समाचारं

कस्तूरी "शिशुं गृह्णातु"?

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अयं लेखः WeChat सार्वजनिकलेखात् आगतः: वर्णमालासूची, लेखकः: Bi Andi, सम्पादकः: Zhao Jinjie, शीर्षकचित्रं: Visual China इत्यस्मात्

गतमासस्य अन्ते जूनमासस्य २८ दिनाङ्के एलोन् मस्कः स्वस्य ५३तमं जन्मदिनम् आचरितवान् । सः विश्वस्य धनीषु अन्यतमः अस्ति तथा च विश्वस्य धनीजनानाम् फोर्ब्स्-सूचौ बहुवारं शीर्षस्थाने अस्ति । सः षट् कम्पनयः स्वामित्वं धारयति, येषु विद्युत्वाहनानि, अन्तरिक्ष अन्वेषणं, मस्तिष्क-कम्प्यूटर-अन्तरफलकानि, सामाजिकमाध्यमाः, कृत्रिमबुद्धिः इत्यादीनि सन्ति । २०२३ तमस्य वर्षस्य जूनमासात् पूर्वं सः एकस्मिन् समये एतेषां षट् कम्पनीनां मुख्याधिकारी भविष्यति ।

जगत् च पृच्छति- किं तस्य उत्तराधिकारयोजना अस्ति ? यदि सः निवृत्तः भवति अन्यत् किमपि भवति तर्हि एतानि षट् कम्पनयः केन प्रबन्धयेयुः ?

विशेषतः विद्युत्कारकम्पनी टेस्ला इत्यस्य कृते मस्कः न केवलं कम्पनीयाः मुख्यकार्यकारी अपितु तस्याः प्रवक्ता अपि बहुवर्षेभ्यः अस्ति, ब्राण्ड् मूल्यं च व्यक्तिना सह दृढतया बद्धम् अस्ति टेस्ला-संस्थायाः भागधारकाः एकवारादधिकं उत्तराधिकारनियोजनाय दबावं कृतवन्तः, केचन अपि पुनः पुनः "परामर्शं" दत्तवन्तः, येन मस्कः मुख्यकार्यकारीपदं त्यक्तुम् सूचयति स्वशब्देषु ते प्रायः व्यङ्ग्यरूपेण मस्क टेस्ला इत्यस्य "अंशकालिकं मुख्यकार्यकारी" इति आह्वयन्ति स्म ।

२०२३ तमस्य वर्षस्य जूनमासे प्रकाशस्य झलकं प्रादुर्भूतम् - मस्कः पदं त्यक्तवान्, सामाजिकमाध्यमकम्पनी ट्विट्टर् इत्यनेन च नूतनं मुख्यकार्यकारी लिण्डा याकारिनो इत्यस्याः आरम्भः कृतः । तस्मिन् समये तेषां सहमतिः अभवत् यत् याकारिनो दैनिकसञ्चालनस्य विक्रयस्य च उत्तरदायी भविष्यति, मस्कः तु प्रौद्योगिक्याः उत्तरदायी भविष्यति, अभियंतानां कार्यस्य निरीक्षणं च करिष्यति इति

मस्कस्य कृते एतत् असामान्यं चालनम् अस्ति। वर्षेषु सः सिंहपञ्जरस्य अधः दृढतया रक्षितं मांसम् इत्यादीनां कतिपयानां कम्पनीनां सीईओ-पदे आलम्बितवान् अस्ति ।

यदा मस्कः कार्यभारं स्वीकृतवान् तदा ट्विट्टर् इत्यत्र द्वेषभाषणं वर्धितम् अस्ति तथा च विज्ञापनदातारः विपणात् पलायिताः। मस्कः ट्विट्टर्-संस्थायाः मुख्यकार्यकारीपदं त्यक्त्वा एनबीसीयूनिवर्सल-संस्थायाः पूर्वविज्ञापनविक्रयकार्यकारीं याकारिनो-महोदयं स्वस्य सामर्थ्यस्य लाभं ग्रहीतुं दत्तवान् इति भासते स्म यत् सः अन्ततः सल्लाहं श्रुतवान्, "परामर्शं श्रुत्वा" एव सर्वदा न भवति स्म तस्मै ।

