समाचारं

टीका विक्रेतुं न शक्यते ? Wantai Biotech इत्यस्य स्थितिः सुन्नता अस्ति...

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



तूफानस्य अनन्तरं एकान्तता।

1

प्लम्मेट

प्रमुखानां टीकाक्रीडकानां जीवनं सुलभं नास्ति ।

प्रायः अर्धमासपूर्वं वाण्टाई बायोटेक्नोलॉजी (603392.SH) इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रदर्शनस्य पूर्व-कमीकरण-घोषणा जारीकृता । सूचना दर्शयति यत् मूलकम्पन्योः स्वामिनः कृते शुद्धलाभः २०२४ तमस्य वर्षस्य प्रथमार्धे २४ कोटि युआन् तः २९ कोटि युआन् यावत् भविष्यति इति अपेक्षा अस्तिवर्षे वर्षे ८५.९०% न्यूनता ८२.९६% यावत् ।

अनुमानं भवति यत् मूलकम्पन्योः स्वामिनः कृते अशुद्धलाभः ५८ मिलियनतः ७ कोटिपर्यन्तं युआन् यावत् भविष्यति ।वर्षे वर्षे ९६.४३% न्यूनता ९५.६९% यावत् अभवत् ।



साधु, एतत् लाभपातं न पुनः आर्धेन कटितम् इति वर्णयितुं शक्यते, अपितु वत्सतः उपरि पूर्णतया छिन्नः इति।

वाण्टाई बायोटेक् इत्यस्य एतादृशी स्थितिः प्रथमवारं न अभवत् । वित्तीयप्रतिवेदने ज्ञायते यत् २०२३ तमे वर्षे वाण्टाई बायोटेक् इत्यनेन ५.५११ अरब युआन् राजस्वं प्राप्तम्, यत् मूलकम्पनीयाः कारणं शुद्धलाभः १.२४८ अरब युआन् आसीत्;वर्षे वर्षे ७३.६५% न्यूनता ।

दीर्घकालं यावत् दृष्ट्वा, वाण्टाई बायोटेक् इत्यस्य मूलकम्पन्योः कारणीभूतस्य शुद्धलाभस्य वृद्धिदरः विगतवर्षद्वये न्यूनतां गच्छति, तथा च सः स्लाइडिंग् वक्रात् बहिः गतः।



पूंजीविपण्ये अपि एषा प्रवृत्तिः प्रतिबिम्बिता अस्ति । सार्वजनिकसूचनाः दर्शयन्ति यत् वाण्टाई बायोटेक् २०२० तमस्य वर्षस्य अप्रैलमासे शङ्घाई-स्टॉक-एक्सचेंजे सूचीकृतम् आसीत् । एकदा एतत् विपण्यां आश्चर्यं आनयत्, सूचीकरणस्य अनन्तरं २५ व्यापारदिनान्तरे वाण्टाई बायोटेक् सर्वाणि दैनिकसीमाम् अवाप्तवन्तः, यत्र सञ्चितरूपेण १,०००% अधिका वृद्धिः अभवत् ।

Yiniu.com इत्यस्य आँकडानुसारं २०२१ तमे वर्षे Wantai Biotech इत्यस्य शेयरमूल्यं १४० युआन्/शेयरं अतिक्रान्तम्, तस्य कुलविपण्यमूल्यं च १८० अरब युआन् इत्यस्य समीपे आसीत् ।एकदा अस्य विपण्यमूल्यं ज़िफेई जैवप्रौद्योगिकीम् अतिक्रान्तवान्, "चीनीटीकानां राजा" भवितुम् आकांक्षति स्म ।

एतत् दृश्यं न पुनः । २०२४ तमस्य वर्षस्य जुलै-मासस्य ३० दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं वाण्टाई बायोटेक् इत्यस्य शेयरमूल्यं प्रतिशेयरं ६६.८८ युआन् आसीत्, यत् पूर्वस्य उच्चतमस्थानात् ५४% न्यूनीकृतम् अस्ति, अर्धभागे च कटितम् अस्ति कुलविपण्यमूल्यं अपि ९० अब्जाधिकं वाष्पितम् अस्ति ।



पूर्वस्य “टीकाराजस्य” किं जातम् ?

