समाचारं

एआइ शिक्षणयन्त्रं, विक्रीतम्!

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


शङ्घाई-नगरस्य पुतुओ-मण्डलस्य एकस्मिन् शॉपिङ्ग्-मल्-मध्ये क्षियाओयुआन्, सीवो, आईफ्लाइटेक् इति त्रयः ब्राण्ड्-शिक्षण-यन्त्र-भण्डाराः ५० मीटर्-पर्यन्तं उद्घाटिताः सन्ति

"अधुना बहवः जनाः शिक्षणयन्त्राणि क्रीणन्ति। पश्यन्तु, मया अस्मिन् मोबाईलफोने त्रयः ग्राहकसमूहाः निर्मिताः। तेषु द्वौ पूर्वमेव पूर्णौ स्तः, तृतीयसमूहे च प्रायः २०० जनाः सन्ति सिक्योरिटीज टाइम्स रिपोर्टर रोड।

एआइ-शिक्षणयन्त्राणि वर्तमानशिक्षाक्षेत्रे “उष्णवस्तु” सन्ति ।

१९ जुलै दिनाङ्के २०२४ तमस्य वर्षस्य जनवरीतः जूनमासपर्यन्तं मम देशस्य ई-वाणिज्यस्य विकासस्य परिचयं कुर्वन् वाणिज्यमन्त्रालयस्य ई-वाणिज्यविभागस्य प्रमुखः उल्लेखितवान् यत् वर्षस्य प्रथमार्धे अङ्कीयवस्तूनाम् सेवानां च उपभोगः भवति , तथा च नूतनानां कृते व्यापारः नूतनानां वृद्धिबिन्दवः जातः, यत्र एआइ-शिक्षणयन्त्राणि स्मार्ट-वेयरेबलानि च १३६.६% % तथा ३१.५% वर्धितानि सन्ति ।


ए आई शिक्षण यन्त्र उष्ण विक्रय

विगतवर्षद्वये प्रमुखेषु शॉपिङ्ग् मॉलेषु शिक्षणयन्त्रविक्रयणानि बहवः भण्डाराः शान्ततया उद्घाटिताः सन्ति ।

३० जुलै दिनाङ्के सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददातारः शङ्घाईनगरस्य अनेकेषु शॉपिङ्ग् मॉल्स्, इलेक्ट्रॉनिक् उत्पादविपण्येषु च लर्निङ्ग् मशीन् विक्रयभण्डारं गतवन्तः । ग्रीष्मकालस्य आगमनेन नूतनसत्रस्य आरम्भात् पूर्वं च शिक्षणयन्त्राणां विक्रये अपि उल्लासः दृश्यते इति संवाददाता ज्ञातवान्।

"एकः मातापिता अधुना एव एकदा एव द्वौ यन्त्रौ क्रीतवन्। तस्य गृहे त्रीणि बालकानि सन्ति, सः अवदत् यत् एकं शिक्षणयन्त्रं पर्याप्तं नास्ति। तत् दृष्ट्वा सः शीघ्रमेव तत् क्रेतुं निश्चितवान्। store clerk Wang Ling (छद्मनाम) इत्यनेन उत्साहेन भण्डारस्य AI learning machine उत्पादानाम् परिचयः संवाददातृभ्यः कृतः ।

वाङ्ग लिङ्गस्य भण्डारः एजेण्टरूपेण बहुविधं ब्राण्ड् शिक्षणयन्त्राणि विक्रयति । सा संवाददातृभ्यः द्वयोः ब्राण्डयोः शिक्षणयन्त्रस्य उत्पादानाम् परिचयं कर्तुं केन्द्रितवती, क्षियाओयुआन्, ज़ुएर्सी च “एते द्वौ अधुना अस्माकं भण्डारे सर्वाधिकविक्रयितौ उत्पादौ स्तः” इति वाङ्ग लिङ्गः अवदत् यत् अद्यतनग्रीष्मकालीनावकाशेन सह बहवः मातापितरः स्वसन्ततिं आनयन्ति। शिक्षणयन्त्रं क्रियताम्। केचन मातापितरः अनिर्णयिताः भवन्ति तथा च स्वसन्ततिं भण्डारे तस्य अनुभवाय नयन्ति।


शङ्घाई-नगरस्य पुतुओ-मण्डले एकस्मिन् शॉपिङ्ग्-मल्-मध्ये बहुविध-ब्राण्ड्-शिक्षण-यन्त्र-भण्डाराः एकत्र स्थापिताः सन्ति ।