अतः अपि महत्त्वपूर्णं यत् यदि सर्वं सम्यक् भवति तर्हि तस्य अर्थः अस्ति यत् मस्कस्य नाम्ना अन्यकम्पनयः अपि अन्ततः प्रबन्धकपरिवर्तनस्य आरम्भं कृत्वा स्थायिनिगमशासनस्य मार्गे प्रवृत्ताः भविष्यन्ति इति अपेक्षा अस्ति। मस्क इत्यनेन अद्यैव अधिग्रहीतकम्पनी इति नाम्ना अस्य मार्गस्य परीक्षणार्थं ट्विट्टर् सर्वोत्तमः विकल्पः इति भासते ।

परन्तु याकारिनो इत्यनेन ट्विट्टर् इत्यस्य मुख्यकार्यकारीपदं स्वीकृत्य एकवर्षं गतम्, सर्वं यथा अपेक्षितं तथा परिवर्तनं न जातम् इति भाति।

मञ्चस्य पुरतः मस्कः अद्यापि स्पष्टतया कम्पनीयाः प्रतिष्ठां प्रभावितं करोति कदाचित् सः कम्पनीयाः काश्चन दृष्टिः वा योजनाः वा घोषयिष्यति, यत् स्पष्टतया "प्रौद्योगिक्याः पर्यवेक्षणस्य" व्याप्तेः परं गच्छति यदा कम्पनीनाम ट्विट्टर् तः X इति परिवर्तितम् अपि प्रथमं मस्कः तत् पोस्ट् कृतवान् ततः याकारिनो पुनः ट्वीट् कृतवान् ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अद्यैव "How to Solve a 'Musk Conundrum'?" 》 । एकदर्जनाधिकानां उद्योगकार्यकारीणां, एक्सकर्मचारिणां, याकारिनोस्य पूर्वसहकारिणां मित्राणां च साक्षात्कारद्वारा याकारिनोः पर्दापृष्ठे संघर्षस्य एकवर्षम् अपि उद्भवति संक्षेपेण : सा अग्नयः निवारयति वा अग्निशामकमार्गे वा अस्ति। सा एक्सस्य विज्ञापनव्यापारं वर्धयितुं बहु परिश्रमं कृतवती, परन्तु "प्रौद्योगिक्याः निरीक्षणं कुर्वन्" मस्कः तस्याः प्रयत्नस्य विध्वंसं कुर्वन् आसीत् ।

शक्तिः, बहु। परन्तु अधिकशक्तिः सम्मुखे एषा शक्तिः किमपि नास्ति इत्यस्मात् श्रेष्ठा अस्ति।

टेस्ला-भागधारकाणां कृते अवगन्तुं समयः अस्ति:"कस्तूरी समस्या" नाममात्रस्य उत्तराधिकारिणा समाधानं कर्तुं न शक्यते।

एकम्‌

आरम्भादेव यक्कारिनो अग्नयः निवारयति स्म ।

प्रारम्भिकेषु दिनेषु याकारिनो बहु अव्यवस्थां निबद्धवान् । मस्कस्य अपरम्परागतव्यय-कटन-विधि-कारणात् ट्विट्टर्-इत्यत्र अनेके अदत्त-भाडा, उपयोगिता-बिलानि, सॉफ्टवेयर-सेवा-बिलानि च सन्ति, येषु प्रमुखयोः क्लाउड्-सेवा-प्रदातृयोः AWS तथा Google Cloud इत्येतयोः सेवाशुल्कं कोटि-कोटि-रूप्यकाणि सन्ति