2

बाह्यदाबः आन्तरिकः रोलः च

उत्तरं वित्तीयप्रतिवेदनेषु अपि अवश्यं द्रष्टव्यम्।

Wantai Biotech किं करोति ? वित्तीयप्रतिवेदनात् द्रष्टुं शक्यते यत् वाण्टाई बायोटेक मुख्यतया द्वयोः प्रमुखयोः खण्डयोः संलग्नः अस्ति : टीकाव्यापारः तथा च इन विट्रो निदानव्यापारः येषु टीकासु बाजारे स्थापिताः तेषु मुख्यतया हेपेटाइटिस ई टीका, द्विसंयोजक एचपीवी टीका इत्यादयः सन्ति, तथा च इन् विट्रो निदानव्यापारे इन् विट्रो निदान अभिकर्मकाः, इन् विट्रो निदानयन्त्राणि च प्रतीक्षन्ते ।

तेषु टीकाव्यापारः निरपेक्षबहुमतः अस्ति ।आँकडा दर्शयति यत् २०२२ तमे वर्षे २०२३ तमे वर्षे च वाण्टाई बायोवैक्सीनस्य टीका-आयः क्रमशः ८.४९३ अरब युआन्, ३.९६ अरब युआन् च भविष्यति, यत् तस्य समग्र-आयस्य ७०% अधिकं भागं भवति



टीकानां मध्ये द्विसंयोजक एचपीवी टीका मुख्याधारः अस्ति, एतत् च कदाचित् वाण्टाई बायोटेक् इत्यस्य पौराणिकं उत्पादम् आसीत् ।

२०२० तमे वर्षे वाण्टाई बायोटेक् इत्यस्य द्विसंयोजक एचपीवी टीका "Xinconing" इति प्रारम्भः अभवत् एतत् प्रथमं घरेलुरूपेण उत्पादितं द्विसंयोजक एचपीवी टीका अस्ति ।

किञ्चित् व्याख्यातुं एचपीवी-टीका “स्त्रीणां कृते शुभसमाचारः” इति वक्तुं शक्यते । महिलासु गर्भाशयस्य कर्करोगः मुख्यतया एचपीवी-वायरस-संक्रमणेन भवति । अद्यपर्यन्तं एषा एव टीका अस्ति या कर्करोगस्य निवारणं कर्तुं शक्नोति ।

शोधस्य आँकडानुसारं विश्वस्य केवलं त्रयाणां देशानाम् कम्पनीभिः एच्.पी.वी. तेषु एकमात्रं नवसंयोजकं एचपीवी मर्क्, ग्लैक्सोस्मिथक्लाइन् चतुःसंयोजकम्, वाण्टाई, वाट्सन् च द्विसंयोजकौ ।

अस्य कारणात् द्विसंयोजक एचपीवी टीका प्रत्यक्षतया वाण्टाई बायोटेक्नोलॉजी दूरं नीतवती । वित्तीयप्रतिवेदनात् न्याय्यं चेत्, २०२० तः २०२२ पर्यन्तं वाण्टाई बायोवैक्सीन खण्डस्य राजस्वं क्रमशः ८६५ मिलियन युआन्, ३.३६३ अरब युआन्, ८.४९३ अरब युआन् च अभवत्, यत् वर्षद्वये प्रायः ९ गुणाधिकं वृद्धिः अभवत्! २०२२ तमे वर्षे कम्पनीयाः टीका-आयः ७५% अधिकं भविष्यति, यत्र सकललाभमार्जिनं प्रायः ९४% भविष्यति ।



परन्तु भाग्यं शाश्वतं न स्थापितं, क्रमेण विवर्तनानि च आगच्छन्ति स्म ।

२०२२ तमस्य वर्षस्य अगस्तमासे मर्क-चाइना-संस्थायाः नव-संयोजक-एच.पी.वी.-टीकायाः ​​आयुवर्गस्य विस्तारः १६-२६ वर्षाणां यावत् ९-४५ वर्षाणां यावत् भविष्यति इति घोषितम् । एवं प्रकारेण एतत् द्विसंयोजक एचपीवी-टीकायाः ​​आयुवर्गेण सह अत्यन्तं अतिव्याप्तं भवति ।

