समाचारं

स्क्रीनम् ब्रशं कुर्वन्तु! जापानदेशः सहसा कार्यवाही करोति!

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता गुओ वेन्जुन्

जापानस्य बैंकेन दरवृद्धेः घोषणा कृता, जापानीयानां स्टॉक्स् विलम्बेन व्यापारे उच्छ्रिताः, येन् महतीं सुदृढं जातम्, जापानीसर्वकारस्य बन्धनानि च प्रायः सर्वत्र पतितानि

जापानस्य बैंकः व्याजदरवृद्धिं घोषितवान्

तथा च सर्वकारीयबन्धकक्रयणस्य परिमाणं न्यूनीकरोतु

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं ३१ जुलै दिनाङ्के समाप्तस्य मौद्रिकनीतिसभायां जापानस्य बैंकः...व्याजदराणि वर्धयितुं, सरकारीबन्धकक्रयणस्य परिमाणं न्यूनीकर्तुं च निर्णयः कृतः . अस्मिन् वर्षे मार्चमासे जापानस्य बैंकेन नकारात्मकव्याजदरनीतिः समाप्तवती ततः परं एषा प्रथमा व्याजदरवृद्धिः अस्ति।

जापानस्य बैंकेन तस्मिन् दिने घोषितं यत् सः नीतिव्याजदरं ०% तः ०.१% यावत् प्रायः ०.२५% यावत् वर्धयिष्यति, तथा च वर्तमानमासिकस्तरात् प्रायः ६ खरब येन् (१ अमेरिकी डॉलरः अस्ति) इति क्रमेण सर्वकारीयबन्धकक्रयणस्य राशिं न्यूनीकरिष्यति equivalent to 152.7 yen) to 2026. अस्मिन् वर्षे जनवरीतः मार्चमासपर्यन्तं प्रतिमासं प्रायः ३ खरब येन् यावत् न्यूनीकृतम् ।

जापानस्य बैंकेन विज्ञप्तौ उक्तं यत् २% मूल्यवृद्धि लक्ष्यं प्राप्तुं स्थायित्वस्य स्थिरतायाः च दृष्ट्या“वित्तीयवासस्य प्रमाणं समायोजयितुं युक्तम्” इति । . यदि अर्थव्यवस्थायाः मूल्यानां च यथा अपेक्षितं विकासः भवति तर्हिकेन्द्रीयबैङ्कः "नीतिदराणि निरन्तरं वर्धयिष्यति, वित्तीयशिथिलतायाः प्रमाणं च समायोजयिष्यति" ।

व्याजदरवृद्धेः अनन्तरं जापानस्य अल्पकालीनव्याजदराणि पुनः प्रायः ०.३% यावत् वर्धन्ते इति मार्केट् अपेक्षां करोति, यत् २००८ तमे वर्षे अन्तर्राष्ट्रीयवित्तीयसंकटात् परं उच्चस्तरस्य अस्ति व्याजदरवृद्ध्या जापानीगृहनिक्षेपाः, आवासऋणदराः, निगमऋणदराणि च प्रभावितानि भविष्यन्ति।

तस्मिन् दिने प्रकाशितस्य जुलै-मासस्य "आर्थिक-मूल्य-स्थिति-दृष्टिकोणस्य" प्रतिवेदने जापान-बैङ्केन स्वस्य अपेक्षां निर्वाहितवती यत् कोर-उपभोक्तृमूल्य-सूचकाङ्कः (CPI) अधुना २०२६ पर्यन्तं प्रायः २% वार्षिकवृद्धि-दरं निर्वाहयिष्यति

जापानस्य बैंकस्य अद्यतनकार्यक्रमः विपण्यप्रत्याशायाः अनुरूपः अस्ति । अलायन्ज् इन्वेस्टमेण्ट्स् इत्यस्य वैश्विकबहुसम्पत्त्याः मुख्यनिवेशनिदेशकः ग्रेग् हिर्ट् इत्यनेन ३०-३१ जुलै दिनाङ्के जापानस्य बैंकस्य बैठक्याः पूर्वं टिप्पणी कृता यत् अपेक्षाकृतं स्थिरं वैश्विकं घरेलुं च विकासस्य सम्भावनाः दृष्ट्वा जापानस्य बैंकः एतत् अवसरं स्वीकृत्य त्वरिततां कर्तुं शक्नोति जुलाईमासस्य सभायां प्रगतिः।