एकदा कार्यालये स्थित्वा याकारिनो गूगलक्लाउड् इत्यनेन सह सस्तां अनुबन्धं कृत्वा बालयौनशोषणसामग्रीणां पत्ताङ्गीकरणे, दूरीकरणे च सहायकं दत्तांशकोशानां सॉफ्टवेयरस्य च भुक्तिं पुनः स्थापितवान् तदतिरिक्तं सा कम्पनीयाः एकस्मिन् अन्तर्राष्ट्रीयकार्यालये तापनबिलस्य निस्तारणं कृतवती । तावत्पर्यन्तं कर्मचारीः अन्तः कोटं धारयन्ति स्म, स्वकार्यालयं तापयितुं पाकशालायाः ओवनस्य उपयोगं कर्तुं प्रयतन्ते स्म ।

बहिःस्थजनाः ट्विट्टरे याकारिनो इत्यस्याः आगमनं शुभसमाचाररूपेण पश्यन्ति स्म, तां "कक्षे प्रौढा" इति वदन्ति स्म । अवश्यं अस्य वचनस्य अर्थः अस्ति यत् मस्कः सः बालकः अस्ति यः नियन्त्रणात् बहिः अस्ति, तस्य सन्तुलनार्थं कस्यचित् आवश्यकता अस्ति । वैसे, २०२३ तमे वर्षे यदा सः ट्विट्टर् इत्यत्र सम्मिलितः तदा याकारिनो संयोगेन ६० वर्षीयः आसीत्, मस्क इत्यस्मात् कतिपयवर्षेभ्यः ज्येष्ठः ।

सर्वाधिक महत्त्वपूर्णं यत्, यक्कारिनो अनेकैः विज्ञापनदातृभिः शोधकर्तृभिः च सह मिलित्वा ब्राण्ड्-समूहानां हानिकारकसामग्रीभ्यः रक्षणार्थं स्वस्य योजनानां विषये शिक्षितवान्, यथा विज्ञापनदातृसामग्री कीवर्डस्य पार्श्वे कतिपयेषु "हानिकारकेषु" न दृश्यते इति सुनिश्चित्य प्रौद्योगिकीसाधनानाम् उपयोगः तस्याः नेतृत्वे ट्विट्टर् इत्यनेन मञ्चे विज्ञापनराजस्वं निर्मातृभिः सह साझां कर्तुं योजना अपि आरब्धा ।

परन्तु "कक्षे प्रौढाः" क्रन्दन्तं "बालकं" मौनं कर्तुं असमर्थाः इव आसन् ।

अस्मिन् वर्षे याकारिनोः कथं व्यतीतवान् इति विषये अत्र द्वौ विषयौ स्तः।

प्रथमं तु २०२३ तमस्य वर्षस्य जुलैमासे ट्विट्टर्-संस्थायाः नाम परिवर्तितम्

विषये परिचितः एकः व्यक्तिः न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​समीपे अवदत् यत् यद्यपि मस्कः सार्वजनिकरूपेण उक्तवान् यत् सः कम्पनीं सर्वोपयोगी-एप्-रूपेण परिणमयितुम् इच्छति तथापि यदा सः आधिकारिक-नाम-परिवर्तनस्य घोषणां कृतवान् तदा सः याकारिनो-सह संवादं न कृतवान् X इत्यस्य विषये मस्कस्य पोस्ट् इत्यस्मात् सूचना। एषः लघुः निर्णयः नासीत् ।

याकारिनो इत्यनेन अस्य दिवसस्य अपेक्षा कर्तव्या आसीत् । गतवर्षस्य मेमासे मस्कः प्रथमवारं ट्विट्टर् इत्यत्र स्थापितवान् यत् कम्पनीयाः सीईओ-अभ्यर्थी याकारिनो इति । एतेन घोषितेन कार्येण नायकं याकारिनो अपि न सूचितम् । तस्मिन् समये याकारिनो एनबीसीयूनिवर्सेल् इत्यत्र स्वसहकारिभ्यः स्वस्य नूतनकार्यस्य विषये न अवदत् ।