Xiaoyuan Learning Machine इत्यस्य विक्रेता शेन् जुआन् (छद्मनाम) इत्यनेन पत्रकारैः उक्तं यत्, भण्डारः सम्प्रति केवलं लर्निंग मशीन् उत्पादानाम् विक्रयं करोति। तेषु अधिकांशः मातापितरौ मया तत् मम बालकानां कृते उपहाररूपेण क्रीतवन्, केचन यात्रायां उपहाररूपेण अपहृतवन्तः।

शेन् जुआन् इत्यनेन उक्तं यत्, विपण्यां अन्येषां उत्पादानाम् विपरीतम्, Xiaoyuan Learning Machine इत्येतत् इलेक्ट्रॉनिक-मसि-पर्दे उपयुज्यते तथा च समस्या-निराकरणं अभ्यास-कार्यं च केन्द्रीक्रियते, मार्केट्-मध्ये मुख्य-उत्पादानाम् मध्ये एतत् एकमेव उत्पादं "Learning Machine" इति

न केवलं अफलाइन, शिक्षणयन्त्राणां ऑनलाइनविक्रयः अपि उष्णः अस्ति।

पूर्वं शोधसंस्थायाः RUNTO इत्यनेन प्रकाशिताः प्रासंगिकाः आँकडा: दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे चीनस्य शिक्षण-टैब्लेट्-बाजारस्य ऑनलाइन-सर्व-चैनल-विक्रयः ६८९,००० यूनिट् आसीत्, यत् वर्षे वर्षे ७९.९% वृद्धिः अभवत्

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददातृणां पूर्वसमीक्षायाः अनुसारं अस्मिन् वर्षे जनवरीमासादारभ्य लाइव् प्रसारणकक्षेषु शिक्षणयन्त्राणां विक्रयः महतीं वर्धितः अस्ति। अस्मिन् वर्षे मेमासे Douyin लाइव प्रसारणकक्षे शीर्षदश डिजिटल उत्पादानाम् आर्धं शिक्षणयन्त्रस्य उत्पादाः आसन् Xiaoyuan, Zuoyebang, iFlytek, Xueersi इत्यादीनां ब्राण्ड् इत्येतयोः विक्रयणं शीर्षस्थानेषु आसीत्

एआइ प्रौद्योगिक्याः सार्वभौमिकप्रयोगः

"एतावन्तः वर्षाणि यावत् स्मार्ट हार्डवेयर विकसितम् अस्ति, तस्य प्रवेशस्य दरः क्रमेण वर्धितः। विशेषतः महामारीकाले बहवः छात्राः ऑनलाइन अध्ययनं कृत्वा शिक्षणयन्त्रादिकं शिक्षणप्रतिरूपं स्वीकुर्वितुं समर्थाः अभवन्। तदतिरिक्तं शिक्षणार्थं हार्डवेयरस्य व्ययः scenarios was still relatively high. अधुना हार्डवेयरस्य मूल्यं क्षीणतायाः कारणात् शिक्षणयन्त्राणां लोकप्रियता अपि अभवत्" इति यिंगमेई कन्सल्टिङ्ग् इत्यस्य संस्थापकः लियू काई पत्रकारैः उक्तवान्।

सामग्रीविषये लियू काइ इत्यस्य मतं यत् विगतवर्षेषु बहूनां शिक्षाकम्पनीनां सञ्चयेन शिक्षणयन्त्राणां कृते समृद्धा शैक्षिकसामग्री प्रदत्ता, एआइ-प्रौद्योगिक्याः विकासेन च अभिलेखितानां प्रसारणस्य च मूल-एकदिशा-निर्गम-विधिः परिवर्तिता वर्गेषु, अधिकानि व्यक्तिगतसेवानि च प्रदातुं शक्नुवन्ति। "मातापितृणां कृते यदि तुल्यकालिकरूपेण किफायती मूल्येन 'ए.आइ.शिक्षकः' अस्ति तर्हि अद्यापि विपण्यां अत्यन्तं माङ्गल्यं वर्तते।"

विपण्यमागधा वास्तविकी अस्ति, येन प्रमुखाः शिक्षामञ्चाः, प्रौद्योगिकीकम्पनयः च महतीं निवेशं कुर्वन्ति । संवाददाता ज्ञातवान् यत् वर्तमानकाले विपण्यां मुख्यधारायां शिक्षणयन्त्रस्य उत्पादाः द्वयोः वर्गयोः विभक्ताः सन्ति एकः प्रकारः Zuoyebang, Xueersi इत्यादिभिः शैक्षिकसंस्थाभिः प्रक्षेपितः अस्ति, अपरः च iFlytek, Baidu इत्यादिभिः प्रौद्योगिकीकम्पनीभिः प्रक्षेपितः अस्ति

