्य उत्तरार्धे स्थूलनीतीः अधिकशक्तिशालिनः भवेयुः इति अपेक्षा अस्ति, तदनन्तरं वृद्धिशीलनीतयः अपि वर्धयितुं शक्यन्ते अपेक्षित।

गुओताई जुनान् शोधसंस्थायाः सह-मुख्यस्थूलविश्लेषकः हुआङ्ग रुनान्तया एतदपि विश्लेषणं कृतम् यत् एकतः पोलिट्ब्यूरो-समागमेन प्रतिचक्रीयसमायोजनं सुदृढं कर्तुं स्थूल-आर्थिक-नीतीनां आवश्यकता वर्तते, तथा च वर्षस्य उत्तरार्धे वृद्धि-स्थिरीकरणाय नीतयः वर्धिताः भविष्यन्ति इति विपणेन अपेक्षा कृता, येन चीनीय-अर्थव्यवस्थायां निवेशकानां विश्वासः सुदृढः अभवत् अपरपक्षे, सभायां प्रस्ताविताः औद्योगिकनीतयः अधिकं लक्षितप्रकृतयः आसन्, एतत् नूतनगतिं नूतनं च लाभं संवर्धयितुं साहाय्यं करिष्यति तथा च उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनाय एकं शक्तिशालीं समन्वयं निर्मास्यति।

पूंजीबाजारस्य विषये यान क्षियाङ्गस्य मतं यत् अस्मिन् पोलिट्ब्यूरो-समागमे "जोखिमनिवारणस्य समन्वयः, पर्यवेक्षणं सुदृढं, विकासं प्रवर्धयितुं, निवेशकानां विश्वासं वर्धयितुं, पूंजीबाजारस्य निहितस्थिरतां च वर्धयितुं" प्रस्तावः कृतः, यत् पूर्णतया दलस्य केन्द्रीयसमितेः प्रतिबद्धतां प्रतिबिम्बयति पूंजीबाजारस्य विकासः अत्यन्तं मूल्यवान् अस्ति तथा च अपेक्षा अस्ति यत् एतत् नीतिपरिमाणं पूंजीविपण्यस्य महत्त्वपूर्णं कार्यं अपि उत्तमरीत्या करिष्यति।

यान्सियाङ्गस्य दृष्ट्या वित्तं वास्तविक अर्थव्यवस्थां च संयोजयति महत्त्वपूर्णकेन्द्रत्वेन प्रभावी पूंजीबाजारः एकतः संसाधनविनियोगस्य भूमिकां कर्तुं शक्नोति, उच्चगुणवत्तायुक्तसूचीकृतकम्पनीषु धनस्य प्रवाहस्य मार्गदर्शनं कर्तुं शक्नोति, तथा च तस्य विकासे सहायतां कर्तुं शक्नोति the real economy On the other hand, it can also increase residents’ property income , धनप्रबन्धनस्य वर्धमानमागधां पूरयितुं महत्त्वपूर्णं मार्गम्।

यान क्षियाङ्ग इत्यनेन उक्तं यत्, "पूञ्जीबाजारः प्रौद्योगिकी-नवाचारस्य समर्थने नूतनानां उत्पादकशक्तीनां त्वरितविकासस्य प्रवर्धने च महत्त्वपूर्णा शक्तिः अस्ति। एतत् उद्यमानाम् निरन्तरं अनुसंधानविकासनिवेशाय बाह्यवित्तपोषणसमर्थनं प्रदातुं शक्नोति तथा च संसाधनकारकाणां एकाग्रतां नूतनानां उत्पादकशक्तीनां प्रति मार्गदर्शनं कर्तुं शक्नोति .

हुआङ्ग रुनान् इत्यस्य अपि मतं यत् पोलिट्ब्यूरो-समागमेन पुनः निवेशकानां विश्वासं वर्धयितुं, पूंजी-बाजारस्य निहित-स्थिरतां सुधारयितुम्, पूंजी-बाजार-निवेशकानां मध्ये "उत्साहं" प्रविष्टुं च बलं दत्तम्

"एतया पोलिट्ब्यूरो-समागमे पूंजीबाजारसुधारस्य मूलभूताः आवश्यकताः, लक्ष्याणि, कार्याणि च अधिकं स्पष्टीकृतानि। नूतनानां 'नवराष्ट्रीयलेखानां' प्रतिनिधित्वेन सुधारनीतयः पूंजीबाजारस्य निहितस्थिरतायां सुधारं कर्तुं निरन्तरं गतिं प्रदास्यन्ति इति अपेक्षा अस्ति .

