समाचारं

लाबैडियन फार्मेसी इत्यस्य अध्यक्षः ज़ी ज़िलोङ्ग इत्यस्य अन्वेषणं कृतम् आसीत्, सः ऑनलाइन औषधविक्रयस्य पर्यवेक्षणं वर्धयितुं सुझावम् अयच्छत् ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलैमासस्य अन्ते लाबैडियन-औषधालयस्य अध्यक्षः ज़ी ज़िलोङ्गः निरुद्धः भूत्वा अन्वेषणस्य अधीनः अभवत्, येन औषधालय-उद्योगः स्तब्धः अभवत् । श्रृङ्खला औषधालयस्य क्षेत्रे सुप्रसिद्धः व्यक्तिः इति नाम्ना ज़ी ज़िलोङ्गः लाओबिक्सिंग् फार्मेसी इत्यस्य संस्थापकः अस्ति यस्य नेतृत्वं करोति सः लाओबिक्सिङ्ग् फार्मेसी घरेलुशृङ्खला औषधालयस्य क्षेत्रे महत्त्वपूर्णं स्थानं धारयति।

३१ जुलै दिनाङ्के लाओबिक्सिङ्ग् फार्मेसी प्रतिशेयरं १३.८९ युआन् इति मूल्ये ५.०६% न्यूनतां प्राप्तवती ।

पूर्वव्यापारदिवसस्य सायंकाले अध्यक्षः ज़ी ज़िलोङ्गः निरुद्धः भूत्वा अन्वेषणं कृतम्, येन लाबैडियन फार्मेसी इत्यस्य ध्यानं आकर्षितम् ।

घोषणायाम् ज्ञायते यत् लाओबिक्सिङ्ग् फार्मेसी इत्यनेन कम्पनीयाः वास्तविकनियन्त्रकस्य अध्यक्षस्य च ज़ी ज़िलोङ्ग इत्यस्य परिवारात् २८ जुलै दिनाङ्के सूचना प्राप्ता।झी ज़िलोङ्गस्य परिवाराय २८ जुलै दिनाङ्के हुनान् प्रान्तीयपर्यवेक्षकसमित्या जारीकृता सूचना प्राप्ता यत् ज़ी ज़िलोङ्ग इत्यस्य निरोधः कृतः इति तथा अन्वेषणं कृतवान् . कम्पनी सम्यक् न जानाति यत् ज़ी ज़िलोङ्गः किमर्थं निरुद्धः, अन्वेषणं च कृतम्। परन्तु लाबैडियन फार्मेसी इत्यनेन उक्तं यत् अध्यक्षस्य निरोधस्य अन्वेषणस्य च विषयेषु कम्पनीयाः सह किमपि सम्बन्धः नास्ति, अधुना यावत् कम्पनीयाः सूचनां सम्बन्धितप्रधिकारिभ्यः न प्राप्तवती, न च अन्वेषणे सहायतां कर्तुं कथिता उपर्युक्तविषयाणां प्रगतेः निष्कर्षाणां च विषये अपि अवगतः नास्ति , अनुवर्तनस्थितौ निरन्तरं ध्यानं दास्यति। वर्तमान समये कम्पनीयाः अन्ये निदेशकाः, पर्यवेक्षकाः, वरिष्ठप्रबन्धकाः च स्वकर्तव्यं सामान्यतया निर्वहन्ति, उपर्युक्तविषयाणां कम्पनीयाः सामान्यसञ्चालने महत्त्वपूर्णः प्रभावः न भविष्यति परन्तु ३१ जुलै दिनाङ्के विपण्यप्रदर्शनस्य आधारेण लाओबिन् फार्मेसी इत्यस्य शेयरमूल्यं अद्यापि प्रभावितम् आसीत् ।

१९६६ तमे वर्षे जन्म प्राप्यमाणः ज़ी ज़िलोङ्गः अपि अनेके सम्मानं प्राप्तवान् अस्ति तथा च सः ५ तमे राष्ट्रिय-नैतिक-प्रतिरूप-नामाङ्कन-पुरस्कारस्य (ईमानदारी-विश्वसनीयता) विजेता अस्ति काङ्ग्रेसः, तथा च चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राष्ट्रियसदस्यः, हुनानप्रान्तीयदलसमितेः उपाध्यक्षः, चीन औषधसामग्रीसङ्घस्य मानदाध्यक्षः, चीन औषधव्यापारसङ्घस्य उपाध्यक्षः, हुनान् औषधसङ्घस्य अध्यक्षः च वितरण उद्योग संघ।