यद्यपि अनेके ब्राण्ड् सन्ति तथापि प्रत्येकस्य प्रमुखस्य ब्राण्डस्य मूल्ये उत्पादस्थापने च स्वकीयं ध्यानं भवति ।

मूल्यस्य दृष्ट्या, बाजारे वर्तमानस्य प्रमुखविक्रयब्राण्डेषु शिक्षणयन्त्राणां मूल्यं तुल्यकालिकरूपेण न्यूनं भवति, मुख्यमाडलस्य विक्रयणं प्रायः RMB 3,800 कृते भवति; हार्डवेयर विन्यासस्य आधारेण युआन् ६,५०० युआन् मध्ये ।

Zuoyebang इत्यस्य अनेकाः उत्पादमाडलाः सन्ति, भिन्न-भिन्न-उत्पादानाम् मूल्यं २००० युआन्-तः न्यूनात् ५,००० युआन्-अधिकं यावत् भवति ।

iFlytek उच्चस्तरीयविपण्ये केन्द्रितः अस्ति अस्य मुख्यविक्रयणं T20 शिक्षणयन्त्रस्य मूल्यं 7,000 युआनतः अधिकं भवति, अपि च 10,000 युआनतः अधिकं मूल्यं उत्पादाः सन्ति । हार्डवेयरस्य एकवारं भुक्तस्य अतिरिक्तं एतेषां शिक्षणयन्त्राणां अन्तःनिर्मितपाठ्यक्रमसामग्री मूलतः निःशुल्कं भवति, निरन्तरं च अद्यतनं भविष्यति

"प्रशिक्षणवर्गे पञ्जीकरणं कर्तुं वर्षे २०,००० युआन् व्ययः भवति स्म।" आम्, एतत् अपि महत्त्वपूर्णं कारणं यत् ते क्रेतुं इच्छन्ति।


कार्याणां दृष्ट्या मुख्यतया विपण्यां विक्रीयमाणानां शिक्षणयन्त्राणां मूलभूतकार्यं मूलतः समानं भवति तेषु अधिकांशेषु प्रश्नबैङ्कः, व्याख्या, सुधारणम् इत्यादीनि कार्याणि सन्ति, परन्तु प्रत्येकस्य प्रमुखस्य ब्राण्डस्य स्वकीयः बलः भवति तदतिरिक्तं एआइ-प्रवृत्तेः अन्तर्गतं विविधाः शिक्षणयन्त्रब्राण्ड्-संस्थाः सामान्यतया स्वस्य उत्पादेषु स्वस्य बृहत्-एआइ-माडलं प्रयोजयन्ति ।

"Zuoyebang इत्यस्य उत्पादाः AI इत्यत्र केन्द्रीभवन्ति, विशेषतः रचनाकौशलम्।" लिपिकः शिक्षणयन्त्रे कीवर्ड्स प्रविष्टस्य अनन्तरं एआइ लक्षितलेखनसूचनानि दातुं शक्नोति, रचनासंरचनायाः क्रमणं कर्तुं साहाय्यं कर्तुं शक्नोति, सन्दर्भार्थं च नमूनानिबन्धं अधिकं जनयितुं शक्नोति

एकस्मिन् iFlytek भण्डारे लिपिकः गृहकार्यशुद्धिकरणकार्यं संवाददातृभ्यः प्रदर्शितवान् । शिक्षणयन्त्रे स्थितः कॅमेरा पोप् अप कृत्वा गृहकार्यस्य चित्रं गृह्णाति ततः परं शिक्षणयन्त्रं स्वयमेव गृहकार्यं चिह्नितुं दोषान् सम्यक् कर्तुं च शक्नोति "वरिष्ठछात्राणां कृते मातापितरः मार्गदर्शनं दातुं न शक्नुवन्ति, छात्राः च प्रत्येकं प्रश्नाय शिक्षकस्य समीपं गन्तुं न शक्नुवन्ति, अतः शिक्षणयन्त्राणि अतीव सहायकानि भवन्ति।"


(Xueersi शिक्षण यन्त्र उत्पाद)

"Xueersi शिक्षकव्याख्यानेषु केन्द्रितः अस्ति, Xiaoyuan समृद्धप्रश्नबैङ्केषु केन्द्रितः अस्ति, iFlytek च AI कार्येषु केन्द्रितः अस्ति। वयं सामान्यतया उपभोक्तृणां आवश्यकतानां आधारेण विशिष्टानि उत्पादनानि अनुशंसयामः। इति