इन्वेस्को ग्रेट वॉल फंड सः अपि अवदत् यत् नीतिस्तरस्य कालस्य पोलिट्ब्यूरो-समागमेन सकारात्मकसंकेताः प्रकाशिताः, नीतिस्तरस्य वक्तव्यानां च विपण्यस्य निराशावादीनां अपेक्षाणां परिवर्तनस्य सकारात्मकः प्रभावः अभवत् तदतिरिक्तं गतशुक्रवासरे उपकरणानां अद्यतनीकरणं, व्यापारः इत्यादीनां नीतीनां आधारेण वित्तनीतिस्तरस्य केचन सीमान्तपरिवर्तनानि आरभन्ते।

वर्षस्य उत्तरार्धे विपण्यविपर्ययः अपेक्षितुं शक्यते

शेयर-बजारस्य उछालस्य अनन्तरं साक्षात्कारं कृतानां संस्थानां व्यक्तिनां च विश्वासः आसीत् यत्, नीति-उत्थानानां, मौलिक-विषयेषु सुधारस्य च लाभं प्राप्य, ए-शेयर-बाजारे सकारात्मककारकाणां परिमाणात्मक-परिवर्तनात् गुणात्मक-परिवर्तनेषु, तथा च द्वितीय-अर्धे विपर्ययः अपेक्षितः अस्ति वर्षम् अपेक्षितम् अस्ति।

इन्वेस्को ग्रेट वॉल फंडसः अवदत् यत् प्रारम्भिकपदे अमेरिकीनिर्वाचनादिनकारात्मककारकाणां प्रभावेण विपण्यं अधिकं समायोजितं सकारात्मकनीतिकारकैः उत्प्रेरितं, सुपरइम्पोज्ड् मूल्याङ्कनं आकर्षकं भवति, विपण्यं च पतनं स्थगितम्, पुनः उच्छ्रितं च।

यान्सियाङ्गस्य मतं यत् नीतिसमर्थनस्य निरन्तरलाभानां अतिरिक्तं विपण्यस्य एव सकारात्मककारकाः अपि निरन्तरं सञ्चिताः सन्ति, तथा च क्रमेण परिमाणात्मकपरिवर्तनात् गुणात्मकपरिवर्तनेषु स्थानान्तरिताः सन्ति

विशेषतया, यांक्सियाङ्गः विश्लेषणं कृतवान्, .प्रथमं लाभचक्रं तलतः बहिः गत्वा पुनः उत्थानम् अपेक्षितम् अस्ति ।वर्तमान विपण्यं लाभचक्रस्य तलभागे अस्ति, तथा च ए-शेयरसूचीकृतकम्पनीनां प्रदर्शनं तलतः बहिः भविष्यति इति उच्चसंभावना अस्ति, यत् वर्षे वर्षे उतार-चढावः अभवत्, सूचीकृतकम्पनीनां लाभः च अस्ति युगपत् सुधारः भविष्यति इति अपेक्षितम्।

द्वितीयं, सूचीकृतकम्पनीभिः लाभांशपुनर्क्रयणे महती वृद्धिः अभवत् । गतवर्षस्य अन्ते चीनप्रतिभूतिनियामकआयोगेन लाभांशः, पुनःक्रयणं, भागधारकवृद्धिः इत्यादीनां संस्थागततन्त्राणां अनुकूलनार्थं सुधारार्थं च उपायानां संकुलं स्वीकृतम् अस्ति, तथा च सूचीकृतकम्पनीभ्यः नकदलाभांशेन, शेयरपुनर्क्रयणेन, अन्येषां माध्यमेन निवेशकान् प्रतिदातुं प्रोत्साहयितुं च विधयः । नीतीनां श्रृङ्खलायाः मार्गदर्शनेन सूचीकृतकम्पनीभिः स्वस्य लाभांशस्य भुक्तिः, पुनः क्रयणप्रयत्नाः च महत्त्वपूर्णतया वर्धिताः ।