द्वितीया घटना आसीत् मस्कः क्रोधेन विज्ञापनदातृन् ताडयति स्म ।

गतवर्षस्य नवम्बरमासे यदा प्यालेस्टिनी-इजरायल-सङ्घर्षः वर्धितः तदा X-इत्यत्र बहुधा हिंसकसामग्री, द्वेषभाषणं च प्रादुर्भूतम्, येन विज्ञापनदातारः असन्तुष्टाः अभवन् याकारिनो प्रतिदिनं कर्मचारिभिः सह मिलित्वा प्रतिकारस्य विषये चर्चां करोति, विज्ञापनदातृभिः सह सम्पर्कं कृत्वा तेषां शान्तिं करोति । यथा, "Vogue" विज्ञापने दशकोटिरूप्यकाणि निवेशयति Then conflict with ADL. तस्मिन् समये एडीएल मस्कतः मञ्चात् यहूदीविरोधी सामग्रीं हर्तुं दबावं ददाति स्म । याकारिनो एडीएल-प्रमुखेन सह प्रत्यक्षतया संवादं कृतवान्, द्वेषभाषणस्य विरुद्धं युद्धं कर्तुं प्रतिज्ञां कृतवान्, विन्टौर् इत्यस्मै च तया एव प्रतिबद्धतायाः शान्तं कृतवान् ।

तस्याः प्रयत्नस्य कारणात् Vogue’s company इत्यनेन X इत्यस्य विज्ञापनस्य निवेशः निरन्तरं कृतः, ADL इत्यनेन क्रमेण पुनः व्ययः आरब्धः ।

मस्कः तु X इत्यत्र यहूदीनां विषये षड्यंत्रसिद्धान्तं प्रेषितवान् यत् श्वेतवर्णीयानाम् यूरोपीयानां स्थाने जातीय-अल्पसंख्याकाः सन्ति इति, स्वस्य सहमतिः च प्रकटितवान् कदाचित् "कक्षे प्रौढाः" क्रीडायां आगतवन्तः, पश्चात् सः स्वीकृतवान् यत् एतत् चालनं त्रुटिः इति ।

नवम्बर् १८ दिनाङ्के याकारिनो इत्यनेन एक्स इत्यत्र उक्तं यत् कम्पनी उपयोक्तृणां स्वरस्य रक्षणं निरन्तरं करिष्यति इति, विज्ञापनदातृभ्यः पुनरागमनाय च आह्वानं कृतवान् । एतदेव याकारिनो कार्यं कुर्वन् आसीत् ।

परन्तु सप्ताहद्वयानन्तरं एव मस्कः न्यूयॉर्क टाइम्स् २०२३ डील्बुक् शिखरसम्मेलने भागं गृहीतवान्, मञ्चे अश्लीलवाक्यानि क्षिपन् विज्ञापनदातृभ्यः क्रुद्धतया शापं दत्तवान् ।

"यदि कोऽपि मां विज्ञापनैः ब्लैकमेलं कर्तुम् इच्छति? धनेन मां ब्लैकमेलं कर्तुम् इच्छति? स्वयं f**k गच्छतु।"

सः सहसा मञ्चे एतादृशीः टिप्पण्याः अकरोत्, यजमानः च स्तब्धः अभवत्, परन्तु मस्कः शापवचनं द्विवारं पुनः पुनः अवदत्, ततः प्रहारं कृतवान् यत् "सर्वं जगत् ज्ञास्यति यत् ते एव विज्ञापनदातृभिः एव एक्स इत्यस्य वधः कृतः, वयं च तत् विस्तरेण अभिलेखयिष्यामः" इति अवतरतु” इति ।

तस्मिन् समये याकारिनो इत्यस्य भावः कोऽपि न गृहीतवान् सा प्रेक्षकाणां मध्ये उपविष्टा आसीत् ।

द्वि

मस्कः मुख्यकार्यकारीपदं त्यक्त्वा याकारिनोः कार्यभारं स्वीकुर्वन् अवाप्तवान् यत् भवान् एतौ विकल्पौ कथं अपि पश्यतु, तेषु किमपि दोषः नास्ति।