ज़ी ज़िलोङ्गस्य सर्वाधिकं प्रसिद्धा उपलब्धिः अस्ति यत् सः स्थापितः पीपुल्स फार्मेसी । २००१ तमे वर्षे स्थापनातः आरभ्य कम्पनी विलयस्य अधिग्रहणस्य च माध्यमेन स्वस्य क्षेत्रीयविपण्यस्य, भण्डारस्य च गणनायाः विस्तारं बहुधा कृतवती अस्ति । २०१५ तमे वर्षे कम्पनीयाः पूंजीविपण्ये प्रवेशानन्तरं अद्यापि तस्याः विस्तारः त्वरितः अस्ति । २०१५ तमे वर्षात् लाओबिक्सिङ्ग् फार्मेसी इत्यनेन मूलसंस्थापकस्य इक्विटी इत्यस्य भागं धारयितुं "स्पार्क" मॉडल् इत्यस्य माध्यमेन क्षेत्रीयनेतृणां अधिग्रहणं कृतम्, येन पार-प्रान्तीयविस्तारः लाभप्रदबाजारेषु गहनप्रवेशः च प्राप्ताः २०२३ तमस्य वर्षस्य अन्ते यावत् कम्पनी देशे १८ प्रान्तान् १५० तः अधिकानि च प्रान्तस्तरीयनगराणि कवरयन् विपणनजालं निर्मितवती, यत्र ९,१८० प्रत्यक्षसञ्चालितभण्डाराः, ४,३९४ मताधिकारयुक्ताः भण्डाराः च सन्ति, कुलम् १३,५७४ भण्डाराः सन्ति, येन प्रमुखः खिलाडी अभवत् श्रृङ्खला औषधभण्डारस्य क्षेत्रे तथा Yixintang , Dashenlin इत्यादीनां प्रसिद्धानां श्रृङ्खला औषधालयानाम् । कम्पनी पश्चिमसम्मेलनेन "चीनी औषधखुदरा उद्यमानाम् शीर्ष १०० व्यापकप्रतिस्पर्धा" इति चॅम्पियनशिपं ११ वारं यावत् क्रमशः जित्वा अस्ति

२०२३ तमे वर्षे लाओबिक्सिङ्ग् फार्मेसी इत्यनेन २२.४३७ अरब युआन् राजस्वं प्राप्तम्, वर्षे वर्षे ११.२१% वृद्धिः, ९२९ मिलियन युआन् शुद्धलाभः च अभवत्, यत् वर्षे वर्षे १८.३५% वृद्धिः अभवत् ज़ी ज़िलॉन्ग्, चेन् ज़िउलान् च वास्तविकनियंत्रकौ स्तः, ज़ी ज़िलान् च प्रत्यक्षतया १८.२८% भागं धारयति, तेषु व्यक्तिभिः प्रत्यक्षतया लाओबिक्सिंग् फार्मेसी इत्यस्य १.७८% इक्विटी, मतदानस्य अधिकारः च अस्ति .

राष्ट्रीयजनकाङ्ग्रेसस्य उपनिदेशकरूपेण कार्यं कुर्वन् एकदा ज़ी ज़िलोङ्गः ऑनलाइन औषधविक्रयस्य पर्यवेक्षणं वर्धयितुं, ई-वाणिज्यविधानं त्वरयितुं, अभ्यासकारिणां व्यवस्थितप्रबन्धनं सुदृढं कर्तुं, प्रवर्धयितुं च यथाशीघ्रं "फार्मासिस्टकानूनम्" प्रचारयितुं सुझावम् अयच्छत् राष्ट्रीयसुरक्षितौषधपारिस्थितिकीतन्त्रस्य निर्माणम्।

छायाचित्रणं ज़ी ज़िलोङ्गस्य प्रमुखः शौकः अस्ति । सार्वजनिकसूचनाः दर्शयति यत् ज़ी ज़िलोङ्गः हुनान् प्रान्तीय-छायाचित्रकार-सङ्घस्य अध्यक्षः अस्ति तस्य कृतयः "ग्लोरियस् लेबरर्स्", "फील्ड् डान्सर्" तथा "शैडो स्टोरी आफ् चाइना" च चीनीय-छायाचित्र-उद्योगे सर्वोच्च-व्यक्तिगत-उपाधिः - स्वर्ण-प्रतिबिम्ब-पुरस्कारं प्राप्तवान् (कला छायाचित्रण श्रेणी) ). सः व्यक्तिगतरूपेण ज़ी ज़िलोङ्ग इमेज आर्ट म्यूजियमस्य निर्माणार्थं १५ कोटि युआन् निवेशं कृतवान् लाओबैडियन फार्मेसी इत्यस्य वार्षिकप्रतिवेदनानुसारं ज़ी ज़िलोङ्गः हुनान् ज़ी ज़िलोङ्ग इमेज आर्ट म्यूजियम कम्पनी लिमिटेड् इत्यस्य कार्यकारीनिदेशकस्य महाप्रबन्धकस्य च रूपेण कार्यं करोति

बीजिंग न्यूजस्य संवाददाता झाङ्ग ज़िउलान्

प्रूफरीडिंग लुसी