तृतीयम्, विपण्यमूल्यांकनं ऐतिहासिकतलस्थाने भवति, निवेशमूल्यं प्रमुखं भवति, तरलतावातावरणं च शिथिलं भवति, यत् हरपक्षे विपण्यं उत्प्रेरकं करिष्यति इति अपेक्षा अस्ति जुलाई-मासस्य अन्ते प्रमुख-ए-शेयर-व्यापक-आधारित-सूचकाङ्कानां मूल्याङ्कनं सामान्यतया विगत-दश-वर्षेषु ऐतिहासिक-निम्न-स्तरस्य आसीत्, तथा च सीएसआई-सर्व-शेयर-सूचकाङ्कस्य पीई-मूल्यांकनं 14.6% तल-ऊर्ध्व-क्वाण्टाइल-मध्ये आसीत् विगत १० वर्षाणि। तस्मिन् एव काले मम देशस्य स्थूलव्याजदरेषु अस्मिन् वर्षे आरभ्य न्यूनता निरन्तरं भवति, यत्र १० वर्षीयः सर्वकारीयबाण्ड्-उपजः २.१५% यावत् पतितः, यत् ऐतिहासिकनिम्नस्थाने अस्ति शिथिल-स्थूल-तरलता-वातावरणं हरपक्षस्य उत्प्रेरकं भविष्यति ए-शेयर-विपण्यस्य ।

मूल्याङ्कनस्तरस्य इन्वेस्को ग्रेट् वॉल फण्ड् इत्यस्य अपि मतं यत् हाले निरन्तरसमायोजनानन्तरं मार्केट् मूल्यमूल्यांकनं पुनः अत्यन्तं आकर्षकं भवति। वर्तमान १० वर्षीयः कोषबन्धनव्याजदरः २.२% निशानात् अधः पतितः, तथा च सीएसआई ३०० लाभांशदरः ३.०८% यावत् अभवत्, १० वर्षीयकोषबन्धनस्य उपजस्य तुलने ०.९२ प्रतिशताङ्कान् अतिक्रान्तवान्, यस्य तात्पर्यं पर्याप्तं निराशावादी अपेक्षा अस्ति, तथा आवंटनस्य आकर्षणं सुधरितम् अस्ति .

विपण्यदृष्टिकोणं पश्यन् इन्वेस्को ग्रेट् वाल फण्ड् अपेक्षते यत् मार्केट् अद्यापि संरचनात्मकस्थितीनां वर्चस्वं भविष्यति, तथा च त्रीणि दिशः ध्यानं दातुं अनुशंसितम् अस्ति: प्रथमं, मौलिकाः अर्धचालकाः सहितं दक्षिणतः विकासदिशि प्रविष्टाः भवेयुः तथा उपभोक्तृविद्युत्पदार्थाः, केचन अतिविक्रयिताः रिबाउण्ड्स्, औषधानि, मद्यपदार्थाः, इत्यादयः सन्ति येषां मूल्याङ्कनपुनर्स्थापनस्य स्थानं भवति तृतीयः निकटभविष्यत्काले अतिरिक्तप्रतिफलनस्य दिशा अस्ति , मध्यमकालीनरूपेण जोखिमस्य भूखस्य सुधारः न अभवत्, व्याजदराणि च निरन्तरं पतन्ति ।

"प्रत्यक्षवित्तपोषणस्य अनुपातं वर्धयितुं मूलं पूंजीबाजारस्य धननिर्माणप्रभावं प्रकाशयितुं भवति। अनुशंसितं यत् भविष्ये वयं तेषु क्षेत्रेषु ध्यानं दद्मः यत्र जोखिमस्य भूखः सुधरितः अस्ति, तथैव उद्योगेषु यत्र निरन्तरं शुद्धप्रवाहः भवति incremental funds has brought about market conditions." झेशाङ्ग सिक्योरिटीजस्य ली चाओ अपि अवदत्।

सम्पादकः - जोय

समीक्षकः जू वेन

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)