याकारिनो विज्ञापन-उद्योगे पूर्वमेव सुप्रसिद्धः अस्ति, अनेके सम्पर्काः च सञ्चिताः सन्ति । एनबीसी यूनिवर्सल इत्यस्य त्रिंशत् वर्षीयः, यस्य स्वामित्वं कैमकास्ट् इत्यस्य, टीएनटी इत्यस्य (अधुना वार्नर ब्रदर्स इत्यस्य स्वामित्वे) च ​​अस्ति, सा ट्विट्टर् इत्यत्र सम्मिलितुं पूर्वं एनबीसी यूनिवर्सल इत्यस्य वैश्विकविज्ञापन-साझेदारी-निदेशिका आसीत्, वार्षिकविज्ञापनस्य १३ अरब-डॉलर्-अधिकं प्रबन्धयति स्म आय।

एनबीसीयूनिवर्सल इत्यनेन तां "२१ शतके विज्ञापनव्यापारस्य पुनः परिभाषा" इति अपि उक्तवती । तस्याः सम्पर्कस्य विस्तृतं जालम् अस्ति यत् इन्स्टाग्राम इत्यादिषु सामाजिकमाध्यमेषु याकारिनो प्रायः सर्वेषां वर्गानां प्रसिद्धैः सह फोटों प्रकाशयति । सा ट्विट्टर् कृते प्रायः सम्यक् उपयुक्ता अस्ति, यस्य विज्ञापनव्यापारः मुख्याधारः अस्ति परन्तु यस्य विज्ञापनदातृणां हानिः निरन्तरं भवति।

परन्तु अस्मिन् वर्षे शीघ्रं गच्छन्तु, स्थितिः च क्रूरः अस्ति।

गतमासे एक्स-कार्यकारिणः कर्मचारिभ्यः अवदन् यत् ६५% विज्ञापनदातृभिः एक्स-इत्यत्र विज्ञापन-अभियानं पुनः आरब्धम्, परन्तु व्ययः पूर्वापेक्षया न्यूनः इति भासते । द न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​प्राप्ताः आन्तरिकदस्तावेजाः दर्शयन्ति यत् अस्मिन् वर्षे द्वितीयत्रिमासे अमेरिकादेशे X इत्यस्य राजस्वं ११४ मिलियन अमेरिकीडॉलर् आसीत्, यत् प्रथमत्रिमासे २५% न्यूनम् अस्ति लक्ष्यस्य तुलने ट्विट्टर् इत्यस्य वित्तीयप्रतिवेदनानुसारं २०२१ तमस्य वर्षस्य द्वितीयत्रिमासे तस्य राजस्वं १.१९ अब्ज अमेरिकीडॉलर् आसीत्, यस्मिन् संयुक्तराज्यसंस्थायाः योगदानं ६५३ मिलियन अमेरिकीडॉलर् आसीत्

अत्रैव याकारिनो केवलं "प्रायः परिपूर्णः" अभ्यर्थी भवितुम् अर्हति, न तु "सिद्धः" अभ्यर्थी । विज्ञापनव्यापारस्य दृष्ट्या तस्याः क्षमता वस्तुतः शीर्षस्थाने अस्ति, परन्तु सा सम्प्रति मस्कस्य कक्षे "वयस्कः" भवितुम् न शक्नोति ।

अधिकांशतः याकारिनो मस्कस्य रक्षणं कुर्वती अस्ति बाह्यरूपेण सा सर्वदा मस्कस्य विषये स्वस्य अवगमनं समर्थनं च दर्शितवती अस्ति सम्भवतः एतदेव द्वयोः मध्ये सहकार्यस्य निरन्तरता।

केचन मित्राणि ये मस्कं सम्यक् जानन्ति, ते याकारिनो इत्यस्य सल्लाहं दत्तवन्तः यत् पथभ्रष्टस्य अरबपतिना सह कथं संवादः करणीयः इति।

याकारिनो इत्यस्य परितः बहवः जनाः तस्याः ट्विट्टर्-सीईओ-कार्यं स्वीकृत्य समर्थनं न कृतवन्तः यदा ट्विट्टर्/एक्स्-सम्बद्धाः समस्याः अभवन् तदा विपक्षः अधिकं तीव्रः अभवत् ।