ग्रेग् हिर्ट् इत्यस्य मतं यत् यथा यथा जापानस्य बैंकः मौद्रिकनीतिं सामान्यीकर्तुं स्वस्य स्थिरमार्गं निरन्तरं कुर्वन् अस्ति तथा अग्रिमः आव्हानः अस्ति यत् महङ्गानि, वेतनदबावानां च सम्मुखे जापानी अर्थव्यवस्था सामान्यीकृता इति सिद्धयितुं नीतयः कथं स्वीकुर्यात्, यदा तु कट्टरपंथी नीतयः अकालं न स्वीकुर्वन्ति इति। आर्थिकवृद्धिं मन्दं कर्तुं कार्याणि। वर्तमान आर्थिकदत्तांशः मिश्रितः अस्ति ।

जापानीयानां शेयर्स् व्यापारे विलम्बेन पतन्ति

३१ जुलै दिनाङ्के जापानी-शेयर-बजारः महतीं वृद्धिं प्राप्य विलम्बेन व्यापारे तीव्ररूपेण आकर्षितवान् । निक्केई २२५ सूचकाङ्कः १.४९% अधिकेन ३९१०१.८२ अंकैः समाप्तः । टोपिक्स सूचकाङ्के २७९४.२६ ​​अंकाः १.४५% अधिकः अभवत् ।

तस्मिन् दिने कुलम् २,६६९ स्टॉक्स् वर्धिताः, येन ६६.५१% भागः अभवत् । S·SCIENCE, HYPER, KIMOTO च शीर्षलाभकर्तृषु अन्यतमाः आसन् ।


जापानी येन् महत्त्वपूर्णतया सुदृढाः भवति

जापानदेशस्य बैंकेन दरकटनस्य घोषणायाः अनन्तरं जापानीयानां येन्-रूप्यकाणां महती सुदृढता अभवत् । येनस्य विरुद्धं अमेरिकीडॉलरस्य मूल्यं सत्रस्य कालखण्डे अल्पकालिकं गोतां कृतवान् ।


जापानीयानां सर्वकारस्य बन्धनानि सर्वत्र पतितानि

वार्ता घोषितस्य अनन्तरं जापानी-बन्धकानां विक्रयणं जातम्, सर्वेषां परिपक्वतायाः बन्धक-उत्पादनं च प्रायः सर्वासु रेखासु तीव्ररूपेण वर्धितम्

सिन्हुआ फाइनेन्स इत्यस्य अनुसारं व्याजदराणि वर्धयितुं निर्णयस्य घोषणायाः अनन्तरं जापानी-बाण्ड्-मूल्यानि सम्पूर्णे बोर्ड्-मध्ये पतितानि, एकदा १० वर्षीय-जापानी-बाण्ड्-उपजः ७ आधारबिन्दुभ्यः अधिकेन १.०७६% यावत् वर्धितः प्रेससमयपर्यन्तं २ वर्षीयजापानीबाण्ड् उपजः ८ आधारबिन्दुभिः वर्धितः ०.४५५%, ३ वर्षीयजापानीबाण्ड् उपजः ७.९ आधारबिन्दुभिः वर्धितः ०.५०६%, ५ वर्षीयजापानीबाण्ड् उपजः ८.१ आधारबिन्दुभिः वर्धितः ०.६६९%, तथा १० वर्षीयं जापानी-बाण्ड्-उत्पादनं ८.१ आधार-बिन्दु-वृद्ध्या ०.६६९% यावत् अभवत् ।

३१ जुलै दिनाङ्के पूर्वसमये अमेरिकीसङ्घीयमुक्तविपण्यसमितेः (FOMC) समागमः भविष्यति । अमेरिकीव्याजदरवायुकानां मूल्यगतिम् आधारीकृत्य मौद्रिकनीतेः दिशां पूर्वानुमानं कुर्वन् FED Watch इत्ययं दर्शयति यत् जुलैमासे FOMC-समागमे दरकटनस्य सम्भावना ४% अस्ति

सम्पादकः - जोय

समीक्षकः जू वेन

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)