समाचारं

२०२४ तमस्य वर्षस्य ग्रीष्मकालस्य बक्स् आफिसः ७.५ अरबं अधिकं भविष्यति ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमियन न्यूज रिपोर्टर |
अन्तरफलक समाचार सम्पादक |

बीकन प्रोफेशनल् एडिशन इत्यस्य आँकडानुसारं ३० जुलैपर्यन्तं २०२४ तमस्य वर्षस्य ग्रीष्मकालीनस्य ऋतुस्य (१ जूनतः ३१ अगस्तपर्यन्तं) कुलबॉक्स आफिस (विक्रयपूर्वं सहितम्) ७.५ अरबं यावत् अस्ति "There Is a Canteen" अस्थायीरूपेण अस्य अवधिस्य शीर्षत्रयस्य बक्स् आफिससूचिकाः क्रमशः २.३४ अरब, १.२५ अरब, ५० कोटि च प्राप्तवन्तः ।

ग्रीष्मकालस्य ऋतुः अर्धमार्गात् अधिकः अस्ति, गतवर्षस्य तुलने बक्स् आफिसः आशावादी नास्ति प्रगतिपट्टिका द्वितीयतृतीयांशं यावत् लोड् कृता अस्ति, परन्तु बक्स् आफिस केवलं गतवर्षस्य एकतृतीयभागस्य एव अस्ति।

क्षैतिजतुलनायाः दृष्ट्या गतग्रीष्मकाले १ अरबं अधिकं बक्स् आफिस विक्रयणं कृत्वा ५ चलच्चित्राणि आसन्, यथा "ऑल् ऑर् नथिङ्ग्", "द वैनिशिंग् हेर्", "फेङ्गशेन् पार्ट् १", "ओक्टागोनल केज" तथा "३०,००० माइल्स् फ्रॉम् चाङ्ग' इति । an". तेषु "All or Nothing" " तथा "Her Disappearance" इत्येतयोः द्वयोः अपि बक्स् आफिस-मध्ये ३.५ बिलियन-अधिकं धनं प्राप्तम् । तदतिरिक्तं क्रमशः ५० कोटि, १० कोटिभ्यः अधिकेभ्यः बक्स्-ऑफिस-युक्तानि ३, १५ च चलच्चित्राणि सन्ति, वितरणं च तुल्यकालिकरूपेण समम् अस्ति ।

एतावता अस्मिन् ग्रीष्मकाले केवलं द्वौ चलच्चित्रौ बक्स् आफिस-मध्ये १ अरब-अधिकं धनं प्राप्तवन्तौ तृतीयस्थाने स्थितस्य चलच्चित्रस्य "There's a Shop in the Clouds" इत्यस्य प्रतिष्ठायाः बक्स् आफिसस्य च मध्ये स्पष्टः विलोमः सम्बन्धः अस्ति, यस्य बक्स् आफिसः प्रायः अस्ति ५० कोटिः, परन्तु डौबन् केवलं ५.१ अंकं प्राप्तवान् ।


आपूर्तिदृष्ट्या आयातितचलच्चित्रेषु अस्मिन् ग्रीष्मकालस्य ग्रीष्मकालस्य बृहत् भागः भवति, दशाधिकाः चलच्चित्राः पूर्वमेव सिनेमागृहेषु प्रविशन्ति "इन्साइड् आउट् २", "डेस्पिकेबल मी ४" तथा सद्यः एव प्रदर्शितं "डेड्पूल् एण्ड् वुल्वरिन्" इत्यनेन २० कोटिभ्यः अधिकं धनं प्राप्तम्, आयातितेषु शीर्षत्रयेषु चलच्चित्रेषु स्थानं प्राप्तवान्