अपि च २०२३ तमे वर्षात् आरभ्य मर्क् इत्यस्य नव-संयोजक-एच.पी.वी.-टीकायाः ​​मात्रा अचानकं वर्धिता । भवन्तः जानन्ति, रक्षात्मकप्रभावस्य दृष्ट्या नवसंयोजक एचपीवी टीका द्विसंयोजक एचपीवी टीकं पूर्णतया मर्दयति। वाण्टाई बायोलॉजिकल इत्यस्य द्विसंयोजक एचपीवी टीकस्य एतावत् लोकप्रियतायाः अतीव महत्त्वपूर्णं कारणं आयातितस्य नवसंयोजक एचपीवी टीकस्य अपर्याप्तं उत्पादनक्षमता अस्ति।



▲२०२३ तमस्य वर्षस्य प्रत्येकं मासे मम देशे एचपीवी-टीका-समूहाः विमोचिताः, स्रोतः : ब्रोकेड्-शोध-संस्थायाः

अपरपक्षे घरेलुद्विसंयोजक एचपीवी-टीका "रोल् अप" कृता अस्ति ।२०२२ तमस्य वर्षस्य मे-मासे नानजिङ्ग्-नगरे द्विसंयोजक-एचपीवी-टीकायाः ​​क्रयणे वाट्सन् बायोटेक्नोलोजी-संस्थायाः प्रतिटीकस्य २४६ युआन्-मूल्येन २२,४०० टीकानां बोलीं विजयः प्राप्तः, यदा तु वाण्टाई-बायोटेक्नोलोजी-संस्थायाः प्रतिटीका-मूल्येन ३२९ युआन्-मूल्येन बोलीयां विजयः प्राप्तः

ततः परं विजयी बोलीमूल्यं पतति । आँकडा दर्शयति यत् २०२० तः २०२२ पर्यन्तं वाण्टाई बायोटेक् इत्यस्य विजयी बोलीमूल्यपरिधिः ३२९-३४४ युआन्/बोतलः आसीत् । २०२४ तमे वर्षे जियांग्सु-सरकारी-क्रयण-जालस्य घोषणानुसारं वाण्टाई-बायोलॉजिकलस्य द्विसंयोजक-एचपीवी-टीकायाः ​​विजयी बोलीमूल्यं ८६ युआन्/ट्यूब-पर्यन्तं प्राप्तम्



एकतः मर्कस्य नव-संयोजक-एचपीवी-टीकायाः ​​"आयामी-निवृत्ति-आक्रमणम्" अस्ति, अपरतः च, घरेलु-द्वि-संयोजक-एच.पी.वी .

२०२४ तमस्य वर्षस्य जनवरीमासे वाण्टाई बायोटेक् इत्यनेन स्वस्य प्रदर्शनपूर्वघोषणायां दर्शितं यत् द्विसंयोजक एचपीवी-टीकायाः ​​राजस्वं गतवर्षस्य समानकालस्य तुलने प्रायः ४.२ अरब युआन् इत्येव न्यूनीकृतम्

द्विसंयोजकः एचपीवी-टीका विक्रेतुं न शक्यते, "टीकानां राजा" च खलु किञ्चित् दुःखदः अस्ति ।

3

एकमात्रं आशा ?

द्विसंयोजकः एचपीवी-टीका बाधितः अस्ति, परन्तु वाण्टाई बायोटेक् निश्चलतया उपविष्टः नास्ति ।

२०२३ तमस्य वर्षस्य जूनमासे वाण्टाई बायोटेक् इत्यनेन प्रकटितं यत् कम्पनीयाः नव-संयोजक-गर्भाशय-कर्क्कट-टीका, गर्भाशय-कर्क्कट-टीकस्य नूतना पीढी च विकासाधीनः अस्ति २०२३ तमस्य वर्षस्य अन्ते वाण्टाई बायोटेक् इत्यनेन निवेशकमञ्चे अपि प्रकटितं यत् "नव-वैलेन्ट् एच् पी वी टीकस्य कम्पनीयाः तृतीयचरणस्य मुख्यचिकित्सापरीक्षायाः V8 भ्रमणस्य स्थलकार्यं सम्पन्नम् अस्ति, नमूनापरीक्षणं च प्रचलति" इति ."