तस्याः कार्यरतस्य कार्यशैल्याः, दृढव्यक्तित्वस्य च कारणात् तस्याः समर्थनस्य अवगमनं तस्याः परितः जनानां कृते कठिनं नास्ति यत् "भवता लिण्डायाः विषये एकं वस्तु अवश्यं ज्ञातव्यं यत् त्यागपत्रं असफलतायाः बराबरम् अस्ति, लिण्डा च असफलतां दातुं न शक्नोति

परन्तु अवगमनस्य अर्थः समर्थनस्य अर्थः नास्ति इति मित्रं अवदत् यत् "सा एलोनस्य मुख्यक्षमायाचनाधिकारिणी भवितुं स्वस्य सद्ख्यातिं उपयुज्यते।"

सर्वेषां प्रतिक्रियाणां मध्ये मञ्चे एव अभवत् यत् याकारिनो इत्यस्य आक्रोशः नष्टः अभवत् ।

२०२३ तमस्य वर्षस्य सितम्बर्-मासस्य २८ दिनाङ्के याकारिनो अमेरिकादेशस्य कैलिफोर्निया-नगरे वार्षिकप्रौद्योगिकी-डिजिटल-माध्यम-शिखरसम्मेलने CODE-इत्यत्र भागं गृहीतवान् । यत् तस्याः मनसि अप्रमत्तं जातम् तत् आसीत् यत् योएल रोथः अपि तत्र आसीत् । ट्विट्टर्-संस्थायाः पूर्वविश्वास-सुरक्षा-प्रमुखः रॉस्-महोदयः मस्क-महोदयेन ४४ अरब-डॉलर्-मूल्येन ट्विट्टर्-इत्यस्य अधिग्रहणं कृत्वा मस्कस्य विशाल-परिच्छेदस्य, मञ्चे भाषण-सुरक्षायाः अवहेलनायाः च आलोचनां कृत्वा तीक्ष्णं सम्पादकीयं प्रकाशितम्

CODE मञ्चे रॉस् याकारिनो मस्कं च प्रति तस्य सल्लाहस्य विषये पृष्टः सः यक्कारिनो इत्यस्मै उद्घोषितवान् यत् "पश्यतु भवतः प्रमुखः मम किं कृतवान्" इति ।

रोज् यत् उल्लेखयति स्म तत् आसीत् यत् मस्कः सार्वजनिकरूपेण तस्य समर्थनं प्रकटितवान् यदा सः कार्यालये आसीत्, परन्तु सः कम्पनीं त्यक्त्वा तस्य मनोवृत्तिः अतीव परिवर्तिता । मस्कः रॉस् इत्यस्य बालशोषणकारिणां सहानुभूतिम् अनुभवति इति आरोपं कृत्वा ट्वीट्-कृतानां समर्थनं ट्वीट् कृतवान् अस्ति । अस्य कारणात् रॉस् इत्यनेन स्वयमेव ये साइबर-आक्रमणाः, वास्तविकजीवनस्य धमकी च प्राप्ताः, ते सहसा वर्धिताः, एकस्मिन् समये तस्य गृहात् अपि निर्गन्तुम् अभवत्

रॉस् तां उपदेशं दत्तवान् यत् "यदि न भवतः, भवतः परिवारस्य, भवतः मित्राणां, भवतः प्रेम्णः जनानां कृते, भवतः चिन्ता कर्तव्या। अहं कामये यत् अहं अधिकं सावधानः अभवम्।"

तस्मिन् अपराह्णे याकारिनो इत्यनेन आयोजने अनन्यसाक्षात्कारः कृतः सः दुर्लभं त्रुटिं कृतवान्, कम्पनीयाः मूलभूतदत्तांशं च ठोकरं खादितवान् । न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं याकारिनो तस्मिन् दिने रोज्-महोदयस्य उपस्थित्या अतीव दुःखितः आसीत्, साक्षात्कारस्य अनन्तरं यजमानस्य सम्मुखीभवनं च कृतवान्, अन्ते च क्रुद्धः मञ्चपृष्ठतः निर्गतवान् तदनन्तरं सा वालस्ट्रीट् जर्नल् इत्यस्य एकस्मिन् कार्यक्रमे सार्वजनिकरूपेण उपस्थितिम् अङ्गीकृतवती ।