परन्तु विदेशेषु बक्स् आफिसस्य तुलने चीनदेशे अधिकांशस्य आयातितानां चलच्चित्रेषु प्रदर्शनं आदर्शं नास्ति "इन्साइड् आउट् २" इत्यस्य वैश्विकं बक्स् आफिसः १.५ अर्ब अमेरिकी डॉलरं अतिक्रान्तवान्, "फ्रोजेन् २" इत्येतत् अतिक्रम्य सर्वाधिकं धनं प्राप्तवान् एनिमेटेड् चलच्चित्रं जातम् इतिहासे मुख्यभूमिचीनदेशेन केवलं ३३० मिलियन युआन् इत्यस्य बक्स् आफिसः निर्मितः । यूनिवर्सल पिक्चर्स् एण्ड् इलुमिनेशन इन्टरटेन्मेण्ट् इत्यस्य प्रसिद्धस्य नूतनस्य आईपी "डेस्पिकेबल मी ४" इत्यस्य अन्ततः पूर्ववर्ती "डेस्पिकेबल मी ३" इत्यस्य १.०३७ अरबस्य केवलं एकतृतीयभागस्य घरेलुबक्स् आफिसः भवितुम् अर्हति

अस्मिन् ग्रीष्मकाले एनिमेटेड् चलच्चित्रस्य संख्या अद्यापि प्रभावशालिनी अस्ति । उपरि उल्लिखितानां यूरोपीय-अमेरिकन-एनिमेटेड्-चलच्चित्रानाम् अतिरिक्तं माकोटो शिङ्काई इत्यस्य पुरातनं कृतिं "Your Name" इति । "१९ जुलै दिनाङ्के पुनः प्रदर्शितस्य अनन्तरं बक्स् आफिसः १२५ मिलियनं यावत् अभवत् । गतवर्षस्य एप्रिलमासे नॉस्टेल्जिया-उन्मादं प्रवृत्तं "स्लैम् डङ्क्" इत्येतत् अपि अगस्त-मासस्य ३ दिनाङ्के पुनः प्रदर्शितं भविष्यति।

तदतिरिक्तं जापानी-एनिमेशनं "वॉलीबॉल-बालक!" ! "गर्बेज शोडाउन" तथा "ब्लू फॉरबिडेन् जोन्: नागी", तथा च घरेलु-एनिमेशन्स् "प्लेजेण्ट् गोट् एण्ड् बिग् बिग् वुल्फ्: गार्जियन" तथा "फॉलिंग् इन द वर्ल्ड" इत्यादीनि सर्वाणि ग्रीष्मकालस्य ऋतौ युवानां प्रेक्षकाणां कृते स्पर्धां कुर्वन्ति

वर्तमानकाले सिनेमागृहेषु प्रचलितानां चलच्चित्रेषु विगतसप्ताहे पुनः भण्डारणं कृतानां ब्लॉकबस्टर-चलच्चित्रेषु "डेडपूल् एण्ड् वुल्वरिन्" तथा "अण्डरवर्ल्ड" इति द्वयोः हास्यपुस्तकरूपान्तरणयोः क्रमशः ३६८ मिलियनं १५१ मिलियनं च बक्स् आफिस इति भविष्यवाणी कृता यस्य अपेक्षायाः न्यूनता अभवत् । पूर्वः गतसप्ताहे उत्तर-अमेरिका-देशस्य बक्स्-ऑफिस-मध्ये २०५ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां अर्जनं कृतवान्, २०२४ तमे वर्षे उत्तर-अमेरिका-देशे सर्वाधिकं धनं प्राप्तवान्

"अण्डर द स्ट्रेन्जर" इत्यस्य विमोचनात् पूर्वं वु एर्शान् इत्यस्य नूतनस्य कार्यस्य, हास्यपुस्तकस्य च ब्लॉकबस्टरस्य कारणेन मार्केट् इत्यस्य महती आशा आसीत् तथापि तस्य प्रीमियरस्य अनन्तरं शीघ्रमेव अनुकूलनस्य विफलता, "पुरुषसङ्गठनम्" इत्यादिषु विवादेषु पतितम् वर्तमान बक्स् आफिसः अधुना एव १० कोटिः अतिक्रान्तवान्, तथा च नलजलस्य अभावः अस्ति तथा च मूलकार्यस्य प्रशंसकाः सहमताः यत् डौबन् इत्यत्र केवलं ६.१ स्कोरेन सह "अण्डर द स्ट्रेंजर" इत्यस्य दीर्घपुच्छस्य प्रतिआक्रमणस्य प्रतिकृतिं कर्तुं न शक्नोति गतवर्षस्य "फेङ्गशेन् भागः १: चाओ गे फेंग्युन्" इति ।