वाण्टाई बायोटेक् इत्यनेन खलु स्वयमेव बैकअप योजनां त्यक्तवती अस्ति। सितम्बर २०१९ तमे वर्षे एव वाण्टाई बायोटेक् इत्यस्य सहायककम्पनी वाण्टाई कान्घाई इत्यनेन ग्लैक्सोस्मिथक्लाइन् इत्यनेन सह "सहकार्यसम्झौते" हस्ताक्षरं कृतम्, द्वयोः पक्षयोः वाण्टाई काङ्घाई इत्यस्य ई. कोलाई प्रोकैरियोटिक एक्सप्रेशन टीकाप्रतिजनप्रौद्योगिक्याः उपयोगाय तथा ग्लैक्सोस्मिथक्लाइन् इत्यस्य सहायकप्रौद्योगिक्याः उपयोगाय सहमतिः अभवत्, नूतनस्य विकासाय च सहकार्यं कृतम् गर्भाशयस्य कर्करोगस्य टीकानां जननम्।

सम्झौतेः अनुसारं ग्लैक्सोस्मिथक्लाइन् सहकार्ययोजनायाः प्रगतेः च आधारेण चरणबद्धरूपेण वाण्टाई काङ्घाई इत्यस्मै कुलम् १३४ मिलियन यूरो माइलस्टोन् भुगतानं करिष्यति, तथा च व्यावसायिकीकरणानन्तरं अन्तर्राष्ट्रीयबाजारविक्रयराजस्वं निश्चितरूपेण साझां करिष्यति।

तार्किकरूपेण एषः विजय-विजय-क्रीडा अस्ति ।

परन्तु आश्चर्यं यत् केवलं कतिपयदिनानि पूर्वं वाण्टाई बायोलॉजिक्स् इत्यनेन घोषितं यत् तस्य सहायककम्पनी ग्लैक्सोस्मिथक्लाइन् बायोलॉजिक्स इत्यनेन सह सहकार्यं समाप्तवती अस्ति तथा च गर्भाशयस्य कर्करोगस्य नूतनपीढीयाः टीकानां विकासे व्यावसायिकीकरणे च सहकार्यं न निरन्तरं करिष्यति इति।



यदा वयं "फलं चिन्वितुं प्रवृत्ताः भवेम" तदा सहकार्यस्य आकस्मिकः समाप्तिः भवति? विशिष्टकारणानां विषये बहु किमपि न प्रकाशितम्। केचन शोधकर्तारः अवदन् यत् अनुसंधानविकासव्ययस्य भविष्यस्य विपण्यलाभवितरणस्य च विषये द्वयोः पक्षयोः सहमतिः न अभवत् स्यात्।

सहकार्यं असफलं जातम्, Wantai Biotech इत्यस्य अद्यापि योजना B अस्ति। वाण्टाई बायोटेक् इत्यनेन प्रकटितसूचनाः दर्शयन्ति यत् तस्याः सहायककम्पनी, ज़ियामेन् विश्वविद्यालयः च नव-संयोजक-एच.पी.वी.-टीकायाः ​​विकासाय सहकार्यं कुर्वन्ति । ग्लैक्सोस्मिथक्लाइन् इत्यनेन सह सहकार्यस्य समाप्तेः अनन्तरं तस्य सहायककम्पनयः पुनः प्रतिबन्धिताः न भविष्यन्ति ।

बहिः झोङ्ग सुइसुइ इत्यस्य अपि अस्य विकासस्य चिन्ता वर्तते ।२०२४ तमे वर्षे न्यू फॉर्च्यून ५०० रिच् सूचीयां झोङ्ग सुइसुई चतुर्थवारं ४५६.२७ अरब युआन् इति शेयरबजारमूल्येन शीर्षस्थाने अभवत् ।



शेयरधारकसूचना दर्शयति यत् वाण्टाई जैवप्रौद्योगिक्याः वास्तविकः नियन्त्रकः झोङ्ग सुइसुई अस्ति, यस्य कुलभागधारकानुपातः प्रायः ७३% अस्ति । झोङ्ग सुइसुई "चीनदेशस्य सर्वाधिकधनवान् पुरुषः" इति भवितुं मार्गे वाण्टाई जीवविज्ञानस्य अनिवार्य भूमिका आसीत् ।

वर्तमानस्थित्या न्याय्यं चेत्, यदि धनीतमस्य "धनमुद्रणयन्त्रम्" पुनः आरभतुम् इच्छति तर्हि नवमूल्येन एच्.पी.वी.टीका एव एकमात्रं आशा अवशिष्टा इव दृश्यते।

किं पुनः भाग्यस्य देवी वाण्टाई बायोटेक् इत्यस्य पक्षे भविष्यति? वयं केवलं प्रतीक्षां कृत्वा द्रष्टुं शक्नुमः।