त्रयः

२०२२ तमस्य वर्षस्य डिसेम्बर्-मासे टेस्ला-संस्थायाः शेयर-मूल्यं बहुधा न्यूनीकृतम्, निवेशकाः प्रश्नं कृतवन्तः यत् मस्कः नव-अधिगत-सामाजिक-माध्यम-कम्पनीयां अत्यधिकं केन्द्रितः अस्ति वा, टेस्ला-संस्थायाः कार्याणि गृहीतुं पर्याप्तशक्तिः, समयः च नास्ति वा इति तस्मिन् समये मस्कः प्रथमवारं ट्विट्टर्-संस्थायाः कृते नूतनं मुख्यकार्यकारीं अन्वेष्टुं स्वस्य विचारं प्रकाशितवान् यत् सः स्वस्य स्थाने "एतत् कार्यं स्वीकुर्वन् मूर्खः" इति मुख्यकार्यकारीं अन्वेष्टुम् इच्छति इति

"एतत् कार्यं स्वीकुर्वितुं मूर्खः" इति तदा विनोदः इव प्रतीयते स्म, मस्कः ट्विट्टर् इत्यस्य अव्यवस्थायाः विषये शिकायत, परन्तु अधुना याकारिनो इत्यस्य अनुभवाधारितं अशुभं पूर्वावलोकनं इव दृश्यते।

यदि केचन निवेशकाः आसन् ये चिन्तिताः आसन् यत् मस्कः "अंशकालिकः मुख्यकार्यकारी" इति रूपेण टेस्ला-व्यापारे सम्यक् ध्यानं दातुं न शक्नोति, तर्हि किं जातम् यदि पूर्वं ट्विटरस्य कार्याणि विचलितं कुर्वन्ति स्म, ते अधुना बहु न्यूनाः न सन्ति , अस्य अर्थः अस्ति यत् एषः "प्रयोगः" मस्कस्य कृते "प्रतिरूप"रूपेण कदापि उपयोक्तुं न शक्यते यत् सः स्वस्य नेतृत्वे अन्यकम्पनीः स्वस्य उत्तराधिकारिभ्यः समर्पयितुं शक्नोति ।

बिल् गेट्स् २००० तमे वर्षे माइक्रोसॉफ्ट-संस्थायाः मुख्यकार्यकारीपदं त्यक्तवान्, यदा सः ४४ वर्षीयः आसीत् । २०१९ तमे वर्षे गूगलस्य ४६ वर्षीयौ संस्थापकौ लैरी पेज्, सर्गेई ब्रिन् च आधिकारिकतया गूगलस्य मूलकम्पनी अल्फाबेट् इत्यस्य सीईओ अध्यक्षपदात् राजीनामा दत्तवन्तौ, तेषां स्थाने सुन्दरपिचाई (सुन्दर पिचाई) इत्यनेन कार्यभारं स्वीकृतम् मस्कस्य नेमेसिस् अमेजनस्य संस्थापकः च जेफ् बेजोस् अपि २०२१ तमे वर्षे कम्पनीयाः मुख्यकार्यकारीपदं त्यक्त्वा कार्यकारी अध्यक्षः भविष्यति ।

न केवलं मस्कः अल्पकालीनरूपेण अन्यकम्पनीनां सीईओ-पदं त्यक्त्वा गन्तुं कठिनं भवति, बहिः जगति शिष्टा उत्तराधिकारयोजना अपि न दृष्टा।

यतो हि मस्कस्य बहुसंख्याकाः कम्पनयः सन्ति, क्षेत्राणां विस्तृतश्रेणी च अस्ति, तस्मात् तस्य "उत्तराधिकारिणः" क्रमशः भिन्नाः कम्पनयः स्वीकृत्य बहुविधाः भवितुं अधिकं सम्भावनाः सन्ति