ग्रीष्मकालस्य ऋतुकाले बक्स् आफिसविक्रयस्य अग्रिमपरिक्रमे महतीं प्रोत्साहनं दातुं द्वयोः ब्लॉकबस्टरयोः कृते कठिनम् अस्ति, गतसप्ताहस्य समाप्तेः "कैच मी" इति चलच्चित्रं, यत् अर्धमासाधिकं यावत् प्रदर्शितम् आसीत्, तस्य कृते बक्स् आफिस चॅम्पियनशिपं प्राप्तवती सप्ताहः।

सम्प्रति अगस्तमासे प्रदर्शिताः बहवः चलच्चित्राः अग्रिम-परीक्षण-समये बृहत्-परिमाणेन प्रदर्शनं कुर्वन्ति अगस्तमासे एकः कृष्णः अश्वः । माई जिया इत्यस्य समाननाम्ना उपन्यासात् रूपान्तरितस्य चेन् सिचेङ्गस्य नूतनस्य कृतिस्य "डिक्रिप्शन" इत्यस्य अपि ६६ मिलियनतः अधिकस्य बक्स् आफिसः अस्ति । तदनन्तरं नूतनं प्रकाश-अनुसरण-एनिमेशनं "White Snake: The Floating Life" इति अपि अगस्त-मासस्य ३ दिनाङ्के प्रदर्शितं भविष्यति ।

बीकन प्रोफेशनल् एडिशनस्य आँकडानि दर्शयन्ति यत् अगस्तमासे 40 नवीनाः चलच्चित्राः प्रदर्शिताः भविष्यन्ति "Retrograde Life" इति निर्देशितं "Catch a Baby" तथा "Silent Kill" इत्येतयोः पश्चात् ग्रीष्मकालीनसीजनस्य अन्यत् वास्तविकता-विषयकं चलच्चित्रम् अस्ति, यत्... प्रसवबालकानाम् समूहः। वेन् शिपेई इत्यनेन निर्देशितं रोमान्स् चलच्चित्रं "द पॉजिटिव्" इति झू यिलोङ्ग इत्यनेन अभिनीतं तथा च एनिमेटेड् चलच्चित्रं "श्वेत सर्प: द फ्लोटिंग् लाइफ्" चीनीयवैलेण्टाइन-दिवसस्य स्तम्भानां समर्थनं करिष्यति इति अपेक्षा अस्ति

चलचित्रविपण्यं मन्दतां प्राप्नोति, पेरिस् ओलम्पिकक्रीडा च चलच्चित्रगृहेभ्यः "तापं" प्रेषयति । २१ जुलै दिनाङ्के चीनचलच्चित्रप्रकाशनसमूहेन घोषितं यत् २७ दिनाङ्कात् आरभ्य देशे सर्वत्र शतशः सिनेमागृहाणि ये लाइवप्रसारणस्य शर्तं पूरयन्ति, ते सीसीटीवी इत्यस्य २०२४ तमस्य वर्षस्य पेरिस् ओलम्पिककार्यक्रमस्य प्रसारणं करिष्यन्ति प्रेक्षकाः माओयान, ताओपियाओ, चाइना चलच्चित्रपास् इत्यादिभिः माध्यमेन तान् द्रष्टुं शक्नुवन्ति। टिकटं क्रीय मञ्चे आरक्षणं कुर्वन्तु।

बीकन प्रोफेशनल् एडिशनस्य आँकडानुसारं "टेबल टेनिस् मिश्रितयुगलानां कांस्यपदकक्रीडा + अन्तिमः २०२४ पेरिस् ओलम्पिकसिनेमा लाइव इवेण्ट् ३० जुलै दिनाङ्के" इत्यस्य संचयी बक्स् आफिसः १.१५ मिलियनं आसीत्, यत्र कुलम् १८,००० आगन्तुकाः आसन् यथा यथा ओलम्पिकक्रीडाः प्रगच्छति तथा तथा बास्केटबॉल, बैडमिण्टन, टेबलटेनिस् इत्यादयः अधिकसामूहिक-ओलम्पिक-कार्यक्रमाः ग्रीष्मकालस्य ऋतुस्य कृते निश्चितं मुख्यं बलं प्रदातुं समर्थाः भवितुम् अर्हन्ति