अद्यापि विकासस्य स्थानं वर्तते

शब्दकोशलेखाः, स्मार्ट-शिक्षण-दीपाः, शब्द-यन्त्राणि, शिक्षण-यन्त्राणि... अन्तिमेषु वर्षेषु स्मार्ट-हार्डवेयर-शिक्षणस्य अनन्ततया उद्भवः अभवत् । अद्यतनकाले सर्वाधिकं लोकप्रियः वर्गः इति नाम्ना भविष्ये अद्यापि शिक्षणयन्त्राणां बहु विपण्यस्थानं भवितुम् अर्हति ।

iiMedia Consulting द्वारा बहुकालपूर्वं प्रकाशितं "2024-2025 चीन बुद्धिमान् शिक्षणयन्त्रं बाजारप्रवृत्तिसंशोधनप्रतिवेदनं" दर्शयति यत् चीनस्य शैक्षिकबुद्धिमान् हार्डवेयरबाजारः 2023 तमे वर्षे 80.7 अरब युआन् यावत् भविष्यति, अनुमानितआकारस्य वर्षे वर्षे 29.53% वृद्धिः of China’s educational intelligent hardware market 2025 तमे वर्षे 100 अरब युआन् अधिकं भविष्यति।

iiMedia Consulting विश्लेषकाः मन्यन्ते यत् चीनस्य शैक्षिकबुद्धिमान् उत्पादाः पारम्परिकशिक्षापद्धतिषु अधिकसंभावनाः नवीनतां च आनयन्ति कृत्रिमबुद्धिः शिक्षा इत्यादीनां उदयमानप्रौद्योगिकीनां गहनं एकीकरणं 1990 तमे वर्षे बुद्धिमान् शिक्षणयन्त्राणां क्षेत्रस्य उच्चगुणवत्तायुक्तविकासाय महत्त्वपूर्णं कारकम् अस्ति भविष्यम् ।


(Iflytek AI learning machine उत्पादः)

अस्मिन् वर्षे जुलैमासस्य १६ दिनाङ्के ए-शेयर-कम्पनी iFlytek इत्यनेन एकस्मिन् शोधकार्यक्रमे उल्लेखः कृतः यत् कम्पनीयाः AI-शिक्षणयन्त्रं तीव्रवृद्धिं निरन्तरं धारयति, अस्मिन् वर्षे जनवरीतः मे-मासपर्यन्तं विक्रयः १००% अधिकं वर्धते iFlytek इत्यनेन अनेकेषु शोधकार्यक्रमेषु उल्लेखः कृतः यत् समग्रतया शैक्षिकसॉफ्टवेयर-हार्डवेयर-द्वारा तथा कार्यालय-सॉफ्टवेयर-हार्डवेयर-इत्यनेन प्रतिनिधित्वेन कम्पनीयाः C-end-व्यापारेण स्थिराः स्व-सञ्चालिताः तृतीय-पक्षीय-विक्रय-मार्गाः स्थापिताः, स्मार्ट-हार्डवेयरस्य वृद्ध्या च The गतिः निरन्तरं भविष्यति।

"अधुना शिक्षणयन्त्राणि निश्चितरूपेण विपण्यां उष्णस्थानम् अस्ति। सम्प्रति निर्मातारः ToCव्यापारे ToBव्यापारे च संलग्नाः सन्ति, विविधसंस्थानां कृते शिक्षणयन्त्रस्य उत्पादाः निर्मान्ति। भविष्ये एतयोः भागयोः विपण्यमागधा भविष्यति। तदतिरिक्तं , learning machines बालशिक्षणे सर्वाणि समस्यानि समाधानं कर्तुं न शक्नोति छात्राणां आवश्यकताः व्यक्तिगताः सन्ति, भविष्ये निर्मातृणां कृते काश्चन सहायकसेवाः प्रदातुं अपि विकल्पः भवितुम् अर्हति" इति लियू काई अवदत्।

लियू काई इत्यनेन पत्रकारैः उक्तं यत् हार्डवेयरस्य दृष्ट्या सम्प्रति शिक्षणयन्त्रस्य समग्रहार्डवेयरडिजाइनस्य, चिप्स्, एल्गोरिदम् इत्यादीनां कृते विशेषतया उच्चा सीमा नास्ति, तथा च परिपक्वाः कम्पनयः सन्ति ये समाधानं दातुं शक्नुवन्ति। "शिक्षणयन्त्राणां विषये अधिकं महत्त्वपूर्णं वस्तु शिक्षणसहायतायाः क्षमता अस्ति। अस्मिन् विषये शैक्षिकसंस्थानां केचन लाभाः भविष्यन्ति।"


सम्पादकः चेन लिक्सियाङ्ग

फोटो सौजन्येन : वू झी

प्रूफरीडिंग : झू तियानटिंग