काले काले अनुमानाः प्रसृताः । यथा, स्पेसएक्स् इत्यत्र अध्यक्षा मुख्यसञ्चालनपदाधिकारी च (COO) ग्विन् शॉट्वेल् मस्कस्य दलस्य प्रमुखः व्यक्तिः अस्ति । सा २००२ तमे वर्षे स्पेसएक्स् इत्यस्य आरम्भात् एव अस्ति, कम्पनीयाः सह वर्धिता, यत् याकारिनो अद्यापि कर्तुं न शक्नोति तत् कृतवती, आधिकारिणां, कर्मचारिणां, ग्राहकानाम्, जनसामान्यस्य च मध्ये मध्यस्थस्य भूमिकां निर्वहति अस्मिन् वर्षे मेमासे बिजनेस इन्साइडर् इत्यनेन स्पेसएक्स् इत्यस्य संगठनात्मकसंरचनायाः अध्ययनं कृत्वा निष्कर्षः कृतः यत् अधुना शॉट्वेल् कम्पनीयाः वास्तविकः प्रभारी व्यक्तिः अस्ति ।

अन्यत् उदाहरणं टेस्ला अस्ति, यत्र उत्तराधिकारिणां अफवाः बहुविधं भिन्नं जनान् दर्शयन्ति । २०२२ तमे वर्षे टेस्ला इत्यनेन अमेरिकीप्रतिभूतिविनिमयआयोगाय प्रदत्तेन दस्तावेजेन ज्ञातं यत् टेस्ला इत्यस्य सर्वोच्चशक्तिकेन्द्रे चत्वारः जनाः आसन्, येषु एकः वाहनव्यापारस्य वरिष्ठः उपाध्यक्षः झू क्षियाओटोङ्गः आसीत् किञ्चित्कालं यावत् बहिः जगत् अनुमानं कृतवान् यत् झू क्षियाओटोङ्गः मस्कस्य उत्तराधिकारी भविष्यति, अपि च तं "टेस्ला-पाकशाला" इति अपि आह्वयति स्म ।

परन्तु एतावता एषा वार्ता अनुमानात् अधिकं किमपि न अवशिष्टा अस्ति। मस्कस्य उत्तराधिकारिणं प्रति अग्रे सन्देशः अस्ति यत् तस्य प्रतिज्ञा अस्ति यत् -उत्तराधिकारी भविष्यति।गतवर्षस्य मेमासे मस्कः सार्वजनिकरूपेण अवदत् यत् सः टेस्ला-सङ्घस्य संचालकमण्डलस्य उत्तराधिकारीं चिनोति यः यदि तस्य किमपि घटते तर्हि कम्पनीं स्वीकुर्यात् ।

दीर्घकालीन "उत्तराधिकारस्य अफवाः" केचन तथाकथिताः "उत्तराधिकारी अभ्यर्थिनः" मस्कस्य दलं त्यक्तवन्तः एव । विगत अगस्तमासे टेस्ला-क्लबस्य मुख्यवित्तीयपदाधिकारी (CFO) जकर्याह किर्कोर्न् इत्यनेन राजीनामा दत्तः । सः टेस्ला-संस्थायां १३ वर्षाणि यावत् कार्यं कृतवान् अस्ति तथा च टेस्ला-सङ्घस्य मुख्यकार्यकारीरूपेण मस्क-संस्थायाः उत्तराधिकारी भवितुं सर्वाधिकं प्रबलः दावेदारः इति मन्यते ।

याकारिनोमहोदयायाः संघर्षाः अपि नूतनं प्रश्नं उत्थापयन्ति,न तु मस्कस्य उत्तराधिकारी कः इति, अपितु अग्रिमः “मूर्खः” व्यक्तिः कः भवितुम् इच्छति इति ।

अयं लेखः WeChat सार्वजनिकलेखात् आगतः: वर्णमालासूची, लेखकः: Bi Andi, सम्पादकः: Zhao Jinjie

इयं सामग्री लेखकस्य स्वतन्त्रं मतं भवति, हुक्सिउ इत्यस्य स्थितिं न प्रतिनिधियति । अनुमतिं विना पुनरुत्पादनं निषिद्धम् अस्ति प्राधिकरणार्थं [email protected] इत्यत्र सम्पर्कं कुर्वन्तु